समाचारं

मूल्यसमायोजनम्, अतिरिक्तशुल्कम्! एनआईओ बैटरी स्वैप् सेवायाः कृते नूतनं चार्जिंग् मानकं घोषयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव एनआईओ इत्यनेन बैटरी-अदला-बदली-सेवानां कृते नूतनं चार्जिंग-प्रतिरूपं घोषितम् पूर्वस्य नियतसेवाशुल्कस्य तुलने नूतनं बैटरी-अदला-बदलीशुल्कं उपयोक्ता बैटरी-अदला-बदलीयाः संख्यायाः सह सम्बद्धा अस्ति । मूलविद्युत्प्रतिस्थापनशुल्कसूत्रानुसारं सेवाशुल्कं (३०/५० युआन/समय) + विद्युत्शुल्कं * विद्युत्प्रतिस्थापनकिलोवाट्घण्टा = अन्तिमविद्युत्प्रतिस्थापनव्ययः, यस्य विद्युत्प्रतिस्थापनकिलोवाटघण्टाना सह किमपि सम्बन्धः नास्ति

परन्तु वेइलै-अधिकारिणः मन्यन्ते यत् एतेन केचन उपयोक्तारः बैटरी-परिवर्तनात् पूर्वं यथासम्भवं बैटरी-समाप्ताः भविष्यन्ति, तथा च बैटरी-परिवर्तनं कर्तुं न इच्छन्ति यदा बैटरी २०% तः उपरि भवति, येन निश्चिता असुविधा, अनिर्विकल्पता च उत्पद्यते

समायोजनस्य अनन्तरं वेइलै आधिकारिकतया बैटरी प्रतिस्थापनव्ययस्य विकल्पद्वयं प्रदाति ।

विकल्पः 1: बैटरी प्रतिस्थापनस्य मूल्यं = मूलभूतसेवाशुल्कं (9.9 युआन/समयः) + (विद्युतशुल्कं + सेवाशुल्कं (वर्तमानमूल्यानुसारं शुल्कं गृह्यते)) * बैटरीप्रतिस्थापनस्य किलोवाटघण्टा

विकल्पः २: एकवारं बैटरीप्रतिस्थापनस्य मूल्यं = (विद्युत्शुल्कं + सेवाशुल्कं (वर्तमानमूल्यानुसारं शुल्कं गृह्यते)) * बैटरीप्रतिस्थापनस्य किलोवाट्घण्टानां संख्या। एषा योजना पूर्वस्य तुलने ९.९ युआन् मूलभूतसेवाशुल्कं रक्षति ।

परन्तु ज्ञातव्यं यत् यदा आदानप्रदानस्य विद्युत्-राशिः निर्धारित-न्यूनतम-विद्युत्-आदान-प्रदान-राशिं (२० डिग्री) न प्राप्नोति तदा तत्सम्बद्धं सेवा-शुल्कं न्यूनतम-आदान-प्रदानस्य ऊर्जा-मात्रायाः आधारेण गृहीतं भविष्यति, विद्युत्-शुल्कं च भविष्यति आदानप्रदानस्य वास्तविकशक्तिमात्रायाः आधारेण गणितम् ।

सम्पादकः वदति- १.नूतनसमाधानस्य आगमनेन एनआइओ स्वस्य व्ययस्य नियन्त्रणं अधिकतया कर्तुं शक्नोति इति न संशयः, परन्तु तत्सह, उपयोक्तृणां कृते उपयोगस्य व्ययः अपि वर्धते विशेषतः ये उपयोक्तारः bass इत्यस्मात् विद्युत् भाडेन गृह्णन्ति, तेषां कृते विद्युत्भाडायाः शुल्कं दत्त्वा विद्युत्प्रतिस्थापनस्य व्ययः अपि वर्धितः अस्ति, येन निःसंदेहं कारस्य उपयोगे दबावः वर्धते।

तथा च वृद्धेः अनन्तरं बैटरी-अदला-बदलीयाः मूल्यं वस्तुतः चार्जिंगस्य तुल्यकालिकरूपेण समीपे एव भवति, परन्तु बैटरी-अदला-बदलीयाः वेगस्य अद्यापि केचन लाभाः सन्ति अवश्यं, एतत् केवलं तथ्यं यावत् सीमितं भवति यत् भवतः समीपस्थे बैटरी-अदला-बदली-स्थानके पर्याप्ताः बैटरी सन्ति तथा च पङ्क्तिस्थापनस्य आवश्यकता नास्ति। अतः, बैटरी-अदला-बदलीयाः मूल्यं समायोजितस्य अनन्तरं, किं भवन्तः मन्यन्ते यत् nio इत्यस्य बैटरी-अदला-बदली-समाधानं अद्यापि भवतः कृते पर्याप्तं आकर्षकम् अस्ति?