समाचारं

अन्तर्धानं १७.९ अरब हाङ्गकाङ्ग-डॉलर् : "चार्टरर्"-व्यापारः संकुचितः, हाङ्गकाङ्ग-अचल-सम्पत्त्याः दिग्गजाः अपि धनहानिम् आरब्धवन्तः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः लिआंग झेंग्यु

"सर्वे एकस्मिन् नौकायां सन्ति।"

यदा निवेशकैः अस्य वर्षस्य प्रथमार्धे हार्बर-नगरस्य उच्चस्तरीय-शॉपिङ्ग्-मॉलस्य विक्रय-प्रदर्शनस्य विषये पृष्टः तदा घाट-प्रॉपर्टीज-संस्थायाः अध्यक्षः प्रबन्धनिदेशकः च वु तियानहाई अवदत् यत्, "अस्माकं प्रदर्शनं मार्केट्-सङ्गतम् अस्ति, तथा च वयं विपण्यं न अतिक्रान्तवन्तः, विलासिता-अविलासिता-वर्गेषु अपि बहु भेदः नास्ति, सर्वे एकस्मिन् नौकायां सन्ति” इति ।

उपभोक्तृविपण्यं समायोजनचक्रे प्रविष्टम् अस्ति, उच्चस्तरीयाः शॉपिङ्ग् मॉलाः च स्वतन्त्रविपण्यतः उद्भवितुं असफलाः अभवन् । अचलसम्पत्बाजारसमायोजनस्य दबावः हाङ्गकाङ्ग-वित्तपोषित-अचल-सम्पत्-कम्पनीषु प्रसारितुं आरब्धः यत् हाङ्गकाङ्ग-वित्तपोषित-अचल-सम्पत्-कम्पनीषु सदैव स्थिराः आसन् यथा उच्चस्तरीय-शॉपिंग-मॉल-पृष्ठतः यथा landmark, pacific place, ifc, k11, विक्टोरिया हार्बरस्य उभयतः स्थितस्य हार्बर सिटी इत्यस्य विपण्यस्य मन्दतायाः आव्हानानां सामना कर्तव्यः अस्ति ।

अस्मिन् वर्षे प्रथमार्धे स्थापितानां हाङ्गकाङ्ग-वित्तपोषित-अचल-सम्पत्-कम्पनीनां, यस्य प्रतिनिधित्वं चेउङ्ग-काङ्ग-होल्डिङ्ग्स्, हैङ्ग-लुङ्ग-प्रॉपर्टीज, सन-हङ्ग-काइ-प्रॉपर्टीज, व्हार्फ्-प्रोपर्टीज-इत्यादीनां भवति, तेषां लाभस्य न्यूनतां वा हानिः अपि अभवत्

विन्ड्-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे हाङ्गकाङ्ग-वित्तपोषितानि अष्टानि अचल-संपत्ति-कम्पनयः, येषु चेउङ्गकाङ्ग-होल्डिङ्ग्स्, न्यू वर्ल्ड डेवलपमेण्ट्, हैङ्ग लङ्ग प्रॉपर्टीज, हेण्डर्सन् लैण्ड् डेवलपमेण्ट्, सन हङ्ग काई प्रॉपर्टीज, स्वायर् प्रॉपर्टीज, केरी प्रॉपर्टीज, तथा wharf properties, प्रायः hk$103.3 अरबं कुल परिचालन आयं प्राप्तवान् , मूलकम्पन्योः भागधारकाणां कृते वर्षे वर्षे न्यूनता अभवत्; १७.९ अरब हॉगकॉग डॉलरस्य ।

अनेकाः अचलसम्पत्कम्पनयः वित्तीयप्रतिवेदनेषु अथवा कार्यप्रदर्शनसमागमेषु निरन्तरं विपण्यक्षयस्य विषये चिन्ताम् प्रकटितवन्तः।

चेउङ्गकाङ्गसमूहेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् भूराजनीतिकदबावः व्यापारसङ्घर्षः च वैश्विक-अर्थव्यवस्थायां विविधाः चुनौतीः निरन्तरं आनयन्ति; affecting business operating capabilities , the retail and hotel industries have been hit by changes in consumption patterns; ."

प्रदर्शनं दबावेन वर्तते, परन्तु अधिकांशः हाङ्गकाङ्ग-वित्तपोषितः अचल-सम्पत्त्याः कम्पनयः अद्यापि भविष्यस्य विषये स्वस्य दीर्घकालीन-आशावादं प्रकटयन्ति, अधः निवेशं च कुर्वन्ति ।

हैङ्ग लङ्ग प्रॉपर्टीज तथा हाङ्गकाङ्ग लैण्ड् इत्यनेन मार्केट समायोजनकालस्य लाभः गृहीत्वा स्वस्य शङ्घाई प्लाजा ६६ तथा हाङ्गकाङ्ग सेण्ट्रल् लैण्ड् प्लाजा इत्येतयोः विस्तारः उन्नयनं च कृतम् । स्वाइर् प्रॉपर्टीज इत्यस्य अध्यक्षः ब्रैडली ब्रैडले इत्यनेन उक्तं यत् स्वाइर् प्रॉपर्टीज इत्यस्य १०० अरब हाङ्गकाङ्ग डॉलरस्य निवेशयोजना सन्तोषजनकरूपेण प्रगतिशीलः अस्ति, अधुना यावत् ६०% अधिकं धनं प्रतिबद्धम् अस्ति।

"अस्माकं कोर-बाजारेषु, विशेषतः मन्द-हाङ्गकाङ्ग-कार्यालय-बाजारे, दुर्बलतायाः अभावेऽपि, वयं हाङ्गकाङ्ग-मुख्यभूमि-चीन-देशयोः अस्माकं व्यवसायस्य दीर्घकालीन-वृद्धेः विषये विश्वस्ताः स्मः, तथा च बीजिंग-शङ्घाई-नगरस्य, ग्रेटर-बे-क्षेत्रस्य च विषये विशेषतया आशावादीः स्मः, " इति ब्रैडले अवदत् ।

हाङ्गकाङ्ग-नगरस्य कैण्टन्-मार्गे बहवः विलासिता-ब्राण्ड्-स्थानानि सन्ति, येषां छायाचित्रं टाइम्स्-वीक्ली-पत्रिकायाः ​​संवाददातृणा २०२४ तमस्य वर्षस्य जूनमासे गृहीतम्

दुर्लभाः हानिः

विगतत्रिषु वर्षेषु हाङ्गकाङ्ग-वित्तपोषित-अचल-सम्पत्-कम्पनीनां परिचालन-आयः शुद्धलाभः च अधोगति-प्रवृत्तिः दर्शिता, अस्मिन् वर्षे च न्यूनता विशेषतया स्पष्टा अस्ति

पवनस्य आँकडानि दर्शयन्ति यत् २०२२ तः २०२४ पर्यन्तं वित्तवर्षस्य प्रथमार्धे चेउङ्गकाङ्ग-समूहः, हैङ्ग-लुङ्ग-प्रॉपर्टीज-इत्यादीनां अष्टानां हाङ्गकाङ्ग-वित्तपोषित-अचल-संपत्ति-कम्पनीनां कुल-सञ्चालन-आयः १४३.७९८ अरब-हॉंगकाङ्ग-डॉलर्, १२६.९८४ अरब हॉगकॉग-डॉलर्, १०३.३११ च हाङ्गकाङ्ग-डॉलर् आसीत् क्रमशः, मूलकम्पन्योः कारणं भागधारकाणां शुद्धलाभः क्रमशः ४१.८७९ अरब हॉगकॉग डॉलर, ३४.०६८ अरब हॉगकॉग डॉलर, १६.१४१ अरब हॉगकॉग डॉलर च आसीत्, वर्षे वर्षे न्यूनः अभवत्

अस्मिन् वर्षे प्रथमार्धे अनेकेषां स्थावरजङ्गमकम्पनीनां लाभस्य द्विअङ्कीयक्षयः अभवत्, केषाञ्चन हानिः अपि अभवत् ।

तेषु चेउङ्गकाङ्ग-समूहस्य राजस्वं २२.००८ अरब हॉगकॉग-डॉलर् आसीत्, वर्षे वर्षे १०.५५% न्यूनता, भागधारकाणां कृते युक्तः लाभः ८.६३ अब्ज हाङ्गकाङ्ग-डॉलर् आसीत्, यत् २०२३ तमस्य वर्षस्य प्रथमार्धे १०.३३१ अरब हॉगकॉग-डॉलर्-रूप्यकाणां मध्ये १६.४७% न्यूनता अभवत् शुद्धलाभस्य न्यूनतायाः कारणं सम्पत्तिविक्रयराजस्वमान्यतायाः न्यूनतायाः कारणेन लाभयोगदानस्य न्यूनतां दर्शयति - वर्षस्य प्रथमार्धे चाङ्गशीसमूहेन सम्पत्तिविक्रयराजस्वं ४.६३५ अरब हॉगकॉग डॉलरं प्राप्तम्, यत् वर्षे वर्षे ४३.७९% न्यूनता;

स्वाइर् प्रॉपर्टीजस्य राजस्वं ७.२७९ अरब हॉगकॉग डॉलर आसीत्, मूलतः गतवर्षस्य समानम्, तथा च भागधारकाणां कृते लाभः १.७९६ अरब हॉगकॉग डॉलर आसीत्, यत् वर्षे वर्षे १९% न्यूनम् आसीत् स्वाइर् प्रॉपर्टीजस्य मुख्यकार्यकारी पेङ्ग गुओबाङ्ग इत्यनेन उक्तं यत् २०२३ तमे वर्षे महत्त्वपूर्णपुनरुत्थानस्य अभावेऽपि अस्मिन् कालखण्डे हाङ्गकाङ्गस्य खुदराविभागः अनेकेषां स्थूल-आर्थिक-अनिश्चिततानां कारणेन प्रभावितः अभवत् तथा च पर्यटकानाम् उपभोग-अभ्यासेषु परिवर्तनेन खुदरा-विपण्यं प्रतिकूलरूपेण प्रभावितम् अस्ति

hang lung properties’ इत्यस्य राजस्वं प्रायः hk$6.114 अरबं आसीत्, यत् वर्षे वर्षे 17% वृद्धिः अभवत्, तथा च भागधारकाणां कृते शुद्धलाभः प्रायः hk$1.061 अरबः आसीत्, यत् वर्षे वर्षे 55.68% न्यूनता अभवत् मीडियातः प्रश्नानाम् उत्तरं दत्त्वा हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य मुख्यकार्यकारी लु वेइबो स्पष्टतया अवदत् यत्, "यदि भवान् मां भविष्यस्य सम्भावनानां विषये पृच्छति तर्हि वयं स्पष्टतया न पश्यामः, तथा च वयं तावत्पर्यन्तं बहुदूरं पश्यितुं न साहसं कुर्मः। अधुना पूंजीरक्षणस्य जीवनरक्षणस्य च समयः अस्ति” इति ।

हाङ्गकाङ्ग-भूमिः, घाटभूमिः, नवविश्वविकासः च दुर्लभाः एव हानिम् अनुभवन्ति स्म ।

अस्मिन् वर्षे प्रथमार्धे हाङ्गकाङ्ग-भूमिः ९७२ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं प्राप्तवान्, यत् गतवर्षस्य समानकालस्य ६७० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां तुलने ४५.१% वृद्धिः अभवत्, परन्तु भागधारकाणां कृते शुद्धहानिः ३३३ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां कृते ८३३ मिलियन-अमेरिकीय-डॉलर्-पर्यन्तं विस्तारिता गतवर्षस्य तस्मिन् एव काले ।

घाटस्य रियल एस्टेट् इत्यस्य राजस्वं ६.५०१ अरब हॉगकॉग डॉलर आसीत्, यत् वर्षे वर्षे ०.४३% मामूली वृद्धिः अभवत्, यत् भागधारकाणां कृते १.०५२ अरब हॉगकॉग डॉलरस्य हानिः अभवत्, यत् गतस्य समानकालस्य १.८०५ अरब हॉगकॉग डॉलरस्य लाभस्य तुलने १५८.२८% इत्यस्य तीव्रः न्यूनता अभवत् वर्ष।

वार्फ् प्रॉपर्टीज इत्यनेन मन्दप्रदर्शनस्य कारणं दुर्बलविपण्यम् इति उक्तम् । "यदा हाङ्गकाङ्गस्य अन्तःगामिपर्यटनं संघर्षं कुर्वन् अस्ति, तथापि बहिर्गतपर्यटनस्य वर्धमानसङ्ख्यायाः कारणेन स्थानीयउपभोगः अधिकं प्रहारः अभवत्। अस्मिन् वर्षे प्रथममासद्वये समग्ररूपेण खुदराविक्रयः न्यूनमूलेन मध्यमरूपेण वर्धितः। ततः मार्चमासे एकः मोक्षबिन्दुः अभवत्, तथा च महामारीयाः अनन्तरं पुनः आरब्धा स्थगितवती, द्वितीयत्रिमासे खुदराविक्रये तीव्रः द्वि-अङ्कीयः न्यूनता अभवत् ।

नवीनविश्वविकासस्य कार्यप्रदर्शनपूर्वसूचने उक्तं यत् वित्तवर्षे २०२३ तमे वर्षे सम्पन्नानां हस्तगतानां च प्रमुखपरियोजनानां राजस्वमान्यतायाः अभावात् निवेशस्य विकासस्य च सम्पत्तिषु सद्भावनायाश्च पुनर्मूल्यांकनहानिः अथवा हानिः, निपटानेषु मान्यताप्राप्तहानिः, तथैव निरन्तरं उच्चव्याजः च दरं तथा वर्षस्य अवमूल्यनस्य कालखण्डे आरएमबी, वित्तवर्षे 2024 मध्ये शेयरधारकाणां (निरन्तरं विच्छिन्नसञ्चालनं च सहितम्) 19 अरब हॉगकॉग डॉलरतः 20 अरब हॉगकॉग डॉलरपर्यन्तं हानिः अभिलेखयितुम् अपेक्षितम् अस्ति।

पुस्तकेषु विशालः "हानिः"

हाङ्गकाङ्ग-स्वामित्वयुक्तानां स्थावरजङ्गम-कम्पनीनां लाभस्य न्यूनतायाः कारणद्वयं वर्तते- प्रथमं, धनं प्राप्तुं अधिकं कठिनं जातम्, गृहविक्रयणस्य, किराया-संग्रहणस्य च आयः संकुचितः अभवत् मूल्यानि, येन निवेशसम्पत्त्याः मूल्याङ्कनं प्रभावितम् अस्ति ।

चेउङ्गकाङ्गसमूहः, स्वायर् प्रॉपर्टीज, हाङ्गकाङ्गलैण्ड् च सर्वे हाङ्गकाङ्गस्य सुप्रसिद्धाः "बृहत्भूमिस्वामिनः" सन्ति, यत्र सेण्ट्रल् तथा त्सिम शा त्सुई इत्यादिषु मूलक्षेत्रेषु बहूनां परिचालनसम्पत्तयः सन्ति मन्दविपण्यस्य, अतिआपूर्तिस्य च कारणात् चनेल्, हर्मेस्, लुई विटन इत्यादिभिः विलासिता-ब्राण्ड्-किरायेदारैः सह चार्टर्-कर्तारः अपि कठिनजीवनं यापयन्ति

हाङ्गकाङ्गस्य सेण्ट्रल्-नगरस्य कार्यालयभवनं, २०२४ तमस्य वर्षस्य जूनमासे टाइम्स्-पत्रिकायाः ​​संवाददातृणा छायाचित्रम्

अस्मिन् वर्षे प्रथमार्धे स्वाइर् प्रॉपर्टीजस्य हाङ्गकाङ्ग-खुदरा-संपत्ति-विभागस्य पैसिफिक-प्लेस्, सिटीप्लाजा, सिटीगेट-आउटलेट्-इत्येतयोः खुदराविक्रयः क्रमशः १३%, ४%, ३% च न्यूनः अभवत्, किराया-आयः च वर्षे ३% न्यूनः अभवत् -वर्षेण hk$1.198 अरबं यावत् कार्यालयभवनस्य सम्पत्तिः पोर्टफोलियोस्य दृष्ट्या, वर्धमानस्य आपूर्तिः, दुर्बलमागधा च, किरायानां आयः 7% न्यूनीकृत्य जूनमासस्य अन्ते hk$2.576 यावत् अभवत् अस्मिन् वर्षे ८९% आसीत् ।

हाङ्गकाङ्ग-विपण्ये हैङ्ग-लुङ्ग-प्रॉपर्टीज-संस्थायाः पट्टे-व्यापार-आयः ८% न्यूनीकृत्य १.५४८ अरब-हॉन्ग-डॉलर्-रूप्यकाणि अभवत् । खुदरासम्पत्त्याः कृते प्रमुखव्यापारजिल्हेषु पर्यटनक्षेत्रेषु च केषाञ्चन प्रमुखकिरायेदारानाम् किरायानि न्यूनीकृत्य आयः पतितः, कार्यालयसम्पत्त्याः कृते, सुस्तबाजारस्य सामनां कृत्वा, हैङ्ग लङ्ग प्रॉपर्टीज इत्यनेन केषाञ्चन कार्यालयभवनानां किरायानि न्यूनीकर्तुं पहलः कृतः, यत्र मुख्यतया किरायेदाराः सम्मिलिताः आसन् मध्यक्षेत्रं राजस्वं १४%, अधिवासस्य दरं च ८३% न्यूनीकृतम् ।

घाटस्य रियल एस्टेट् इत्यस्य द्वयोः प्रमुखयोः वाणिज्यिकस्थलयोः कार्यालयभवनेषु क्रमशः ८८%, ८७% च अधिवासस्य दरः आसीत्, राजस्वस्य क्रमशः २%, ८% च न्यूनता अभवत्, लाभः च क्रमशः ५%, १०% च न्यूनः अभवत् व्यावसायिकभागस्य लाभः हार्बर-नगरात् अभवत्

"सम्प्रति सर्वेषां सम्पत्तिप्रकारानाम् अत्यधिकं आपूर्तिः भवति, परन्तु वयं आशास्महे (आशास्महे) यत् विनिमयदराः व्याजदराणि च इत्यादीनां चक्रीयकारकाणां सुधारणानन्तरं माङ्गल्यं वर्धते।

निवेशसम्पत्त्याः संकुचितपुस्तकमूल्येन वर्तमानलाभप्रदर्शने नकारात्मकः प्रभावः भवति तथा च हाङ्गकाङ्ग-वित्तपोषित-अचल-सम्पत्-कम्पनीनां लाभप्रदतायाः दुर्बलतायाः मुख्यकारणम् अस्ति

निवेशसम्पत्त्याः पुनर्मूल्यांकनलाभहानिः शुद्धमूल्यान्तरं निर्दिशति यत् उद्यमेन धारितानां वाणिज्यिक-होटेल-कार्यालय-आदि-निवेश-सम्पत्तीनां प्रतिवेदन-कालस्य उचित-बाजार-मूल्यक-उतार-चढावस्य अनुसारं पुनर्मूल्यांकनस्य अनन्तरं भवति, तथा च वर्तमानलाभे तथा च समाविष्टाः भवन्ति हानि। यदा उद्योगः दबावे भवति तथा च निवेशसम्पत्त्याः उचितमूल्यं न्यूनीभवति तदा अचलसम्पत्कम्पनीनां कार्यप्रदर्शने प्रभावः अनिवार्यतया भविष्यति।

निवेशसम्पत्त्याः उचितमूल्ये महती न्यूनता एव मुख्यकारणं यत् wharf real estate इत्यस्य प्रदर्शनं लाभात् हानिपर्यन्तं परिणतम्। wharf real estate इत्यस्य घोषणानुसारम् अस्मिन् वर्षे जूनमासस्य अन्ते यावत् तस्य कुलनिवेशसम्पत्त्याः सम्पत्तिः २२३ अरब हॉगकॉग डॉलर आसीत्, यस्य परिणामेण २% पुनर्मूल्यांकनक्षतिः अभवत् तेषु हार्बर-नगरस्य मूल्याङ्कितं मूल्यं (त्रीणि होटेलानि विहाय) २.९ अब्ज हाङ्गकाङ्ग-डॉलर्-पर्यन्तं न्यूनीकृत्य १५१.६ अब्ज-हॉंगकाङ्ग-डॉलर्-पर्यन्तं न्यूनीकृतम्, टाइम्स्-स्क्वेर्-नगरस्य मूल्याङ्कनं च १.३ अरब-हॉंगकाङ्ग-डॉलर्-पर्यन्तं न्यूनीकृत्य ४६ अब्ज-हॉंगकाङ्ग-डॉलर्-पर्यन्तं न्यूनीकृतम्

निवेशसम्पत्त्याः पुनर्मूल्यांकनक्षतिं गृहीत्वा, घाटसम्पत्त्याः भागधारकाणां कृते लाभहानिः hk$1.052 अरबः आसीत् यदि हानिः प्रभावः बहिष्कृतः भवति तर्हि समग्रराजस्वं लाभं च मूलतः गतवर्षस्य समानकालस्य समानम् आसीत् वार्फ् रियल एस्टेट् इत्यस्य प्रबन्धनेन उक्तं यत् यदि खुदराविपण्यस्य प्रदर्शनं दुर्बलं भवति तर्हि वर्षस्य उत्तरार्धे अपि हानिः आवश्यकी भविष्यति इति न निराकर्तुं शक्यते।

ज्ञातव्यं यत् वार्फ् रियल एस्टेट् इत्यनेन स्वस्य वित्तीयप्रतिवेदने दर्शितं यत् पञ्चवर्षपूर्वस्य तुलने समूहस्य शुद्धसम्पत्त्याः मूल्यं १६% न्यूनम् अभवत् ।

८३० मिलियन अमेरिकी-डॉलर्-रूप्यकाणां हानिः जातः हाङ्गकाङ्ग-भूमिः अपि स्वस्य दुर्बलप्रदर्शनस्य कारणं हानिप्रावधानं कृतवान् ।

हाङ्गकाङ्ग लैण्ड् इत्यनेन उक्तं यत् मुख्यभूमि-अचल-सम्पत्-बाजार-वातावरणे परिवर्तनेन समूहेन विकास-परियोजनानां मूल्यनिर्धारणस्य व्यापक-समीक्षा कृता अस्ति तथा च कुल-२९५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां गैर-नकद-प्रावधानं कृतम् अस्ति, प्रभाविताः परियोजनाः मुख्यतया गैर-नगद-प्रावधानं कृतवन्तः वुहान, नानजिङ्ग्, चोङ्गकिङ्ग् च प्रमुखक्षेत्राणि सन्ति ।

"एते प्रावधानाः तदा आवश्यकाः भवन्ति यदा विपण्यतुलनीयमूल्यानां आधारेण अपेक्षितं विक्रयमूल्यं पुस्तकमूल्यात् न्यूनं भवति यदि अपुनरावृत्तिप्रावधानानाम् प्रभावः कटौती भवति तर्हि अस्य वर्षस्य प्रथमार्धे भागधारकाणां कृते हाङ्गकाङ्गलैण्डस्य लाभः अमेरिकी आसीत् २८८ मिलियन डॉलर, यद्यपि वर्षे वर्षे ३१.७५% न्यूनता अभवत् परन्तु लाभप्रदः एव अभवत् ।

मुख्यभूमिचीनदेशे बहुधा निवेशं कृत्वा नूतनविश्वविकासस्य पुस्तकेषु अपि महतीं प्लवमानहानिः अभवत् ।

२०२३ तमस्य वर्षस्य अन्ते मुख्यभूमिस्थस्य नवीनविश्वविकासस्य भूमिबैङ्कस्य कुलनिर्माणक्षेत्रं प्रायः ४.३५ मिलियनवर्गमीटर् अस्ति, तस्य मूलसम्पत्तिविकासपरियोजना मुख्यतया गुआङ्गझौ, शेन्झेन्, फोशान्, वुहान, निङ्गबो, शेन्याङ्गः च । आवासमूल्यानां सुधारणेन प्रभावितः, नवीनविश्वविकासः वित्तवर्षे २०२४ तमे वर्षे एकवारं गैर-नकदपुनर्मूल्यांकनं वा हानिः हानिः करिष्यति, यस्य कुलम् ८.५ अरब हॉगकॉग डॉलरतः ९.५ अरब हॉगकॉग डॉलरपर्यन्तं हानिः भवति इति अपेक्षा अस्ति हाङ्गकाङ्ग-डॉलर्-मध्ये १९ अरब-हॉन्ग-डॉलर्-पर्यन्तं ।

परन्तु निवेशसम्पत्त्याः कृते हानिप्रावधानं करणं परिचालनस्तरस्य मौलिकसमस्यायाः अपेक्षया, अचलसम्पत्कम्पनीनां कृते पूर्वमेव जोखिमान् मुक्तुं नियमितं कार्यं भवति

स्वायर् प्रॉपर्टीज इत्यनेन अस्मिन् वर्षे प्रथमार्धे निवेशसम्पत्तौ ८७९ मिलियन हॉगकॉग डॉलरस्य उचितमूल्यहानिः अभवत्, यदा तु २०२३ तमे वर्षे समानकालस्य १.६३५ अरब हॉगकॉग डॉलरस्य हानिः अभवत् ब्रैडले अवदत् यत् निवेशसम्पत्त्याः उचितमूल्ये परिवर्तनं गैर-नगदप्रकृतिः भवति, तस्य कम्पनीयाः परिचालन-नगद-प्रवाहे वा भागधारकाणां कृते मूलभूत-लाभे वा किमपि प्रभावः न भविष्यति

निवेशं डुबकी मारतु

अधिकांशस्य हाङ्गकाङ्ग-वित्तपोषित-अचल-सम्पत्-कम्पनीनां कृते वर्तमान-कठिनताः सम्भवतः विकास-प्रक्रियायां एकः तरङ्गः अस्ति यः दशकैः वा शतशः वर्षाणि वा यावत् स्थापितः अस्ति ये "पुराणकप्तानाः" तूफानान् द्रष्टुं अभ्यस्ताः सन्ति, ते विपण्यपरिवर्तनस्य अवसरं ग्रहीतुं आशां कुर्वन्तः विपण्यस्य तलभागे निवेशं योजितवन्तः।

"चीनी मुख्यभूमिबाजारस्य दीर्घकालीनसंभावनासु स्वायर् प्रॉपर्टीजस्य विश्वासः नियोजितनिवेशपरियोजनासु प्रतिबिम्बितः अस्ति।" 60% अधिकं धनं, येषु 50 अरब हांगकाङ्ग डॉलर मुख्यभूमिबाजारे विद्यमानपरियोजनानां अधिकविस्तारः उन्नयनं च करिष्यति, ताइको प्लेसस्य मूलव्यापारिकसंपत्तिविभागस्य विस्तारार्थं तथा पैसिफिकप्लेस्निवेशस्य आवासीयव्यवहारपरियोजनायाः विकासाय हाङ्गकाङ्ग, मुख्यभूमिचीन, दक्षिणपूर्व एशिया च बहुषु नवीनबाजारेषु २० अरब हाङ्गकाङ्ग डॉलरः।

मुख्यभूमिदेशे स्वाइर् प्रॉपर्टीजस्य निवेशः मुख्यतया शङ्घाई, क्षियान्, सान्या, ग्वाङ्गझौ, बीजिंग इत्यत्र स्थितः अस्ति ।

शङ्घाईनगरे स्वायर् प्रॉपर्टीज इत्यनेन शङ्घाई कियन्तान् व्यापकविकासपरियोजना, शङ्घाई याङ्गजिंग व्यापकविकासपरियोजना च मुख्यभूमियां स्वाइर् प्रॉपर्टीजस्य बृहत्तमव्यापारपरियोजनायुक्तौ नगरौ अभवत् गुआंगझौनगरे स्वाइर् प्रॉपर्टीज इत्यनेन गुआङ्गझौ झुजियांग औद्योगिकसमूहेन सह सहकार्यं कृत्वा लिवानस्य जुलोङ्गवानक्षेत्रे बृहत्परिमाणस्य व्यापकविकासपरियोजनायाः खुदराभागस्य निर्माणं कृतम् अस्ति अस्मिन् वर्षे अगस्तमासे ३८७ क्रमाङ्के निवेशः प्राप्तः tianhe road project to renovate it as a new part of the high-end retail property taikoo hui , ताइको हुई इत्यस्य निर्माणक्षेत्रे ४३% वृद्धिः अभवत् ।

पेङ्ग गुओबाङ्ग इत्यनेन उक्तं यत् स्वाइर् प्रॉपर्टीजस्य १०० अरब हॉगकॉग डॉलरस्य निवेशयोजना २०२२ तमे वर्षे घोषितस्य सन्तोषजनकरूपेण प्रगतिशीलः अस्ति, विशेषतः चीनस्य मुख्यभूमिबाजारे चीनीयमुख्यभूमिबाजारः राजस्ववृद्धेः कुञ्जी अस्ति तथा च दीर्घकालं यावत् महत्त्वपूर्णं सामरिकं महत्त्वं अपि अस्ति -अवधि विस्तार योजना।

“२०२७ तमवर्षपर्यन्तं ६ मुख्यभूमिनगरेषु मुख्यतया खुदराविक्रये केन्द्रितानां ११ बृहत्-परिमाणानां वाणिज्यिकपरियोजनानां विकासः” – एतत् लक्ष्यं ब्रैडले इत्यनेन स्वायर् प्रॉपर्टीज इत्यस्य कृते निर्धारितम् अस्ति

हैङ्ग लङ्ग प्रॉपर्टीज इत्यनेन शाङ्घाई-नगरस्य प्लाजा ६६ इत्यस्य विस्तारः कृतः ।

चेन् वेन्बो इत्यनेन उक्तं यत् शङ्घाईनगरे स्पर्धा अधिकाधिकं तीव्रं भवति, प्लाजा ६६ इत्यस्य विस्तारस्य उद्देश्यं च अद्यतनयुवानां आवश्यकतानां पूर्तये अधिकं स्थानं प्रदातुं वर्तते। "स्थूलविपण्ये मन्दतायाः लाभं गृहीत्वा यदि वयं बहुधनं न व्यययित्वा अस्माकं उत्पादानाम् उत्तमं कर्तुं शक्नुमः तर्हि वस्तुतः अस्माभिः प्रक्रियायाः त्वरितता कर्तव्या।"

हाङ्गकाङ्ग लैण्ड् इत्यनेन जूनमासस्य अन्ते "tomorrow's central" परियोजनायाः आरम्भस्य घोषणा कृता, यत्र ग्राहकानाम् उत्तमविलासिता-शॉपिङ्ग-अनुभवं प्रदातुं लैण्डमार्कस्य खुदरा-सम्पत्त्याः विभागस्य विस्तारं उन्नयनं च कर्तुं ४० कोटि-अमेरिकीय-डॉलर्-अधिकं निवेशस्य योजना अस्ति तदतिरिक्तं, landmark इत्यस्य बहवः विद्यमानाः विलासिता-ब्राण्ड्-किरायेदाराः यथा chanel, hermès, tiffany, dior च परियोजना-निर्माणे भागं ग्रहीतुं नूतनान् अनुभवान् च निर्मातुं अतिरिक्तं प्रायः 600 मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि अपि निवेशयिष्यन्ति

सापेक्षतया चेउङ्गकाङ्गसमूहः, यस्य शुद्धऋणस्य कुलशुद्धपुञ्जस्य अनुपातः केवलं ५.५% अस्ति, सः अधिकं रूढिवादी अस्ति । चेउङ्गकाङ्गसमूहस्य अध्यक्षः ली जेजुः अवदत् यत् चेउङ्गकाङ्गः धैर्यवान् अस्ति, तस्य कदापि "विजयस्य निश्चयः" इति मानसिकता नास्ति । "यदा हाङ्गकाङ्ग-देशे अथवा मुख्यभूमि-देशे विशालाः निवेश-अवकाशाः सन्ति तदा अस्माकं क्षमता भवति यत् कदापि पुनः आगत्य निवेशं कर्तुं बृहत्-मात्रायां धनस्य उपयोगं कर्तुं शक्नुमः।"

यद्यपि प्रबन्धनेन सामूहिकरूपेण कार्यप्रदर्शनसभायां वित्तीयविवरणेषु च विश्वासः प्रकटितः यत् ते विपण्यस्य दीर्घकालीनसुधारविषये आशावादीः सन्ति तथापि वर्तमानकठिनताः वस्तुनिष्ठरूपेण अपि विद्यन्ते।

जेपी मॉर्गन चेस्, सिटीबैङ्क इत्यादीनां संस्थानां हाङ्गकाङ्ग-वित्तपोषितानाम् अनेकानाम् अचल-सम्पत्-कम्पनीनां तटस्थ-मूल्याङ्कनं कृतम् अस्ति ।

चेउङ्गकाङ्गसमूहस्य भविष्यस्य लाभसंभावनायाः आकलनस्य आधारेण सिटीबैङ्केन चेउङ्गकाङ्गसमूहस्य लक्ष्यमूल्यं ३६ हाङ्गकाङ्ग डॉलरतः ३३.५ हाङ्गकाङ्ग डॉलरपर्यन्तं न्यूनीकृतम् । सिटीबैङ्क् इत्यनेन उक्तं यत् हाङ्गकाङ्ग-देशे प्रमुखः अचल-सम्पत्त्याः विकासकः इति नाम्ना चेउङ्ग-काङ्ग-समूहस्य अनेकाः परियोजनाः निर्माणाधीनाः योजना च सन्ति । परन्तु विपण्यवातावरणे परिवर्तनं परियोजनाप्रगतेः अनिश्चिततायाः च कम्पनीयाः लाभप्रदतायां प्रभावः भवितुम् अर्हति ।

वू तियानहाई अपि अवदत् यत्, “अस्मिन् वर्षे उत्तरार्धे महत् आश्चर्यं न भविष्यति इति वयं न अपेक्षयामः” इति ।