समाचारं

"कर्मचारिणां अनुबन्धेषु पुनः हस्ताक्षरं कर्तुं आवश्यकम्"? वहाहा इत्यस्य नवीनतमः प्रतिक्रिया

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के वहाहा इत्यनेन वेइबो इत्यत्र एकं वक्तव्यं प्रकाशितम्, यत्र "कर्मचारिभिः श्रमसन्धिषु पुनः हस्ताक्षरं कर्तव्यम्" इति अङ्गीकृतम् ।

अद्यैव मीडिया-माध्यमेषु ज्ञातं यत् वहाहा-समूहस्य बहवः पूर्ववर्ती-कर्मचारिणः अवदन् यत् यतः अद्यैव वहाहा-समूहेन कर्मचारिभ्यः श्रम-अनुबन्धेषु पुनः हस्ताक्षरं कर्तुं, न्यून-मूल्येन कर्मचारिणां स्टॉक-स्वामित्व-शेयरं पुनः प्रयोक्तुं च आग्रहः कृतः, अतः दर्जनशः कर्मचारिणः स्वस्य रक्षणार्थं वर्ग-क्रिया-मुकदमं प्रारब्धवन्तः अधिकारः न्यायिकप्रक्रियायां प्रविष्टः अस्ति, न्यायालयेन औपचारिकरूपेण स्वीकारं कर्तुं प्रतीक्षते।

वहाहा इत्यनेन वक्तव्ये उक्तं यत् संघेन "वाहहा अधिकारसंरक्षणसमित्याः" विषये प्रासंगिकसूचनाः कदापि न श्रुताः, वर्तमानकाले च तथाकथितेन "वाहहा अधिकारसंरक्षणसमित्या" दाखिलस्य मुकदमस्य विषये संघेन किमपि सूचना न प्राप्ता the union, the hangzhou wahaha group co., ltd. employee stock ownership association आन्तरिकशेयरपुनर्क्रयणप्रकरणं सदस्यानां सामान्यसभाद्वारा अनुमोदितं, तथा च सम्बन्धितसमझौते शेयरधारकसङ्घस्य सदस्यैः स्वेच्छया हस्ताक्षरितम् आसीत् एतत् कानूनी वैधं च अस्ति तथा भागधारकसङ्घस्य सदस्यानां हानिं न करोति।

वहाहा इत्यस्य नवीनतमवक्तव्ये जिओशान् शुन्फा इत्यस्य इक्विटी-हस्तांतरणस्य विषयस्य अपि उल्लेखः कृतः यत्, "व्यापारसङ्घस्य अवगमनानुसारं, एतत् जिओशान् शुन्फा इत्यस्य सामान्यं भागधारकपरिवर्तनम् अस्ति। इक्विटी-हस्तांतरणं कानूनी वैधं च अस्ति, प्रासंगिककायदानानां नियमानाञ्च अनुपालनं करोति, तथा च अस्ति औद्योगिकव्यापारविभागेन समीक्षितं पुष्टिं च कृतम् अस्ति बहिः अनुमानं नास्ति।" विशेषकारणानि"।

अस्मिन् वर्षे अगस्तमासे हाङ्गझौ जिओशान शुनफा खाद्यपैकेजिंग कम्पनी लिमिटेड (अर्थात् वक्तव्ये "xiaoshan shunfa") औद्योगिकव्यापारिकपरिवर्तनानि अभवन् हाङ्गझौ वाहाहा समूहकम्पनी लिमिटेडस्य तृणमूलव्यापारसङ्घस्य संयुक्तसमितिः पङ्क्तौ निवृत्ता of shareholders. तृणमूलव्यापारसङ्घस्य संयुक्तसमितेः निवृत्त्या बहिः जगति अनुमानं कृतम् अस्ति यत् वहाहा कर्मचारिणां भागं क्षीणं करोति वा, यतः वहाहा इत्यनेन पूर्वं अपि एतादृशाः कार्याणि अनुभवितानि सन्ति। २०१८ तमे वर्षे वहाहा इत्यनेन प्रतिशेयरं २.६ युआन् मूल्येन कर्मचारिणां भागानां पुनः क्रयणं आरब्धम् । तस्मिन् समये केचन बहिःस्थजनाः मन्यन्ते स्म यत् वहाहा इत्यस्य इक्विटी-निवृत्तिः सूचीकरणस्य सज्जतायां भवितुम् अर्हति इति ।

अधुना ज़ोङ्ग फुलि-वाहहा-योः विविधाः विकासाः बहु ध्यानं आकर्षितवन्तः । बहुकालपूर्वं हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् औद्योगिकव्यापारिकपरिवर्तनं कृतवान् ज़ोङ्ग किङ्ग्होउ इत्यनेन कानूनीप्रतिनिधित्वेन, अध्यक्षत्वेन, महाप्रबन्धकत्वेन च राजीनामा दत्तः, ततः ज़ोङ्गफुली इत्यनेन कार्यभारः स्वीकृतः ।