समाचारं

चतुर्थं मासं यावत् चीनस्य केन्द्रीयबैङ्कः सुवर्णधारणानां वृद्धिं विरामयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विनिमयदररूपान्तरणं, सम्पत्तिमूल्यपरिवर्तनं च इत्यादिभिः कारकैः प्रभावितः मम देशस्य विदेशीयविनिमयभण्डारः अगस्तमासे निरन्तरं वर्धमानः, द्वितीयमासपर्यन्तं क्रमशः वर्धमानः, परन्तु मासे मासे वृद्धिः न्यूनीभूता चीनस्य केन्द्रीयबैङ्केन चतुर्थमासपर्यन्तं स्वर्णधारणं स्थगितम्।

७ सितम्बर् दिनाङ्के विदेशविनिमयराज्यप्रशासनस्य आँकडानि ज्ञातवन्तः यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते मम देशस्य विदेशीयविनिमयसञ्चयः ३.२८८२१५ अब्ज अमेरिकीडॉलर् आसीत्, यत् जुलैमासस्य अन्ते ३.२५६३७२ अमेरिकीडॉलर् इत्यस्मात् ३१.८४३ अरब अमेरिकीडॉलर् इत्येव वृद्धिः अभवत् ०.९८% इत्यस्य, मासे मासे वृद्धिः च न्यूनीभूता आसीत् ।मम देशस्य विदेशीयविनिमयसञ्चयः अमेरिकी-डॉलर्-३.२ खरब-रूप्यकाणां चिह्ने स्थितः अयं मासः क्रमशः अष्टमः ।

विदेशविनिमयराज्यप्रशासनेन उक्तं यत् २०२४ तमस्य वर्षस्य अगस्तमासे स्थूल-आर्थिकदत्तांशैः, प्रमुख-अर्थव्यवस्थाभ्यः मौद्रिकनीति-अपेक्षाभिः इत्यादिभिः कारकैः प्रभावितः अमेरिकी-डॉलर-सूचकाङ्कः पतितः, वैश्विक-वित्तीय-सम्पत्त्याः मूल्येषु सामान्यतया वृद्धिः अभवत् तस्मिन् मासे विनिमयदररूपान्तरणं, सम्पत्तिमूल्यानां परिवर्तनम् इत्यादीनां कारकानाम् संयुक्तप्रभावानाम् कारणेन विदेशीयविनिमयभण्डारस्य परिमाणं वर्धितम् मम देशस्य अर्थव्यवस्था स्थिररूपेण कार्यं कुर्वती अस्ति तथा च तस्य दीर्घकालीनसकारात्मकविकासप्रवृत्तिः न परिवर्तते, विदेशीयविनिमयभण्डारस्य परिमाणस्य निरन्तरमूलस्थिरतायाः समर्थनं प्रदास्यति।

केन्द्रीयबैङ्कस्य विरामः चतुर्थमासपर्यन्तं सुवर्णधारणायां वृद्धिं करोति

अगस्तमासस्य अन्ते चीनस्य सुवर्णस्य भण्डारः ७२.८ मिलियन औंसः आसीत्, यत् गतमासस्य समानम् अस्ति, एषः चतुर्थः मासः अस्ति यदा चीनीयस्य केन्द्रीयबैङ्केन स्वर्णधारणं स्थगितम् अस्ति।

६ सितम्बर् दिनाङ्के सायं विश्वस्वर्णपरिषद् इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् अगस्तमासे वैश्विकसुवर्णस्य ईटीएफ-संस्थाः चतुर्थमासस्य कृते क्रमशः प्रवाहं प्राप्तवन्तः । एशियादेशे चीनीयविपण्ये सुवर्णस्य ईटीएफ-इत्यस्य शुद्धबहिःप्रवाहः अभवत्, येन तस्य अष्टमासानां शुद्धप्रवाहस्य समाप्तिः अभवत् ।

विश्वसुवर्णपरिषद् अवदत् यत् समग्रतया वैश्विकसुवर्णविपण्यव्यवहाराः सक्रियरूपेण एव तिष्ठन्ति। वैश्विकसुवर्णविपण्यस्य दैनिकव्यापारस्य औसतमात्रा २४१ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् मासे मासे किञ्चित् ३.२% न्यूनता अभवत् ।