समाचारं

अन्यः बहुराष्ट्रीयः ऑटो दिग्गजः अल्पकालिकं सर्वविद्युत् लक्ष्यं परित्यजति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | लियू जिअक्सिन्

बहुराष्ट्रीयवाहननिर्मातृणां वर्धमानसंख्या स्वस्य विद्युत्परिवर्तने अधिकव्यावहारिकतां प्राप्नोति ।२०३० तमवर्षपर्यन्तं केवलं पूर्णतया विद्युत्कारविक्रयणस्य लक्ष्यं त्यक्तवान् इति बुधवासरे वोल्वो इत्यनेन उक्तम्। परिवर्तनशीलविपण्यस्थितेः कारणात् अपेक्षितापेक्षया न्यूनग्राहकमागधायाः कारणात् वोल्वो इत्यनेन स्वस्य विद्युत्करणस्य लक्ष्यं समायोजितं यत् २०३० तमवर्षपर्यन्तं प्लग-इन् संकरः शुद्धबैटरीमाडलः च विक्रयस्य न्यूनातिन्यूनं ९०% भागं गृह्णाति

२०२१ तमे वर्षे वोल्वो इत्यनेन घोषिते विद्युत्करणस्य लक्ष्ये उक्तं यत् सः क्रमेण संकरवाहनसहिताः सर्वाणि आन्तरिकदहनइञ्जिनवाहनउत्पादाः चरणबद्धरूपेण समाप्तं करिष्यति, २०३० तमे वर्षे केवलं शुद्धविद्युत्वाहनानि एव विक्रयति इति अस्मिन् वर्षे मार्चमासे वोल्वो-कम्पनी अपि स्वस्य डीजल-इञ्जिन-माडलं त्यक्तवती ।

वोल्वो सहितं अनेके बृहत् बहुराष्ट्रीयवाहनसमूहाः पूर्वं विद्युत्करणप्रवृत्तेः प्रतिक्रियां दत्तवन्तः, यूरोपीयसङ्घस्य दहनप्रतिबन्धलक्ष्यस्य प्रतिक्रियां च दत्तवन्तः ते विद्युत्करणपरिवर्तनं त्वरयिष्यन्ति, व्यापकविद्युत्करणस्य लक्ष्यं प्रति च गमिष्यन्ति इति घोषितवन्तः

अधुना एताः कम्पनयः विद्युत्वाहनानां वैश्विकमागधायां मन्दता इत्यादिभिः वास्तविकपरिस्थित्या प्रभाविताः सन्ति ।विद्युत्करणस्य प्रक्रियां मन्दं कर्तुं, ईंधनवाहनानां परिचालनघण्टां विस्तारयितुं, भविष्यस्य उत्पादनयोजनासु अधिकानि संकरमाडलं समावेशयितुं च आरब्धम् अस्ति

मर्सिडीज-बेन्ज् इत्यनेन अस्मिन् वर्षे आरम्भे एव घोषितं यत् सः स्वस्य सर्वविद्युत्वाहनयोजनां परित्यक्ष्यति तथा च उक्तवान् यत् २०३० तमवर्षपर्यन्तं प्रमुखविपण्येषु विद्युत्वाहनविक्रयणं प्रति पूर्णतया परिवर्तनं कर्तुं स्वस्य मूललक्ष्यस्य अनुपालनं न करिष्यति इति

गोष्ठीमुख्यकार्यकारी ओला केलेनियस् इत्यनेन उक्तं यत् अस्य अर्थः न भवति यत् मर्सिडीज-बेन्ज् विद्युत्करणं त्यक्ष्यति, अपितु ईंधनवाहनानि विद्युत्वाहनानि च विकसितं करिष्यति वर्तमानयोजना २०२७ तमवर्षपर्यन्तं नूतनं आन्तरिकदहनइञ्जिनमाडलपङ्क्तिं प्रारम्भं करिष्यति, येन आन्तरिकदहनइञ्जिनं सक्षमं भविष्यति २०३० तमवर्षपर्यन्तं स्थातुं ।

एकतः रणनीत्यां परिवर्तनं विद्युत्वाहनानां उच्चानुसन्धानविकासव्ययस्य गम्भीरहानिः च भवति ।इन्धनवाहनात् विद्युत्वाहनेषु संक्रमणं कल्पितात् अधिकं समयं यावत् भवितुं शक्नोति. अस्य अपि अर्थः अस्ति यत् विद्युत्करणपरिवर्तनस्य प्रक्रियायां ईंधनयुगस्य अधिपतित्वेन पारम्परिककारब्राण्ड्-कम्पनीयाः लाभहानियोः सन्तुलनार्थं ईंधनवाहनव्यापारस्य अधिकलाभप्रदं भागं निर्वाहयितुम् आवश्यकम् अस्ति

गतवर्षे फोर्डस्य वित्तीयप्रतिवेदने ज्ञातं यत् यद्यपि फोर्ड-संस्थायाः गतवर्षे लाभः अभवत्, अन्ततः ४.३ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां शुद्धलाभः प्राप्तः, तथापि तस्य विद्युत्-वाहनस्य हानिः अद्यापि ४.७ अर्ब-अमेरिकीय-डॉलर्-पर्यन्तं अधिका आसीत्, सम्प्रति शुद्ध-विद्युत्-वाहन-संशोधन-विकासयोः भागः ४०% अस्ति पूंजीव्ययस्य ।

अन्यत् यथार्थं यत् अस्माभिः सम्मुखीभवितव्यं तत् अस्ति यत् यदा विद्युत्-माडलाः बृहत्-स्तरीय-विक्रय-माध्यमेन व्ययस्य परिशोधनं कर्तुं, लाभं च अर्जयितुं च समर्थाः भवितुम् अर्हन्ति तदा शुद्ध-विद्युत्-माडलस्य विपण्य-माङ्गं मन्दं भवितुं आरब्धम् अस्ति |.

केवलं यूरोपस्य बृहत्तमं वाहनग्राहकविपण्यं जर्मनीदेशं दृष्ट्वा अस्मिन् वर्षे जुलैमासे शुद्धविद्युत्वाहनानां पञ्जीकरणं वर्षे वर्षे ३६.८% न्यूनीकृतम् गतवर्षस्य समानकालस्य १२.५% यावत् । उच्चविद्युत्मूल्यानि, उच्चवाहनमूल्यानि, विद्युत्सहायतायाः न्यूनता इत्यादयः विविधाः कारकाः यूरोपे विद्युत्वाहनानां विकासः पूर्वं अपेक्षितरूपेण न उत्तमः अभवत्

विद्युत्करणं मन्दं कृत्वा समानान्तर-इन्धन-विद्युत्-द्वय-रेखाः निर्वाहयितुम् सामरिक-चयनं वर्तमान-बाजार-स्थितेः, विविध-प्रतिस्पर्धात्मक-दबावानां, लाभप्रदतायाः च बहुविध-विचारानाम् आधारेण अधिकं भवति

अद्यतनकाले बहु ध्यानं आकर्षितवान् फोक्सवैगनः चीनीयविपण्यस्य क्षयः, प्रतिस्पर्धायाः दबावः वर्धमानः, लाभं न वर्धयन् राजस्वस्य वृद्धिः, वैश्विकविक्रयस्य न्यूनता इत्यादीनां बहूनां प्रतिकूलपरिस्थितीनां मध्यं व्यय-कटन-विकल्पः अस्ति .

प्रतिवेदन/प्रतिक्रिया