समाचारं

कार स्क्रैपेज सब्सिडी नीतिः समये सहायतां प्रदाति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनहुई-प्रान्तस्य टोङ्ग्लिंग्-नगरस्य टोङ्ग्गुआन्-मण्डले एकस्मिन् स्क्रैप्ड्-मोटर-वाहन-विच्छेदन-उद्यमे विच्छेदनार्थं प्रतीक्षमाणाः काराः पङ्क्तिबद्धाः सन्ति ।
स्क्रैप मार्केट् इत्यस्य मानकीकरणं पुनःप्रयोगव्यवस्थायाः अनुकूलनं च
कार स्क्रैपेज सब्सिडी नीतिः समये सहायतां प्रदाति
◎यान लिउमेङ्ग, संवाददाता चेन फांग
अगस्तमासे प्रवर्तितायाः व्यापार-सहायता-नीतेः नूतने दौरस्य मध्ये स्क्रैपिंग-नवीकरणं च महत्त्वपूर्णं अनुदान-लक्ष्यम् अस्ति । इयं नीतिः न केवलं स्क्रैप-पुनःप्रयोग-विच्छेदन-उद्योगे यातायातस्य वृद्धिं च आनयति, अपितु महत्त्वपूर्णं यत्, नीतिः स्क्रैप्-पुनःप्रयोग-विच्छेदन-उद्यमेषु प्रवेशार्थं स्क्रैप्-कारानाम् मार्गदर्शनं करोति, तेषां अवैध-विच्छेदन-मार्गेषु प्रवेशं निवारयति, मानकीकृत-विकासस्य प्रवर्धनार्थं च अनुकूला अस्ति उद्योगस्य .
यात्रीकारसङ्घस्य महासचिवस्य कुई डोङ्गशु इत्यस्य मते २०२३ तमे वर्षे स्क्रैप्ड् कारानाम् शुद्धवृद्धिः ७५.६ लक्षं यावत् भविष्यति । परन्तु चीनसामग्रीपुनःप्रयोगसङ्घस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे मम देशे पुनःप्रयुक्तानां स्क्रैप्ड् मोटरवाहनानां संख्या प्रायः ५.१६ मिलियनं भविष्यति, यत् स्क्रैप्ड् मोटरवाहनानां सैद्धान्तिकपुनःप्रयोगसङ्ख्यायाः अपेक्षया दूरं न्यूनम् अस्ति अस्मात् अनुमानं कर्तुं शक्यते यत् बहवः स्क्रैप्ड् वाहनानि "ब्लैक मार्केट्" अर्थात् अवैधविच्छेदनमार्गेषु प्रवहन्ति ।
अवैधविच्छेदनस्य अतिरिक्तं गम्भीरः उद्योगस्य संलग्नता अन्यः "हठिरोगः" अस्ति । चीनसामग्रीपुनःप्रयोगसङ्घस्य अध्यक्षः जू जुन्क्सियाङ्ग् इत्यनेन पत्रकारैः उक्तं यत्, स्क्रैप्ड् मोटरवाहनानां पुनःप्रयोगस्य विच्छेदनस्य च पटले सामाजिकपुञ्जस्य बृहत् परिमाणं प्रवाहितम् अस्ति, २०१९ तमे वर्षे योग्यानां विच्छेदनकम्पनीनां संख्या ७५५ तः अन्ते यावत् १४५३ यावत् तीव्रगत्या वर्धिता अस्ति २०२३ तमस्य वर्षस्य, तथा च विच्छेदनस्य उत्पादनक्षमता वर्धिता अस्ति, यत् स्क्रैप्ड् मोटरवाहनानां संख्यायाः वृद्धेः अपेक्षया महत्त्वपूर्णतया अधिका अस्ति । विभिन्नकारकाणां प्रभावेण वाहन-स्क्रैप्-पुनःप्रयोग-उद्योगः कठिन-स्थितेः, गम्भीर-प्रवृत्तेः च सामनां कुर्वन् अस्ति ।
उद्योगस्य समक्षं द्वयोः प्रमुखयोः कठिनतयोः दृष्ट्या बहुविभागैः संयुक्तरूपेण निर्गतं स्क्रैपेजनवीकरणसहायतानीतिः "समये सहायता" इति वर्णयितुं शक्यते - प्रथमं, एषा व्यापारस्य मात्रां वर्धयति तथा च "कारसङ्ग्रहे कठिनतां" न्यूनीकरोति , एतत् कारानाम् मानकीकृतं स्क्रैपिंगं विच्छेदनं च मार्गदर्शनं करोति ।
नीतिप्रभावाः दत्तांशेषु दृश्यन्ते । वाणिज्यमन्त्रालयस्य नवीनतमदत्तांशस्य अनुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रव्यापिरूपेण ३५०९ मिलियनं स्क्रैप्ड् वाहनानि पुनःप्रयुक्तानि, वर्षे वर्षे ३७.४% वृद्धिः, येषु मे, जून, जुलै च ५५.६ वृद्धिः अभवत् %, ७२.९%, ९३.७% च क्रमशः वर्षे वर्षे । द्रष्टुं शक्यते यत् वाहन-स्क्रैपेज-नवीकरणनीत्या स्क्रैप्ड्-वाहन-पुनःप्रयोगस्य तीव्रवृद्धिः अभवत् ।
भविष्यं पश्यन् कारानाम् संख्या निरन्तरं वर्धते, कार-अवच्छेदनस्य, विच्छेदनस्य, पुनःप्रयोगस्य च परिमाणं क्रमेण वर्धयिष्यति कुई डोङ्गशु इत्यनेन उक्तं यत् यतः २००९ तमे वर्षात् वाहनविपण्ये विस्फोटकवृद्धिः अभवत्, यदि स्क्रैपिंगगणना १५ वर्षाणाम् आधारेण भवति तर्हि २०२५ तमे वर्षे स्क्रैप्ड् वाहनानां संख्या ११.३३ मिलियनं भविष्यति, यत् अत्यन्तं तीव्रवृद्धिः अस्ति।
जू जुन्क्सियाङ्गस्य दृष्ट्या एतादृशानां विशालमात्रायां स्क्रैप्ड् कारानाम् सम्मुखे मानकीकरणं, परिष्कारं, तीव्रीकरणं च प्रति उद्योगस्य परिवर्तनं नूतना प्रवृत्तिः भविष्यति। सम्पूर्णस्य उद्योगशृङ्खलायाः मानकीकृतसञ्चालनं न केवलं वाहन-उद्योगे ऊर्जा-संरक्षणाय उत्सर्जन-कमीकरणाय च अनुकूलं भवति, अपितु वाहन-उपभोक्तृणां व्ययस्य न्यूनीकरणं च करोति, तथा च सम्पूर्ण-समाजस्य हरित-निम्न-कार्बन-विकासाय अपि अनुकूलं भवति
(स्रोतः : शङ्घाई प्रतिभूति समाचारः)
प्रतिवेदन/प्रतिक्रिया