समाचारं

बालमनोचिकित्सा बहिःरोगीचिकित्सालयस्य सङ्ख्या कतिपयसेकेण्ड् यावत् किमर्थं प्रतीक्षते?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दिनद्वयं पूर्वं बालमनोरोगचिकित्सालये सीसीटीवी-सम्वादकस्य ज़ुआङ्ग-शेङ्गचुन्-इत्यस्य गहन-अनुसन्धानं दृष्टवान् उद्घाटन-अध्यायः मां बहु स्पृष्टवान् |

चीनीयबालानां मानसिकरोगस्य प्रसारविषये प्रथमं लोकप्रियं प्रतिवेदनं बालमनोविज्ञानं मनोचिकित्सा इति पत्रिकायां प्रकाशितम् । बीजिंग एण्डिंग् हॉस्पिटलस्य झेङ्ग यी इत्यादिभिः विद्वांसैः नेतृत्वे कृतः अस्य अध्ययनस्य आरम्भः २०१२ तमस्य वर्षस्य अन्ते अभवत्, तत्र पञ्चप्रान्तेभ्यः (नगरेभ्यः) प्रायः ७४,००० बालकाः किशोराः च नमूनारूपेण चयनिताः: बीजिंग, लिओनिङ्ग, जियाङ्गसु, हुनान्, सिचुआन् च

सर्वेक्षणस्य परिणामेषु ज्ञायते यत् ६ तः १६ वर्षाणि यावत् आयुषः विद्यालयस्य छात्रेषु चीनीयबालानां किशोराणां च मध्ये मानसिकविकारस्य कुलप्रसारः १७.५% अस्ति तेषु सर्वाधिकं प्रचलितमानसिकविकाराः सन्ति: ध्यानस्य अभावस्य अतिसक्रियताविकारः, यस्य भागः ६.४% अस्ति , तथा चिन्ताविकारः, यस्य भागः ६.४%, विरोधी अवज्ञाविकारः ३.६%, अवसादविकारः ३.०%, टिकविकारः च २.५% ।

एषः अनुपातः भयानकरूपेण अधिकः अस्ति । अपि च, एषः आँकडा २०२१ तमस्य वर्षस्य अस्ति, ये छात्राः विगतकेषु वर्षेषु कोविड्-१९ महामारीयाः अध्ययनं कृतवन्तः तेषां सर्वेषां वर्तमानस्थितिः अवगन्तव्या, अर्थात् अन्तिमेषु वर्षेषु मनोवैज्ञानिकरोगेषु महामारीयाः प्रभावः अतीव बृहत् अभवत्।

चीनीयविज्ञान-अकादमीयाः शिक्षाविदः लु लिन् इत्ययं कथयति यत् मानसिकस्वास्थ्यस्य उपरि महामारीयाः प्रभावः न्यूनातिन्यूनं दशकद्वयं यावत् स्थास्यति। महामारीयाः समये "विश्वस्य ७ कोटिभ्यः अधिकाः नवरोगिणः अवसादग्रस्ताः, ९ कोटिभ्यः नूतनाः रोगिणः चिन्ताविकारयुक्ताः, तथा च विश्वे निद्राविकारादिसमस्याभिः पीडिताः लक्षशः जनाः

सम्प्रति मम देशे प्रौढानां मध्ये अवसादविकारस्य प्रसारस्य दरः ६.८% अस्ति, येषु ३.४% अवसादः अस्ति, प्रायः ९५ मिलियनं जनाः प्रभाविताः सन्ति कोविड-१९ महामारीयाः आघातस्य अवहेलना कर्तुं न शक्यते, अतः अस्माकं ध्यानस्य आवश्यकता वर्तते।

अस्मिन् वर्षे फरवरीमासे जियाद अल-अली इत्यस्य नेतृत्वे शोधदलेन मानसिकस्वास्थ्यस्य उपरि कोविड्-१९ इत्यस्य दीर्घकालीनप्रभावस्य विषये अध्ययनस्य परिणामाः ब्रिटिश मेडिकल जर्नल् इति पत्रिकायां प्रकाशिताः। अध्ययने अमेरिकी-दिग्गजविभागस्य आँकडानां उपयोगः कृतः ।

अध्ययनेन ज्ञातं यत् कोविड्-१९ समूहे नियन्त्रणसमूहस्य तुलने मानसिकस्वास्थ्यघटनायाः निदानस्य वा विधानस्य वा ६०% जोखिमः वर्धितः आसीत् । विशेषतया कोविड्-१९ समूहे चिन्ताविकारस्य ३५% जोखिमः वर्धितः, अवसादस्य ३९% जोखिमः वर्धितः, तनावस्य समायोजनविकारस्य च ३८% जोखिमः वर्धितः, अवसादनिवारकदवानां प्रयोगस्य च ५५% जोखिमः वर्धितः आसीत् तदतिरिक्तं कोविड्-१९ समूहे संज्ञानात्मकक्षयस्य जोखिमः ८०% वर्धितः, निद्राविकारस्य च ४१% जोखिमः वर्धितः आसीत् ।

लु लिन् इत्यस्य मतेन युवानां मानसिकस्वास्थ्यस्य उपरि महामारीयाः प्रभावः अधिकः सहजः भवति । महामारीकाले लू लिन् वैद्यत्वेन स्वस्य चिकित्सालये बहुसंख्याकानां किशोराणां चिकित्सां कृतवान् । महामारीकारणात् ते गृहे एकान्तवासिनः आसन्, यतः तेषां जैविकतालानि विपर्यस्तानि अभवन्, यदा महामारी समाप्तवती, तदा ते विषादिताः, जनान् दर्शनात् भीताः, बहिः गन्तुं च असमर्थाः अभवन् सामान्यतया विद्यालयं प्रति आगच्छन्ति।

अन्येषु शब्देषु, २०२१ तमे वर्षे चीनीयबालानां किशोराणां च मानसिकविकारस्य समग्रप्रसारः १७.५% आसीत् यदि २०२३ तमे वर्षे एतां संख्यां द्रष्टुं शक्नुमः तर्हि निश्चितरूपेण अधिका भविष्यति!

अन्तिमेषु वर्षेषु किशोरवयस्कानाम् अवसादस्य उच्चप्रसङ्गस्य कारणानि कानि सन्ति ?

किं प्रसारः वर्धते ? अथवा चिकित्सायाम् आगमनस्य दरः वर्धितः अस्ति वा ?

सम्प्रति स्पष्टम् उत्तरं नास्ति ।

चिकित्सायाः दरस्य विषये न वदामः ।

एकः प्राध्यापिका मया सह कार्यं करोति सः संयोगेन मानसिकरोगाणां आनुवंशिकतायाः विषये शोधं कुर्वती अस्ति तस्याः शोधतः वयं केवलं २०% तः न्यूनाः जनाः एव वास्तवतः आनुवंशिकमानसिकरोगान् प्राप्नुवन्ति सर्वाणि पर्यावरणीयकारकाणां कारणेन भवन्ति ।

यथा - बालकः बाह्यचापस्य कारणेन कानिचन अचेतनगतिः कर्तुं शक्नोति, यथा कण्ठं स्वच्छं कृत्वा मुखं विकृष्य यदि दबावः सफलतया न निवृत्तः भवति तर्हि तस्य टिक्सः भविष्यति

तथा च यदि एषः दबावः स्थास्यति तर्हि टिक् अवसादं वा सिजोफ्रेनिया अपि विकसितुं शक्नोति।

अतः एते बाह्याः दबावाः के सन्ति ?

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १९ दिनाङ्के चीन-चिकित्सा-विश्वविद्यालयस्य प्रथम-सम्बद्ध-अस्पताले एकं शोधपत्रं प्रकाशितम् । अध्ययनं दर्शयति यत् १९९० तमे वर्षे २०१९ तमे वर्षे च चीनीयबालानां किशोराणां च मध्ये विकलांगता-समायोजितजीवनवर्षेषु (dalys) सर्वाधिकं योगदानं दत्तवन्तः असंक्रामकरोगाः मानसिकविकाराः आसन्, तथा च उत्पीडिताः/उत्पीडिताः भवन्ति तथा च उच्चशरीरद्रव्यमानसूचकाङ्काः मानसिकविकाराः आसन् तथा च क्रमशः उच्चशरीरद्रव्यमानसूचकाङ्कः मधुमेहरोगे daly इत्यस्य बृहत्तमः जोखिमकारकः ।

परिसरस्य उत्पीडनस्य अतिरिक्तं चीनदेशस्य ग्रामीणेषु पृष्ठतः अवशिष्टानां बालकानां वृद्धिः, तलाकस्य दरं वर्धमानं, केवलं बालकाः, "कुक्कुटशिशुशैली" शिक्षा च इत्यादीनां सामाजिकसमस्यानां श्रृङ्खला अस्माकं बालकानां मानसिकस्वास्थ्यं प्रभावितं कुर्वन्ति।

अध्ययनेन ज्ञातं यत् पञ्चप्रकारस्य किशोराः मनोवैज्ञानिकसमस्यानां कृते सर्वाधिकं प्रवणाः भवन्ति, एते पञ्चप्रकारस्य जनाः मूलतः अस्माभिः अधुना उक्तस्य बाह्यदबावस्य कारणेन भवन्ति एतेषु पञ्चवर्गेषु जनानां मध्ये विद्यालयेषु उत्पीडिताः जनाः, ग्राम्यक्षेत्रेषु पृष्ठतः त्यक्ताः बालकाः, दुर्व्यवहारिताः बालकाः किशोराः च, अन्तर्जालव्यसनिनः, केवलं बालकाः वा उपेक्षिताः बालकाः किशोराः च बहुभ्रातृभ्रातृभिः सह सन्ति

परन्तु मानसिकरोगयुक्तानां बालकानां किशोराणां च उदयस्य क्रूरवास्तविकतायाः सम्मुखे बालमनोचिकित्सकानाम् अत्यन्तं अभावः अस्ति

अथवा अन्यथा वक्तुं बालमनोचिकित्सकानाम् उल्लेखः न करणीयः, सामान्यबालरोगचिकित्सकानाम् अपि गम्भीरः अभावः अस्ति । बाल्यकाले बहवः मानसिकरोगाः प्रौढमनोचिकित्साविभागेषु चिकित्सिताः भवन्ति, परन्तु तयोः मध्ये महत् अन्तरम् अस्ति । बाल्यकाले मानसिकरोगः बालकानां किशोराणां च विकासात्मकलक्षणैः, वृद्धिपदैः, हार्मोनस्तरेन, किशोरमनोविज्ञानेन च निकटतया सम्बद्धः अस्ति बहवः बालकाः स्वस्य स्थितिं व्यक्तुं असमर्थाः भवन्ति, केवलं मातापितृवर्णनानाम् आधारेण सम्यक् निर्णयः कर्तुं कठिनं भवति ।

अधिकं प्रत्यक्षं कारकं अस्ति यत् बाल्यकाले बहवः मानसिकरोगाः दृश्यन्ते यथा वयं प्रायः ये आत्मकेन्द्रितवर्णक्रमविकाराः वदामः ते बाल्यकाले एव दृश्यन्ते ।

बालमनोचिकित्सकानाम् अभावः राष्ट्रियस्तरस्य अपि आविष्कृतः अस्ति, अनेकानि योजनानि च निर्मिताः सन्ति यथा, "स्वस्थ चीनकार्य-बाल-किशोर-मानसिकस्वास्थ्य-कार्ययोजना" इत्यत्र प्रस्तावितं यत् २०१९ तः २०२२ पर्यन्तं ६० द्वितीयस्तरस्य वा ततः उपरि मनोरोगविशेषज्ञानाम् % अस्पतालेषु बाल-किशोर-मनोविज्ञान-बहिःरोगी-चिकित्सालयाः, ३०% बाल-विशेषज्ञ-अस्पतालेषु, मातृ-बाल-स्वास्थ्य-अस्पतालेषु, द्वितीय-स्तरात् उपरि सामान्य-अस्पतालेषु च मनोचिकित्सा (मनोवैज्ञानिक) बहिःरोगी-चिकित्सालयाः उद्घाटिताः, तथा च बालकानां किशोराणां च मानसिकस्वास्थ्यस्य विषये मूलज्ञानस्य जागरूकतायाः दरः ८०% यावत् अभवत् ।

परन्तु प्रश्नः अस्ति यत् वैद्याः कुतः आगच्छन्ति ? केवलं दस्तावेजान् निक्षिप्य भूमौ बहिः वर्धयितुं शक्नोति वा ?

अधुना २०२२ तमस्य वर्षस्य समय-नोड्-इत्यस्मात् वर्षद्वयं गतम् अस्ति, पश्चात् पश्यन्, यत् लक्ष्यं मूलतः निर्धारितम् आसीत्, तत् प्राप्तम् अस्ति वा ?

वैद्यानाम् अभावस्य अतिरिक्तं वर्तमानस्य गम्भीरस्थितेः कारणं मुख्यदोषीषु कलङ्कः अपि अन्यतमः अस्ति ।

"कलङ्क" इति शब्दः ग्रीकभाषायाः "कलङ्क" इति शब्दात् निष्पन्नः, यः व्यक्तिस्य शरीरस्य एकं निश्चितं लक्षणं निर्दिशति, पश्चात् चिकित्साक्षेत्रे रोगकारणात् रोगी आन्तरिकलज्जानुभवः इति निर्दिष्टः

चीनदेशे विशेषतः मानसिकरोगाः, यौनरोगाः इत्यादयः केचन रोगाः येषां जनानां मध्ये कलङ्कः अतीव गम्भीरः अस्ति ।

अस्माकं चीनीयसन्दर्भे भवन्तः जनान् शापयन्ति चेदपि भवन्तः मनोवैज्ञानिकाः सन्ति।

एतेन वातावरणेन मानसिकरोगयुक्तानां रोगिणां चिकित्सां प्राप्तुं अधिकं कठिनं जातम्, यस्य परिणामेण बहवः परिवाराः रोगिणः च चिकित्सां प्राप्तुं नकारयन्ति, अथवा अनिच्छया गत्वा चिकित्सायां सहकार्यं कर्तुं असफलाः भवन्ति

विशेषतः केचन मातापितरः बालकानां ज्वरः भवति चेत् चिकित्सालयं त्वरितरूपेण गच्छन्ति, परन्तु बालकानां बहवः स्पष्टाः मानसिकविकृतयः सन्ति चेदपि ते चिकित्सालयं गन्तुं नकारयन्ति

वयं केवलं एतत् लज्जाभावं निवारयितुं अधिकं लोकप्रियविज्ञानकार्यं कर्तुं शक्नुमः तथा च सर्वेषां अवगन्तुं शक्नुमः यत् मानसिकरोगस्य शीतज्वरस्य च मध्ये कोऽपि अत्यावश्यकः अन्तरः नास्ति यद्यपि मस्तिष्कं रोगी अस्ति तथापि तस्य चिकित्सायाः, परिचर्यायाः च आवश्यकता वर्तते।

अत्र अपि एतादृशाः प्रकरणाः सन्ति यत्र जनाः स्वसन्ततिषु मानसिकसमस्याः सन्ति इति अनुभवन्ति, परन्तु मनोचिकित्सकं द्रष्टुं स्थाने मनोवैज्ञानिकपरामर्शदातारं पश्यन्ति । वर्तमानस्य घरेलुमनोवैज्ञानिकपरामर्शदातारः विषमाः इति न वक्तव्यं, तृणमूलदलस्य च बहु समस्याः सन्ति । कति जनाः मनोवैज्ञानिकपरामर्शदातारं दृष्ट्वा स्वस्य स्थितिं दुर्निदानं कृतवन्तः, येन तेषां स्थितिः विलम्बः जातः?

अत्र अन्यत् समस्या आगच्छति यया मानसिकरोगः अधिकं कष्टप्रदः भवति । अत्र स्पष्टाः आणविकचिह्नसूचकाः नास्ति, यथा शीतज्वरः च वयं सूचकानाम् आधारेण स्थितिं न्याययितुं चिकित्सालये बहु परीक्षणं कर्तुं शक्नुमः। परन्तु अनेकेषु मानसिकरोगेषु एषः सूचकः नास्ति ।

आम्, व्यावसायिकमनोचिकित्सकाः अपि अवश्यमेव स्थितिं स्पष्टतया न्याययितुं न शक्नुवन्ति। अनेकैः चिकित्सालयैः आटिस्टिक इति निदानं प्राप्तानां बालकानां प्रकरणाः अभवन्, अन्ते च अन्यैः वैद्यैः सिजोफ्रेनिकः इति ज्ञातम् अस्ति यत् एतेषां बालकानां मातापितरौ काओटाई-दलेन प्रदत्तं मनोवैज्ञानिकपरामर्शं विश्वासयितुं साहसं कुर्वन्ति वा?

अन्ते सर्वेभ्यः किमपि वक्तुम् इच्छामि यत् अधुना अस्माकं बालकाः एव रोगाक्रान्ताः सन्ति, अपितु अयं समाजः एव।

अस्माकं अतिशयेन कुक्कुटशिशुः, बालकानां क्रीडासमयात् वंचितः, बालकानां कुण्ठां निवारयन्, केवलं परीक्षां दातुं, अध्ययनं च कर्तुं शक्नुवन्तः बालकाः संवर्धयन्तः, ते वास्तवतः ग्रीनहाउसे पुष्पाणि अभवन् यदि वायुः वा वर्षा वा भवति तर्हि ते न शक्नुवन्ति प्रतिरोधाय ।

एवं पालितानां बालकानां मानसिकरोगः नास्ति चेदपि तेषां व्यक्तित्वं सुष्ठु नास्ति अद्यत्वे बहवः छात्राः स्वस्य नवीनवर्षं स्वस्य वरिष्ठवर्षं इति व्यवहरन्ति यतोहि ते महाविद्यालयजीवने अनुकूलतां न प्राप्नुवन्ति , मूलकारणं यत् तेषां जीवनस्य प्रथमदशवर्षेषु एकमेव लक्ष्यं भवति, यत् महाविद्यालये प्रवेशं कृत्वा तेषां जीवनं भ्रमितं भवति। अतः केचन जनाः स्वस्य कृते नूतनानि लक्ष्याणि निर्धारयन्ति, यत् स्नातकविद्यालयस्य निर्वाहः एव । स्नातकोत्तराध्ययनानन्तरं किम् ? पीएचडी परीक्षां दत्त्वा ? सिविलसेवापरीक्षां दत्त्वा ?

अतः यदा भवतः जीवनस्य लक्ष्यं कोऽपि न निर्धारयति तदा भवता किं कर्तव्यम् ? एतेन अन्यः प्रश्नः आगच्छति यत् उच्चतमशिक्षितेषु पीएचडी-समूहेषु मानसिकरोगस्य प्रकोपः किमर्थम् एतावत् अधिकः अस्ति ? वैद्यानाम् उच्चदबावः एकं वस्तु अस्ति, परन्तु किं एतत् अपि महत्त्वपूर्णं कारकं न भवति यत् ते बाल्यकालात् एव यस्मिन् वातावरणे निवसन्ति तस्मिन् सद्व्यक्तित्वं तनावनिवारणक्षमता च न संवर्धितवती?

अस्मात् दृष्ट्या यदि वयं अधिकान् बालमनोचिकित्सकान् योजयित्वा अधिकं लोकप्रियविज्ञानकार्यं कुर्मः येन बालकाः समये एव चिकित्सां प्राप्नुयुः, तथापि मूलकारणस्य अपेक्षया लक्षणानाम् उपचारस्य प्रक्रिया एव अस्ति

अयं रोगी समाजः अद्यापि बहुसंख्यां बालकान् अगाधं प्रति धकेलति।

अन्ततः अस्माकं मातापितरौ अस्माकं समाजस्य च चिकित्सायाः आवश्यकता अस्ति यत् एतस्याः समस्यायाः मूलतः समाधानं कृत्वा एव वयं अधिकान् बालकान् बालमनोरोगविभागेषु प्रवेशं निवारयितुं शक्नुमः।