समाचारं

किं मोबाईलफोनेन सह क्रीडनेन मस्तिष्कस्य कर्करोगः भवति ? who अफवाः खण्डयति! परन्तु एतेभ्यः रोगेभ्यः सावधानाः भवन्तु

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साक्षात्कार विशेषज्ञः : चोंगकिंग विश्वविद्यालयस्य कैंसर अस्पतालस्य न्यूरो-ऑन्कोलॉजी विभागस्य उपमुख्यचिकित्सकः रुआन जियानः

नानजिंग प्रथम अस्पताल के सामान्य चिकित्सा विभाग के उपमुख्य चिकित्सक सोंग शी

ग्लोबल टाइम्स स्वास्थ्यग्राहक संवाददाता ये xuechen

“मोबाइलफोनाः विकिरणं उत्सर्जयन्ति, यत् मस्तिष्कस्य कृते दुष्टं भवति।” विश्वस्वास्थ्यसङ्गठनेन आज्ञापितेन आस्ट्रेलियादेशस्य शोधकर्तृभिः अद्यतनव्यवस्थितसमीक्षायां उक्तं यत् मोबाईलफोनस्य उपयोगस्य मस्तिष्ककर्क्कटस्य च मध्ये सम्बन्धस्य प्रमाणं नास्ति।

अस्य मूल्याङ्कनस्य नेतृत्वं ऑस्ट्रेलिया-देशस्य विकिरणसंरक्षण-परमाणुसुरक्षाप्राधिकरणेन कृतम्, यत्र २२ देशेभ्यः प्रतिभागिनः आसन्, येषु १९९४ तः २०२२ पर्यन्तं ६३ उच्चगुणवत्तायुक्ताः शोधपरिणामाः समाविष्टाः आसन् प्रतिवेदने दर्शितं यत् सेलफोनविकिरणेन मस्तिष्ककर्क्कटस्य अन्यस्य शिरःकण्ठकर्क्कटस्य वा जोखिमः न वर्धते यतः दूरभाषे व्यतीतः समयः, सञ्चितकॉलसमयः वा सञ्चितकॉलसङ्ख्या वा वर्धते।

चोङ्गकिङ्ग् विश्वविद्यालयस्य कैंसर-अस्पतालस्य न्यूरो-ऑन्कोलॉजी विभागस्य उपमुख्यचिकित्सकः रुआन् जियान् ग्लोबल टाइम्स् हेल्थक्लायन्ट् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् वर्तमानसंशोधनस्य अनुसारं कारण-प्रभावस्य स्पष्टः सम्बन्धः नास्ति मस्तिष्कस्य कैंसरस्य रोगजननं तथा च मोबाईलफोनस्य उपयोगः।" अत्यन्तं कार्सिनोजेनिकः जोखिमकारकः आयनीकरणविकिरणः अस्ति, यत्र एक्स-किरणः, पराबैंगनीकिरणः, गामाकिरणः इत्यादयः सन्ति। विकिरणस्य उच्चावृत्तिः उच्चशक्तिः च भवति, येन मानवशरीरस्य डीएनए क्षतिं कर्तुं शक्यते शरीरस्य क्षतिं च कुर्वन्ति। परन्तु मोबाईलफोनाः तुल्यकालिकरूपेण अल्पशक्त्या न्यूनशक्त्या च एकप्रकारस्य विद्युत्चुम्बकीयविकिरणं उत्सर्जयन्ति, यत् सामान्यतया कोशिकासंरचनानां क्षतिं कर्तुं न शक्नोति अस्माकं देशे नियमः अस्ति यत् विशिष्टः अवशोषणदरः (विद्युत्चुम्बकीयतरङ्गानाम् मानवशरीरस्य हानिः इति मापः) प्रतिकिलोग्रामं २ वाट् अधिकं न भवति प्रासंगिकपरीक्षाणां अनुसारं केषाञ्चन सामान्यब्राण्ड्-मोबाइलफोनानां विशिष्टशोषण-दरः प्रतिकिलोग्रामं ०.१३ तः १.७९ वाट्-पर्यन्तं भवति, यत् सुरक्षितपरिधिमध्ये अस्ति, दीर्घकालीन-संपर्कस्य मस्तिष्क-स्वास्थ्ये महत्त्वपूर्णः प्रभावः न भविष्यति

अपि च, कर्करोगस्य घटनायाः आँकडानि दृष्ट्वा यद्यपि विगतदशकद्वये मोबाईलफोन इत्यादीनां वायरलेस् उपकरणानां उपयोगः महतीं वृद्धिं प्राप्तवान् तथापि मस्तिष्कस्य कर्करोगस्य प्रकोपः मूलतः अपरिवर्तितः एव अस्ति रुआन् जियान् स्मरणं कृतवान् यत् "यद्यपि मोबाईलफोनेन मस्तिष्कस्य कर्करोगः न भविष्यति तथापि दीर्घकालीनप्रयोगेन अन्येषां रोगानाम् एकां श्रृङ्खलां जनयितुं शक्यते, अतः तेषां प्रयोगः न्यूनतया करणीयः इति स्मरणीयम्।

नानजिंग प्रथमचिकित्सालये सामान्यचिकित्साविभागस्य उपमुख्यचिकित्सकः सोङ्ग शी इत्यनेन दीर्घकालं यावत् मोबाईलफोनं दृष्ट्वा शारीरिकहानिः इति विस्तृतविश्लेषणं कृतम्।

नेत्ररोगाः । पटलं दृष्ट्वा ध्यानं दत्त्वा जनाः अचेतनतया निमिषस्य संख्यां न्यूनीकरिष्यन्ति, येन नेत्रगोलकाः आर्द्राः स्थातुं असमर्थाः भविष्यन्ति, येन शुष्कनेत्रलक्षणं, दूरदर्शिता इत्यादीनि समस्यानि उत्पद्यन्ते यदि भवन्तः दीर्घकालं यावत् पार्श्वे शयनं कुर्वन्ति, पश्यन्ति च तर्हि असममितदृष्टिः अपि भविष्यति । अन्धकारमयवातावरणे दीर्घकालं यावत् मोबाईल-फोनं दृष्ट्वा अथवा मोबाईल-फोनस्य कान्तिं अतिमन्दं समायोजयित्वा सहजतया दृष्टिक्लान्तिः अन्ये च नेत्ररोगाः भवितुम् अर्हन्ति

गर्भाशय ग्रीवा स्पोण्डिलोसिस। दीर्घकालं यावत् शरीरं तिर्यक् कृत्वा अथवा मोबाईल-फोनं अधः पश्यन् स्कन्धेषु पृष्ठे च वेदना, जडता च भवितुम् अर्हति, तथा च मेरुदण्डस्य सामान्यवक्रतां परिवर्तयितुं शक्नोति

उद्वेगः। मोबाईलफोनं हस्ते स्थापयित्वा मनोवैज्ञानिकसमस्याः अपि उत्पद्यन्ते इति अध्ययनेन ज्ञातं यत् शयनागमनात् पूर्वं दीर्घकालं यावत् मोबाईलफोनेन सह क्रीडनेन अवसादस्य सम्भावना २०%, चिन्तायां च १४% वृद्धिः भवति

तदतिरिक्तं दीर्घकालं यावत् मोबाईल-फोनं दृष्ट्वा विलम्बेन जागरणं भवति, येन शारीरिकक्लान्तिः, भावनात्मकः उत्साहः च भवति, सहजतया रक्तचापस्य उतार-चढावः भवति, उच्चरक्तचापस्य आपत्कालः अपि भवति यदि रक्तवाहिनीनां विकासः दुर्बलः भवति तथा च भवन्तः मोबाईल-फोन-व्यसनस्य कारणेन निषण्णाः सन्ति तर्हि अधो-अङ्गयोः शिरा-नाडीनां कारणं भवितुं सुलभं भवति

सोङ्ग शी इत्यनेन सुझावः दत्तः यत् भवन्तः स्वस्य मोबाईल-फोनम् अवलोकयन्ते सति सावधानाः भवेयुः, ततः परं भवन्तः स्वस्य मोबाईल-फोनस्य ३० तः ६० निमेषान् यावत् उपयोगं कृत्वा दूरं पश्यन् स्वशरीरं यथायोग्यं तानयितुं शक्नुवन्ति। मुद्रायाः दृष्ट्या दूरभाषं नेत्रस्तरं यावत् उत्थापयन्तु, शिरः अधः न कुर्वन्तु, तिर्यक् न कुर्वन्तु, निकटतः अपि न पश्यन्तु ▲

सम्पादक: पान ज़िहु

मुख्य सम्पादक : झांग मियाँ