समाचारं

किं विद्यमानं बंधकव्याजदराणि 80bp इत्येव न्यूनीभवन्ति वा? उद्योगः - सम्भवति, परन्तु कार्यान्वयनार्थं समयः स्यात्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विद्यमानबन्धकव्याजदरेषु कटौती" इति विषयः पुनः नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्नः अस्ति ।

विपण्यां यत् वार्तायां उष्णतया चर्चा भवति, तत्र मुख्यतया पक्षद्वयं समावेशितम् अस्ति, गतसप्ताहे एतत् ज्ञातं यत् प्रासंगिकाः पक्षाः विद्यमानं बंधकव्याजदराणि अधिकं न्यूनीकर्तुं विचारयन्ति तथा च 37.8 खरब युआनपर्यन्तं स्केलयुक्तानि विद्यमानबन्धकऋणानि पुनः बंधकं प्राप्तुं अनुमतिं ददति। अस्मिन् सप्ताहे विद्यमानं बंधकव्याजदरं सूचयन्तः अफवाः सन्ति व्याजदरेण प्रायः ८० आधारबिन्दुभिः कटौती भविष्यति, तथा च न्यूनीकरणं द्वयोः चरणयोः सम्पन्नं भविष्यति शीघ्रतमं न्यूनीकरणं कतिपयेषु सप्ताहेषु करणीयम् इति अपेक्षा अस्ति, तथा च २० तः ५० आधारबिन्दून् न्यूनीकरिष्यते।

परन्तु प्रासंगिकवार्ता आधिकारिकतया पुष्टिः न कृता, तथा च, बैंकस्य जनप्रतिक्रिया सर्वदा एव अभवत् यत् विद्यमानबन्धकव्याजदराणि न्यूनीकरिष्यन्ति इति सूचना न प्राप्तवती।

५ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य मौद्रिकनीतिविभागस्य निदेशकः ज़ौ लान् राज्यपरिषद्सूचनाकार्यालयस्य पत्रकारसम्मेलने अवदत् यत् व्याजदराणां दृष्ट्या केन्द्रीयबैङ्कः व्यापकस्य स्थिरीकरणं क्षयञ्च निरन्तरं प्रवर्तयति सामाजिकवित्तपोषणव्ययः उत्पादविपथनम्, बैंकशुद्धव्याजमार्जिनसंकुचनादिकारकाणां कारणात् निक्षेपस्य ऋणस्य च व्याजदराणि अद्यापि अधिकं पतितुं कतिपयानां बाधानां सामनां कुर्वन्ति।

अतः, “विद्यमानबन्धकव्याजदराणि न्यूनीभवन्ति” इति कियत् सम्भाव्यते? अवनयनं चेत् कथं समायोजितं भविष्यति ? विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन किं प्रभावः भविष्यति?

पुनः अवनयनं कुर्वन्तुइत्यस्यसम्भावना अस्ति एव

यथा यथा "विद्यमानबन्धकव्याजदरेषु कटौती" इति चर्चा तापयति तथा तथा संवाददातारः अवलोकितवन्तः यत् अद्यतनकाले अनेके शोधसंस्थाः अस्मिन् उष्णविषये गहनविश्लेषणं कृतवन्तः।

६ सितम्बर् दिनाङ्के तियानफेङ्ग सिक्योरिटीज इत्यनेन २०२४ तमे वर्षे बंधकनीतेः व्याजदरपरिवर्तनस्य च विद्यमानबन्धकव्याजदरेषु प्रभावस्य विश्लेषणं कृत्वा एकं शोधप्रतिवेदनं प्रकाशितम् शोधप्रतिवेदने तत् सूचितम्विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य सम्भावना अस्ति ।आवासऋणनीतीनां समायोजनस्य उद्देश्यं अचलसम्पत्बाजारं स्थिरं कर्तुं स्थिरं स्वस्थं च आर्थिकविकासं प्रवर्धयितुं वर्तते। वैश्विक आर्थिकपुनरुत्थानस्य पृष्ठभूमितः विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन गृहक्रेतृणां भारं न्यूनीकर्तुं विपण्यमागधां च वर्धयितुं साहाय्यं भविष्यति।

ओरिएण्ट् सिक्योरिटीज इत्यनेन अद्यतनप्रतिवेदने उक्तं यत् यद्यपि वर्तमानकाले विद्यमानबन्धकव्याजदरेषु अन्यस्य न्यूनीकरणस्य सम्भावनायाः विशिष्टगतेः च न्यायः असम्भवः अस्ति तथापि२०२३ तमे वर्षे यत् स्थितिः आसीत् तस्य तुलने अद्यापि विद्यमानबन्धकव्याजदरनीतिषु सुधारस्य स्थानं वर्तते ।

अस्य विश्लेषणे उक्तं यत् 2023 तमस्य वर्षस्य सम्पूर्णवर्षं पश्चात् पश्यन् 5 वर्षाणाम् अधिकस्य एलपीआर 10bp न्यूनीकरिष्यते यदि 38 खरब युआनस्य व्यक्तिगत आवासऋणानां शेषं न्यूनीकरिष्यते at the end of 2023 is used as the besis to calculate the impact the existing mortgage intergens rates on the whole morgage loan महामारीयाः प्रभावस्य कारणात् औसतव्याजदरे प्रायः 40bp न्यूनता, एलपीआर-कमीकरणेन सह मिलित्वा,२०२३ तमे वर्षे बन्धकव्याजदरः ५०bp न्यूनतायाः बराबरः अस्ति ।

२०२४ तमे वर्षात् ५ वर्षाणि अपि च ततः परं एलपीआर द्विवारं न्यूनीकृतम् अस्ति 10 आधारबिन्दुभिः न्यूनीकृतम् , 3.85% यावत् न्यूनीकृतम्।वर्षे कुलम् ३५bp न्यूनीकृतम् अस्ति ।अस्मिन् वर्षे मे-मासस्य १७ दिनाङ्के प्रवर्तितस्य अचलसम्पत्नीतीनां संकुलस्य मध्ये राष्ट्रियस्तरस्य बंधकव्याजदराणां निम्नसीमा निरस्तं कृत्वा नियन्त्रणशक्तिः स्थानीयसरकारेभ्यः दत्ता, या नूतनानां बंधकऋणानां कृते लाभप्रदः आसीत्, परन्तु विद्यमानबन्धकऋणानां कृते लाभप्रदः आसीत् न लाभः विद्यमानः बंधकव्याजदराणां नूतनबन्धकव्याजदराणां च मध्ये व्याजदरान्तरः अद्यापि अग्रे गच्छति स्म।

"२०२४ तमे वर्षात् विद्यमानस्य नूतनस्य च बंधकऋणस्य व्याजदरान्तरस्य विस्तारः निरन्तरं भवति, तथा च निवासिनः ऋणं शीघ्रं परिशोधयन्ति, ऋणं कटयितुं बाध्यन्ते इति घटना वर्धिता अस्ति, तथा च विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य आह्वानं वर्धितम् अस्ति प्रसिद्धः अर्थशास्त्री ज़ेपिङ्ग् अपि टिप्पणीं कृत्वा दर्शितवान् यत् विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं योजनानां विस्तृतनियमानां च प्रवर्तनं शीघ्रं कर्तुं अनुशंसितम्। तस्मिन् एव काले ये बङ्काः विद्यमानं बंधकव्याजदराणि न्यूनीकरोति, तेभ्यः नीतिप्रोत्साहनं दातुं शक्यते, यथा लक्षितभण्डारस्य आवश्यकतानुपातस्य कटौती, संरचनात्मकमौद्रिकनीतिसाधनसहायता च

अनुमानित न्यूनीकरणस्थानम्प्रायः ५०-१००bp

अस्मिन् सप्ताहे अपुष्टाः विपण्यवार्ताः बहिः आगताः यत् विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं अद्यापि प्रचलति, भविष्ये च ८० आधारबिन्दुभिः न्यूनीकरणं भवितुम् अर्हति इति भविष्ये” इति ।

"यदि एतादृशस्य न्यूनीकरणस्य अनुसारं गणना क्रियते तर्हि १० वर्षाणां कृते ऋणमूलधनस्य १० लक्षं युआन् तथा समानमूलधनव्याजयुक्तस्य बंधकऋणस्य मासिकं भुक्तिः प्रायः ४८० युआन् न्यूनीकर्तुं शक्यते। यदि एतत् एवं कर्तुं शक्यते , it will exceed the previous round of reductions in existing mortgage interest rates , अपि च अतीव उत्तमं भार-कमीकरण-प्रभावं कृतवान्," इति शङ्घाई yiju अचल-संपत्ति-अनुसन्धान-संस्थायाः उपनिदेशकः yan yuejin अवदत्

गुओशेङ्ग सिक्योरिटीज इत्यस्य मतं यत् अस्मिन् स्तरे विद्यमानबन्धकव्याजदरेषु न्यूनीकरणस्य आवश्यकता वास्तवमेव च अस्ति। तया प्रतिवेदने दर्शितं यत् विद्यमानबन्धकव्याजदरेषु निरन्तरसमायोजनस्य किञ्चित् स्थानं वर्तते इति न्यूनीकरणस्य स्थानं नूतननिर्गमनस्य विद्यमानबन्धकस्य च वर्तमानस्य अन्तरस्य आधारेण भविष्यति।इदं प्रायः 50-100bp इति न्याय्यते, तथा च अपेक्षा अस्ति यत् बैचेषु न्यूनीकरणस्य सम्भावना अधिका अस्ति विशिष्टसमायोजनाय अद्यापि बङ्कानां विपण्य-उन्मुख-सहकार्यस्य आवश्यकता वर्तते, अतः अद्यापि कार्यान्वयनार्थं किञ्चित् समयं गृह्णीयात्, तथा च कार्यान्वयनम् समायोजनप्रक्रियायां अपि समयः स्यात्।

अस्मिन् दौरस्य विद्यमानस्य बंधकव्याजदरेषु सम्भाव्यसमायोजनस्य विस्तारस्य विषये रेन् जेपिङ्ग् इत्यनेन सूचितं यत् "चीनक्षेत्रीयसञ्चालनप्रतिवेदनस्य २०२४" इत्यस्य अनुसारं सितम्बर २०२३ तमे वर्षे विद्यमानबन्धकव्याजदरेषु औसतक्षयः, अन्तिमपरिक्रमे, प्रायः आसीत् ७३ ब.पी. परन्तु राज्यवित्तनिरीक्षणप्रशासनेन प्रकाशितानाम् आँकडानां अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनं १.५४% आसीत्, यत् पूर्वमेव निम्नस्तरस्य अस्ति तथा च द्वितीयत्रिमासे १.७४% स्तरस्य अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति २०२३ तमस्य वर्षस्य ।अपेक्षा अस्ति यत् अयं न्यूनीकरणस्य दौरः ६०-८०bp परिधिमध्ये भविष्यति ।वर्तमान समये घरेलु बंधकऋणस्य कुलराशिः प्रायः ३८ खरब युआन् अस्ति यदि एतस्याः योजनायाः अनुसारं समायोजनं न्यूनीकरोति तर्हि बंधकऋणग्राहकाः प्रतिवर्षं २२८ अरब युआन् तः ३०४ अरब युआन् यावत् व्याजव्ययस्य रक्षणं कर्तुं शक्नुवन्ति।

सः इदमपि उल्लेखितवान् यत् मूल्यं न्यूनीकर्तुं द्वौ उपायौ भवितुमर्हति प्रत्यक्षः उपायः अनुबन्धस्य शर्ताः परिवर्तयितुं अर्थात् बैंकः गृहक्रेता च स्वतन्त्रतया वार्तालापं कुर्वन्ति तथा च मूल्यं न्यूनीकर्तुं अनुबन्धसामग्री परिवर्तयन्ति अन्यः परोक्षः मार्गः अस्ति "पुराणं नूतनेन प्रतिस्थापयितुं", अर्थात् ऋणप्रतिस्थापनम् । सम्प्रति अद्यापि अनिश्चितता अस्ति यत् बङ्केषु "पुनर्बन्धकं" कर्तुं शक्यते वा, विशिष्टयोजनानां तत्कालं आवश्यकता वर्तते ।

समायोजनं निवासिनः दबावं न्यूनीकर्तुं शक्नोति परन्तु बङ्कानां कृते नकारात्मकं भवितुम् अर्हति

विद्यमानाः बंधकव्याजदराः कियत् अपि न्यूनीकृताः भवेयुः, व्याजदराणां न्यूनीकरणेन किमपि प्रकारस्य निवासिनः आर्थिकभारः प्रभावीरूपेण न्यूनीकरिष्यते इति न संशयः

२०२३ तमस्य वर्षस्य आरम्भे शेन्झेन्-नगरे गृहं क्रीतवान् लुमहोदयः पत्रकारैः सह अवदत् यत् तस्य वर्तमानः विद्यमानः बंधकव्याजदरः अद्यापि ४.२५% (lpr+३०bp) अस्ति, यदा तु शेन्झेन्-नगरस्य प्रथमगृहस्य वर्तमानः बन्धकव्याजदरः ३.४% यावत् न्यूनः अभवत् । (lpr-45bp), a difference of 0.85% , यदि अपि lpr आगामिवर्षस्य आरम्भे पुनर्मूल्यनिर्धारणदिनाङ्के न्यूनतमस्तरं प्रति समायोजितं भवति, तस्य बंधकव्याजदरः अद्यापि 4.15% भविष्यति, तथा च नूतनबन्धकऋणेन सह व्याजदरान्तरं अतीव स्पष्टम् अस्ति।

यतः विद्यमानबन्धकानाम् व्याजदराणि अत्यधिकानि आसन्, तस्मात् तस्य ऋणस्य पूर्वमेव परिशोधनस्य विचारः अपि आसीत् । यदि विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं शक्यते तर्हि तस्य गृहव्ययव्ययः अपि न्यूनीकरिष्यते ।

व्यक्तिगतजीवनव्ययस्य प्रभावस्य अतिरिक्तं अत्यधिकं उच्चं विद्यमानं बंधकव्याजदरं सम्पत्तिविपण्यस्य स्थितिं अपि प्रभावितं करोति । उद्योगस्य दृष्ट्या, मूलनगरेषु सेकेण्डहैण्ड्-आवासस्य वर्तमान-मूल्य-मात्रा-व्यवहार-प्रकारः आपूर्ति-पक्षीय-विक्रय-व्यवहारेन सह सम्बद्धः अस्ति उच्च-व्याज-बंधक-ऋणानि वर्तमान-अभावस्य दृष्ट्या अग्रे विद्यमान-बंधक-व्याज-दराणि न्यूनीकर्तुं नीति-समर्थनेन गृहस्वामी तरलतां प्राप्तुं स्व-सम्पत्त्याः विक्रयं कर्तुं प्रवृत्ताः भवन्ति, येन स्व-ऋणानां शीघ्रं परिशोधनं भवति, तेषां बंधक-व्ययस्य अनुकूलनं च भवति

हुआफु सिक्योरिटीज इत्यनेन दर्शितं यत् यस्मिन् वातावरणे सितम्बरमासे अमेरिकीव्याजदरे कटौतीयाः अपेक्षाः वर्धन्ते तथा च घरेलुव्याजदराणां कृते अधोगतिस्थानं उद्घाट्यते, यदि विद्यमानऋणव्याजदराणि नूतनानि आवासऋणव्याजदराणां स्तरं यावत् अधिकं न्यूनीकृतानि भवन्ति तर्हिएतेन सेकेण्डहैण्ड् आवासस्य विक्रयदबावस्य सुधारः त्वरितः भविष्यति तथा च सेकेंड हैंड आवासविपण्ये आपूर्तिमाङ्गसम्बन्धे महत्त्वपूर्णः सुधारः भविष्यति इति अपेक्षा अस्ति।, पुरातनसमुदायात् गृहमूल्यानां स्थिरीकरणं त्वरयित्वा क्रमेण उपनवीनगृहेषु नवीनगृहेषु च प्रसारयितुं, सम्पत्तिविपण्यस्य स्थिरीकरणं प्रवर्धयति।

गुओशेङ्ग सिक्योरिटीज इत्यनेन अपि उक्तं यत् प्रभावस्य दृष्ट्या विद्यमानस्य बंधकव्याजदराणां समायोजनेन अल्पकालिकस्य अचलसम्पत्बाजारविक्रये बहु सहायता न भविष्यति, परन्तु...मध्यमतः दीर्घकालं यावत् शीघ्रं प्रतिदेयस्य दबावं न्यूनीकरिष्यति, निवासिनः आत्मविश्वासं वर्धयिष्यति, निवासिनः गृहक्रयणनिर्णयेषु सकारात्मकं प्रभावं च करिष्यति

परन्तु अन्यदृष्ट्या अपि तथैव समायोजनं बङ्कानां कृते नकारात्मकं भवितुम् अर्हति । बहुकालपूर्वं चीनव्यापारिबैङ्कस्य अन्तरिमपरिणामसम्मेलने चीनव्यापारिबैङ्कस्य अध्यक्षः वाङ्ग लिआङ्गः उल्लेखितवान् यत् पुनः बंधकव्यापारस्य विषये टिप्पणीनां कृते अद्यापि प्रासंगिकसूचनाः मसौदाः च न प्राप्ताः सः स्पष्टतया अवदत् यत् यदि एतादृशाः उपायाः the re-mortgage of existing mortgage loans are implemented, it will बैंक-उद्योगे विद्यमान-बंधक-व्याजदरेषु तस्य निश्चितः नकारात्मकः प्रभावः भविष्यति।

"सञ्चालनसुविधायाः दृष्ट्या बंधकस्य कृते परिवर्तनेन बहु नूतनः कार्यभारः उत्पद्येत इति यान युएजिन् इत्यनेन उक्तं यत् सामान्यतया तथैव समायोजनं बैंकस्य कृते एव नकारात्मकं भवति, परन्तु उपभोक्तृणां कृते वा गृहेषु वा उत्तमम् अस्ति। क्रमेण मुक्तं मासिकं भुक्तिदबावं दैनिकं उपभोगमागधायां परिणतुं शक्यते, तथा च उपभोगवर्धनस्य नूतनचक्रस्य महत्त्वपूर्णं चालकशक्तिः अपि भवितुम् अर्हति

नण्डु बे फाइनेन्शियल न्यूज इत्यस्य संवाददाता सन याङ्ग इत्यनेन साक्षात्कारः लिखितः च