समाचारं

आधिकारिक उत्तर ! चिकित्साबीमायाः धनेन ज्ञातिजनानाम् चिकित्सायाः, औषधस्य च भुक्तिः कर्तुं शक्यते वा ?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रश्नः- मम चिकित्साबीमाधनस्य उपयोगः परिवारस्य सदस्यानां कृते कर्तुं शक्यते वा ?

उत्तरम् : यदि भवन्तः यस्य कर्मचारी चिकित्साबीमाधनस्य विषये वदन्ति सः व्यक्तिगतचिकित्साबीमालेखस्य शेषं निर्दिशति तर्हि एतत् ठीकम्। कर्मचारी चिकित्साबीमे भागं गृहीत्वा, कर्मचारी चिकित्साबीमा व्यक्तिगतलेखा "परिवारपरस्परसहायता" आवेदनं कृत्वा, व्यक्तिगतलेखं बीमितमातापितृभिः, जीवनसाथीभिः, बालकैः अन्यैः निकटबन्धुभिः च उपयोक्तुं अधिकृतं कर्तुं शक्यते, यथा व्यक्तिगतभुगतानार्थं कानूनी चिकित्साव्ययम्।

यथा, ली मिङ्ग् इत्यस्य पुत्रः ली क्षियाओमिङ्ग् इत्यस्य चिकित्सायाः, औषधस्य च कृते १०० युआन् दातुं आवश्यकता अस्ति । अद्यापि ली मिंगस्य कर्मचारी चिकित्साबीमाव्यक्तिगतखाते शेषः अस्ति ।

प्रश्नः- "पारिवारिकपरस्परसाहाय्यार्थं" आवेदनं कथं करणीयम्?

उत्तरम् : बीमितव्यक्तिः (सामान्यतया परस्परसहायताप्राप्ताः) राष्ट्रियचिकित्साबीमासेवामञ्चस्य एपीपी इत्यस्य स्थानीयक्षेत्रस्य, स्थानीयचिकित्साबीमाविभागस्य wechat आधिकारिकलेखस्य, आधिकारिकजालस्थलस्य अन्यस्य च "कर्मचारिणां चिकित्साबीमाव्यक्तिगतलेखस्य" माध्यमेन ऑनलाइन प्रक्रियां कर्तुं शक्नुवन्ति family mutual aid" functional modules. details प्रत्येकस्य समन्वयकमण्डलस्य चिकित्साबीमाविभागैः चैनलानां जनसामान्यं प्रति प्रकटितं भवति; विशेषसमूहाः यथा वृद्धाः येषां स्मार्टयन्त्राणां संचालने कष्टं भवति, ते अफलाइनचिकित्साबीमाभवनेषु अपि आवेदनं कर्तुं शक्नुवन्ति।

प्रश्नः- यावत् अहं परिवारस्य सदस्यः अस्मि तावत् "परिवारस्य परस्परसहायता" इत्यस्य उपयोगं कर्तुं शक्नोमि वा?

उत्तरम् : न। केवलं ते परिवारस्य सदस्याः ये कर्मचारीचिकित्साबीमायाः व्यक्तिगतलेखापरिवारस्य परस्परसहायतायै आवेदनं कृतवन्तः ते एव व्यक्तिगतलेखापरिवारपरस्परसहायतानीतिं भोक्तुं शक्नुवन्ति।

यथा, ली मिंगस्य माता, पुत्रः, श्वशुरः च सर्वे कर्मचारीचिकित्साबीमे भागं गृह्णन्ति, तेषां व्यक्तिगतलेखानां सर्वेषां शेषः भवति । तेषु केवलं तस्य पुत्रः एव ली मिङ्ग् इत्यनेन सह पारिवारिकपरस्परसाहाय्यार्थं आवेदनं कृतवान्, ली मिङ्ग् च केवलं स्वपुत्रस्य व्यक्तिगतलेखस्य शेषं व्ययस्य भुक्तिं कर्तुं उपयोक्तुं शक्नोति । मम्मायाः खातेः परस्परसहायतायाः भुक्तिं कर्तुं न शक्यते यतोहि सा कर्मचारीचिकित्साबीमाव्यक्तिगतलेखाय, पारिवारिकपरस्परसाहाय्यार्थं च आवेदनं न कृतवती । श्वशुरः परिवारपरस्परसाहाय्यसदस्यवर्गे न भवति, परिवारपरस्परसाहाय्यं सम्भालितुं न शक्नोति ।

कर्मचारी चिकित्साबीमाप्रतिभागिनां चिकित्साबीमे व्यक्तिगतलेखानिधिः निकटबन्धुभिः यथा मातापितरौ, जीवनसाथी, बालकाः इत्यादयः उपयोक्तुं शक्यन्ते, परन्तु पूर्वशर्तौ द्वौ अवश्यं पूरणीयौ: प्रथमं, भवतः मातापितरौ, जीवनसाथी, बालकाः, अन्ये च निकटबन्धुजनाः अपि मूलभूतचिकित्साबीमे भागं गृह्णन्तु ( कर्मचारीचिकित्साबीमा तथा निवासीचिकित्साबीमा सहितम्); तत्सह, एतत् ज्ञातव्यं यत्: प्रथमं, परिवारस्य सदस्येषु जीवनसाथीयाः मातापितरौ न समाविष्टाः, द्वितीयं, सहायतां प्राप्यमाणः व्यक्तिः सहायकस्य चिकित्साबीमाप्रतिपूर्तिचिकित्सां न भोक्तुं शक्नोति, अर्थात् भवान् दातुं शक्नोति भवतः व्यक्तिगतखाते धनं भवतः मातापितरौ, परन्तु मातापितरः वैद्यं न पश्यन्ति यत् ते कियत् प्रतिपूर्तिं कर्तुं शक्नुवन्ति इति तेषां भागं गृह्णन्ति चिकित्साबीमाव्यवस्थायां ये कर्मचारीचिकित्साबीमे भागं गृह्णन्ति ते कर्मचारीचिकित्साबीमानां तदनुरूपं लाभं प्राप्नुयुः ये निवासी चिकित्साबीमे भागं गृह्णन्ति ते निवासी चिकित्साबीमायाः तदनुरूपं लाभं भोक्ष्यन्ति।

प्रश्नः- "परिवारस्य परस्परसहायता" इत्यस्य आवेदनस्य अनन्तरं चिकित्सायाम् औषधक्रयणार्थं च कस्य कार्डस्य (कोडस्य) उपयोगः करणीयः?

उत्तरम् : सर्वथा औषधक्रयणार्थं रोगी स्वस्य कार्डस्य (कोडस्य) उपयोगः अवश्यं करणीयः । परिवारस्य परस्परसहायतानीतिः कर्मचारिणां चिकित्साबीमाप्रतिभागिनां व्यक्तिगतचिकित्साबीमालेखेषु धनं "परस्परसहायतां" करोति, न तु कार्डस्य (संहिता) एव

चिकित्साबीमेन अनुसृतः सिद्धान्तः "अहं बीमायां भागं गृह्णामि, लाभं च भोजयामि" इति । परिवारस्य परस्परसहायतायाः अनन्तरं एषः सिद्धान्तः अपरिवर्तितः एव तिष्ठति, तथा च बीमिताः जनाः अद्यापि चिकित्सायाः कृते स्वस्य चिकित्साबीमायाः उपयोगं करिष्यन्ति, नियमानुसारं स्वस्य चिकित्साबीमालाभान् च भोक्ष्यन्ति

धनं साझां कर्तुं शक्यते, परन्तु कार्ड्स् साझां कर्तुं न शक्यन्ते इति लोकप्रियबोधः । एतेन बहु दुर्बोधाः न्यूनीकर्तुं शक्यन्ते ।

प्रश्नः- मम चिकित्साबीमायाः चिकित्सायाम् उपयोगं न कृत्वा किं किं परिणामाः भवन्ति?

उत्तरम् : चिकित्साचिकित्सायाः पञ्जीकरणार्थं स्वस्य चिकित्साबीमायाः उपयोगः न करणीयः "मिथ्यानाट्येन वैद्यं प्राप्तुं" भवति, यत् न्यूनातिन्यूनं चिकित्साव्ययस्य ऑनलाइन-निपटनं स्थगयिष्यति, दुर्गते च अवैध-अपराधस्य निर्माणं करिष्यति

तथाकथितं "मिथ्या आडम्बरेण चिकित्सां प्राप्तुं" अन्येषां चिकित्साबीमाप्रमाणपत्राणां अवैधकब्जाप्रयोजनार्थं धोखाधड़ीपूर्वकं उपयोगं कर्तुं, निर्दिष्टेषु चिकित्सासंस्थासु चिकित्सायाम् पञ्जीकरणं कृत्वा चिकित्साबीमानिपटानलाभान् भोक्तुं, तस्मात् चिकित्साबीमायाः धोखाधड़ीं च निर्दिशति निधिः । अत्र "अन्ये" बीमितव्यक्तिव्यतिरिक्तं अन्यं कञ्चित् निर्दिशन्ति, यत्र परिवारस्य सदस्याः अपि सन्ति ये आवश्यकतानुसारं "परिवारसहाय्यार्थं" आवेदनं न कृतवन्तः ।

"चिकित्सासुरक्षानिधिनां उपयोगस्य पर्यवेक्षणप्रशासनविनियमानाम्" अनुच्छेदः १७ स्पष्टतया निर्धारितं यत् "बीमाकृताः व्यक्तिः चिकित्साचिकित्सां प्राप्तुं औषधक्रयणार्थं च स्वस्य चिकित्सासुरक्षाप्रमाणपत्राणि प्रस्तुतं करिष्यन्ति, निरीक्षणार्थं च सक्रियरूपेण प्रस्तुतं करिष्यन्ति" इति अनुच्छेदः ४१ इत्यनेन अपि स्पष्टतया उक्तं यत् “यदि कस्यचित् चिकित्साबीमाप्रमाणपत्रं मिथ्याप्रयोगाय अन्येभ्यः समर्पितं भवति, येन चिकित्साबीमाकोषे हानिः भवति तर्हि तत् प्रत्यागन्तुं आदेशः दीयते यदि तत् बीमाकृतस्य व्यक्तिस्य भवति तर्हि चिकित्सायाः ऑनलाइननिपटानम् व्ययः ३ मासतः १२ मासपर्यन्तं निलम्बितः भविष्यति "यः कोऽपि अन्यजनस्य चिकित्साबीमाप्रमाणपत्राणां उपयोगेन चिकित्सां याचयितुम् अथवा मिथ्या आडम्बरेण औषधानि क्रेतुं शक्नोति, येन चिकित्साकोषस्य हानिः भवति, तस्य अपि २ गुणात् न्यूनं न किन्तु अधिकं न दण्डः भवति।" ५ गुणा वञ्चितराशिः।" यदि तत्र प्रवृत्ता राशिः तुल्यकालिकरूपेण महती अस्ति तथा च परिस्थितयः गम्भीराः सन्ति तर्हि तत् धोखाधड़ीयाः अपराधः अपि भविष्यति।

यथा, "भवन्तः एतादृशं लघु उपकारं कर्तुं न शक्नुवन्ति, लेखे उल्लिखितानां अन्येषां चिकित्साबीमानां उपयोगेन भवन्तः दण्डिताः भविष्यन्ति!" मिथ्या आडम्बरेण उपचारः । अन्यत् उदाहरणं अस्ति यत् अनहुई-प्रान्तस्य जू अन्यस्य कार्डस्य उपयोगं कृत्वा चिकित्सालये औषधानि क्रेतुं शक्नोति स्म, अन्येषां बहिःरोगी-दीर्घकालीन-रोग-प्रतिपूर्ति-लाभानां च आनन्दं लभते स्म than 15,000 yuan from secondary sales of medicines अन्ते सः वर्षद्वयं षड्मासं च कारावासस्य दण्डं प्राप्नोत्, ५,००० युआन् दण्डं च दत्तवान् । जू इत्यस्य व्यवहारः न केवलं "मिथ्यारूपेण चिकित्सां याचयितुम्" इति, अपितु न्यायालयेन आपराधिककानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं तस्य विरुद्धं निर्णयः अपि कृतः

प्रश्नः- यदि गृहे वृद्धानां गमने कष्टं भवति तर्हि तेषां बालकाः तेषां कृते औषधानि क्रेतुं शक्नुवन्ति वा?

उत्तरम् - आम्। "चिकित्सासुरक्षानिधिप्रयोगस्य पर्यवेक्षणप्रशासनविनियमाः" इत्यस्य अनुच्छेदस्य २ परिच्छेदे २ स्पष्टतया निर्धारितम् अस्ति यत् "यदि विशेषकारणानां कृते भवतः पक्षतः औषधक्रयणार्थं अन्यस्य व्यक्तिस्य न्यासः आवश्यकः अस्ति तर्हि न्यासकर्तुः परिचयप्रमाणपत्राणि न्यासी च प्रदत्तः भविष्यति” इति ।

अतः सीमितगतिशीलतायुक्ताः वृद्धाः इत्यादिषु विशेषपरिस्थितौ बालकाः स्वपक्षतः औषधानि क्रेतुं शक्नुवन्ति । परन्तु औषधक्रयणकाले औषधं सेवमानस्य व्यक्तिस्य चिकित्साबीमायाः उपयोगः करणीयः, तथा च प्रधानाध्यापकस्य न्यासीयाः च परिचयप्रमाणपत्रं दर्शयितुं आवश्यकम्

स्मर्यताम् : कर्मचारिणां चिकित्साबीमायाः व्यक्तिगतलेखानां धनं एकत्रितुं शक्यते, परन्तु कस्यचित् कार्डं (कोड्) साझां कर्तुं न शक्यते!

(स्रोतः राष्ट्रियचिकित्साबीमाप्रशासनम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया