समाचारं

ningbo, ningha county इत्यस्मिन् meilin क्रमाङ्कः २ प्राथमिकविद्यालयः : विद्यालयस्य प्रथमः पाठः स्वप्नान् प्रकाशयति!

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सूर्य्यमयसेप्टेम्बरमासे निङ्घाई-मण्डलस्य मेलिन्-नम्बर-२ प्राथमिकविद्यालयेन आशा-जीवन्तता-पूर्णस्य नूतनस्य विद्यालयवर्षस्य आरम्भः कृतः । गम्भीरः ध्वजरोहणसमारोहः विद्यालयवर्षस्य प्रथमपाठस्य रोमाञ्चकारीं पूर्वाभ्यासं कृतवान् । उज्ज्वलः पञ्चतारकीयः रक्तध्वजः भावुकस्य राष्ट्रगीतस्य मध्ये शनैः शनैः उत्थितः अभवत्, सर्वे शिक्षकाः छात्राः च गम्भीरतापूर्वकं स्थित्वा राष्ट्रध्वजस्य प्रति आदरपूर्वकं ध्यानं दत्तवन्तः।
सहजतया विद्यालयं आरभ्य आरामं कुर्वन्तु। प्रतिज्ञानुसारं पतन्-सत्रम् आगतं, छात्राः पुनः आशा-चुनौत्यैः पूर्णं नूतनं सत्रं प्रारब्धवन्तः छात्राः स्वस्य मनोदशां परिवर्तयितुं सहायतार्थं "मनोवैज्ञानिकसमायोजनम्" इति विडियो शिक्षितुं शक्नुवन्ति, द्रष्टुं च शक्नुवन्ति। तेषां मनः आरामं कुर्वन्तु, नूतनं आरम्भं च आरभत!
अस्मिन् असाधारणे ओलम्पिकवर्षे छात्राः तान् रोमाञ्चकारीन् क्षणान् पश्चाद् अवलोकितवन्तः यदा क्रीडकाः चॅम्पियनशिपं जित्वा तेषां हृदयं मातृभूमिबलस्य गौरवेन, गौरवेण च परिपूर्णम् आसीत्, तेषां परमवैभवं गभीरं अनुभवति स्म विद्यालयः ओलम्पिक-भावनायाः प्रबलतया प्रचारं करोति, छात्राणां हृदयेषु गभीरं जडं कृत्वा, सर्वान् अधिकसकारात्मक-उच्च-भावनायुक्तेन मनोवृत्त्या अध्ययनाय जीवनाय च समर्पयितुं, बहादुरीपूर्वकं अग्रे गन्तुं, निरन्तरं स्वं अतिक्रमितुं च प्रेरयति!
यथा, "प्रज्ञस्य जन्मपूर्वं दूरदर्शिता भवति, अदृश्यत्वेन विपत् परिहरति च बुद्धिमान्" इति। सर्वे शिक्षकाः छात्राः च केन्द्रितेन गम्भीरेन च मनोवृत्त्या "यात्रासुरक्षायाः विषये भवन्तः कियत् जानन्ति" इति अध्ययनं कृत्वा पश्यन्ति स्म, अतः सुरक्षासावधानतानां विषये अत्यन्तं प्रबलजागरूकता स्थापिता। न केवलम्, सर्वैः सुरक्षाज्ञानस्य सक्रियप्रसारकः भवितुम् प्रयत्नः करणीयः, ज्ञातं बहुमूल्यं ज्ञानं च आरक्षणं विना स्वबन्धुभिः मित्रैः सह साझां कर्तव्यम्।
अस्मिन् वर्षे विद्यालयवर्षस्य प्रथमपाठस्य भिन्नः अर्थः अस्ति । विद्यालयः प्रत्येकस्मिन् कक्षायां शीर्ष १० उत्कृष्टछात्राणां छात्रवृत्तिप्रशंसति। ते निःसंदेहं शिक्षणस्य आदर्शाः सन्ति।
तस्मिन् एव काले विद्यालयस्य कोरसस्य छात्राः स्वस्य सुन्दरगायनेन प्रेम्णा आशां च प्रसारितवन्तः, सर्वेषु स्तरेषु विविधस्पर्धासु च पुनः पुनः उत्तमं परिणामं प्राप्तवन्तः तेषां अदम्यप्रयत्नाः समर्पणं च न केवलं विद्यालयस्य कृते गौरवं प्राप्तवान्, अपितु छात्राणां कलात्मकं आकर्षणं, सामूहिककार्यभावना च पूर्णतया प्रदर्शितवान्।
नूतनं सत्रं, नूतनं आरम्भबिन्दुः। नूतने विद्यालयवर्षे प्रशंसितानां सहपाठिनां उदाहरणानि अनुसृत्य स्वप्नैः आशाभिः च नूतनयात्रायाः आरम्भं कुर्वन्तु। ज्ञानसागरे वीरतया अग्रे गच्छन्तु, नैतिकचरित्रस्य उच्चभूमौ आरोहन्तः भवन्तु। (चीन डॉट कॉम) २.
प्रतिवेदन/प्रतिक्रिया