समाचारं

विदेशीयमाध्यमाः : चीनदेशः दशकैः पुरातनं दक्षिणाफ्रिकादेशस्य रेलमार्गं सक्रियं करोति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तंजानिया-देशस्य "नागरिकम्" इति पत्रिकायां ४ सितम्बर् दिनाङ्के एकः लेखः, मूलशीर्षकः : तंजानिया-जाम्बिया-रेलमार्गं सक्रियं कर्तुं परियोजना यथार्थस्य एकं पदं समीपे अस्तिसितम्बर्-मासस्य ४ दिनाङ्के तंजानिया-जाम्बिया-चीन-देशयोः दशकैः पुरातनं तंजानिया-जाम्बिया-रेलमार्गं सक्रियीकरणार्थं प्रारम्भिकसम्झौते हस्ताक्षरं कृतम्, तस्मात् पूर्वाफ्रिका-क्षेत्रस्य संसाधन-समृद्धस्य रेलमार्गस्य, समुद्रीयपरिवहनजालस्य च सुधारः अभवत् तस्मिन् दिने प्रातःकाले चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गः तंजानिया-जाम्बिया-रेलमार्गसक्रियीकरणपरियोजनायाः सहमतिपत्रे बीजिंगनगरस्य ग्रेट् हॉल आफ् द पीपुल् इत्यत्र तंजानिया-राष्ट्रपतिः हसन-जाम्बिया-राष्ट्रपतिः हिचिलेमा च सह हस्ताक्षरं दृष्टवान्, ये चीनदेशे आसन् चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने भागं गृह्णाति। त्रयः पक्षाः परियोजनायाः कियत् मूल्यं भविष्यति वा किं वित्तपोषणप्रतिरूपं स्वीकुर्यात् इति न उक्तवन्तः, परन्तु अस्मिन् वर्षे फरवरीमासे चीनदेशेन सर्वकार-निजी-साझेदारी-प्रतिरूपस्य माध्यमेन रेलमार्गस्य सक्रियीकरणस्य प्रस्तावः कृतः
१९७० तः १९७५ पर्यन्तं चीनदेशः १८६०.५ किलोमीटर् दीर्घस्य तंजानिया-जाम्बिया-रेलमार्गस्य निर्माणे साहाय्यं कृतवान् । पूर्वदिशि तंजानियादेशस्य दार एस् सलाम इति बन्दरगाहनगरात् पश्चिमदिशि मध्यजाम्बियादेशस्य कपिरिम्पोशीनगरं यावत् अयं रेलमार्गः प्रचलति । रेलमार्गस्य उद्देश्यं भूपरिवेष्टितजाम्बियादेशस्य रोडेशिया (अधुना जिम्बाब्वे) दक्षिणाफ्रिकादेशयोः आर्थिकनिर्भरतां न्यूनीकर्तुं आसीत्, ययोः द्वयोः अपि तस्मिन् समये श्वेतवर्णीयशासनैः शासितम् आसीत्
जाम्बियादेशस्य ताम्रमेखलाप्रान्तस्य कृते tazara इति जहाजः श्वेतवर्णीयप्रधानभूमिं न लङ्घयित्वा समुद्रबन्दरस्य एकमात्रं मार्गं प्रददाति । १९७६ तमे वर्षे सम्पूर्णा रेलमार्गः आधिकारिकतया यातायातस्य कृते उद्घाटितः । वर्षाणां यावत् चलितस्य परियोजनायां मध्य आफ्रिकादेशस्य दशसहस्राणि श्रमिकाः कार्यं कृतवन्तः, २० अधिकानि सुरङ्गाः, शतशः सेतुः च निर्मितवन्तः ।
सितम्बर्-मासस्य ४ दिनाङ्के यदा चीन-नेतारः तंजानिया-राष्ट्रपति-हसनेन सह मिलितवन्तः तदा ते सूचितवन्तः यत् चीनदेशः तंजानिया-जाम्बिया-रेलमार्गस्य सक्रियीकरणे नूतन-प्रगतेः प्रवर्धनार्थं, पूर्व-आफ्रिका-रेल-समुद्रस्य उन्नयनार्थं सहकार्यं कर्तुं, अस्य शिखरसम्मेलनस्य अवसररूपेण उपयोगं कर्तुं इच्छति | संयुक्तपरिवहनजालम्, तथा च तंजानियादेशं चीन-आफ्रिका उच्चगतिरेलमार्गं गभीरं करोति यत् “बेल्ट् एण्ड् रोड्” सहकार्यप्रदर्शनक्षेत्रस्य गुणवत्तायुक्तं संयुक्तनिर्माणम्।
तंजानियादेशेन प्रकाशितस्य वक्तव्यस्य अनुसारं एतेन तंजानियादेशस्य जनाः अधिकं मूर्तं लाभं प्राप्तुं शक्नुवन्ति। वक्तव्ये उक्तं यत्, "राष्ट्रपतिः हसनः चीनदेशस्य निजी उद्यमानाम् अपि वैकल्पिक ऊर्जा उत्पादनं, संचारसंरचना इत्यादिषु क्षेत्रेषु निवेशं कर्तुं तंजानियादेशं गन्तुं आमन्त्रितवान् राष्ट्रपतिः हसनः अपि अवदत् यत् विशेषतः द्वयोः देशयोः मध्ये विद्यमानं द्विपक्षीयसम्बन्धं निर्वाहयितुम् आवश्यकम् अस्ति the basic सुविधानिवेशस्य दृष्ट्या चीनदेशस्य “एकमेखला, एकः मार्गः” इति उपक्रमस्य संयुक्तनिर्माणस्य अनुरूपम् अस्ति ।
चीनदेशस्य मीडियासमूहेन सह साक्षात्कारे चीनदेशे तंजानियादेशस्य राजदूतः खामिस् उमरः अपि तंजानिया-चीनसम्बन्धेषु सुधारस्य आवश्यकतायाः उपरि बलं दत्तवान्। सः अवदत् यत् चीनदेशः सम्प्रति तंजानियादेशस्य मुख्यव्यापारनिवेशसाझेदारः अस्ति।
अस्मिन् वर्षे पूर्वं विश्वबैङ्केन तंजानिया-जाम्बिया-देशयोः मध्ये संपर्कं सुधारयितुम्, क्षेत्रीयव्यापारं वर्धयितुं च सहायतार्थं २७ कोटि-डॉलर्-रूप्यकाणां वित्तपोषणस्य अनुमोदनं कृतम्
अमेरिकी ब्लूमबर्ग्-नगरस्य लेखः सितम्बर्-मासस्य ४ दिनाङ्के, मूलशीर्षकः : चीनदेशः दशकैः पुरातनं दक्षिण-आफ्रिका-रेलमार्गं सक्रियीकरणाय सम्झौतां कृतवान्४ सितम्बर् दिनाङ्के चीनदेशेन एकं सम्झौतां हस्ताक्षरितम् यत् तंजानिया-जाम्बिया-रेलमार्गं सक्रियं करिष्यति यत् भूपरिवेष्टितजाम्बिया - आफ्रिकादेशस्य द्वितीयः बृहत्तमः ताम्र उत्पादकः - तंजानियाद्वारा ताम्रस्य निर्यातं कर्तुं साहाय्यं करिष्यति १९७० तमे दशके रेलमार्गस्य निर्माणात् परं बृहत्तमं उन्नयनं सम्झौतेन आरभ्यते ।
आफ्रिकादेशस्य पूर्वतटे स्थितैः तंजानियादेशस्य बन्दरगाहैः सह जाम्बियादेशस्य खानिं सम्बध्दयति इति tazara इति संस्था ताम्रस्य निर्याते प्रमुखा भूमिकां निर्वहति ।
यदा जाम्बियादेशेन रेखायाः सक्रियीकरणे साहाय्यं याचितं तदा चीनसर्वकारः शीघ्रमेव कार्यं कृतवान् । गतवर्षस्य डिसेम्बरमासे चीनसिविलइञ्जिनीयरिङ्गनिर्माणनिगमेन रेखानिरीक्षणार्थं विशेषज्ञान् प्रेषितम्। अस्मिन् वर्षे फेब्रुवरीमासे चीनदेशेन तंजानिया-जाम्बिया-रेलमार्गसक्रियीकरणपरियोजनायाः व्यापारयोजना आधिकारिकतया तंजानियादेशाय प्रदत्ता । तदनन्तरं प्रासंगिकपक्षैः परामर्शः कृतः, अन्ततः चीन-जाम्बिया-तंजानिया-देशयोः मध्ये ४ सितम्बर्-दिनाङ्के सहमतिपत्रे हस्ताक्षरं कृतम्
तंजानिया-जाम्बिया-रेलमार्गः चीन-आफ्रिका-सम्बन्धेषु प्रतिनिधिः अस्ति तथा च आफ्रिका-महाद्वीपे चीन-सहायतायाः प्रथमा बृहत्-परिमाणस्य आधारभूत-संरचना-परियोजना अस्ति तंजानिया-जाम्बिया-रेलमार्गस्य निदेशकः ब्रूनो चिनाण्डौ गतमासे एकस्मिन् साक्षात्कारे अवदत् यत् सुदूरपूर्वदेशं प्रति खनिजानाम् परिवहनस्य दृष्ट्या “तान्जानिया-जाम्बिया-रेलमार्गस्य भूमिका अप्रतिमम् अस्ति यत् “चीनदेशः अनेकानि दलानि प्रेषितवान्” इति मार्गे स्थितानां सर्वेषां रेलमार्गाणां निरीक्षणं कुर्वन्ति तेषां विचारः अस्ति यत् किं कर्तव्यम् इति।”
त्रयः पक्षाः हस्ताक्षरिते सहमतिपत्रे चीनस्य इदानीं विदेशीयमूलसंरचनापरियोजनासु अधिकसावधानीयाः दृष्टिकोणः अपि प्रतिबिम्बितः अस्ति। चीन-सिविल-इञ्जिनीयरिङ्ग-निर्माणनिगमेन सार्वजनिक-निजी-साझेदारी-प्रतिरूपस्य उपयोगेन tazara-रेलमार्गस्य पुनरुत्थानस्य प्रस्तावः कृतः यत् व्यावसायिक-आधारेण रियायतानाम् विकासे संचालने च अधिकं केन्द्रीक्रियते |. जाम्बियादेशस्य अर्थशास्त्री ट्रेवर सिमोन्बा इत्यस्य मतं यत्, "चीनदेशस्य कृते एषा परीक्षा अस्ति, मम कूबड़ः अस्ति यत् एतत् सफलं भविष्यति (स्रोतः: ग्लोबल नेटवर्क लेखकः: मैथ्यू हिल्, वाङ्ग हुइकोङ्ग् इत्यनेन अनुवादितम्) ।
प्रतिवेदन/प्रतिक्रिया