समाचारं

झूझौ क्रमाङ्कस्य ४ मध्यविद्यालये २०२४ तमस्य वर्षस्य द्वितीयसत्रे सर्वेषां संकायानां कर्मचारिणां च सभा अभवत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाल जाल क्षण समाचार 6 सितम्बर(संवाददाता बाई जिंग) नूतनसत्रस्य क्रमबद्धप्रारम्भं सुनिश्चित्य, नूतनसत्रस्य कार्यकार्यं लक्ष्यं च स्पष्टीकर्तुं, सर्वेषां शिक्षकानां समन्वयं केन्द्रीयबलं च वर्धयितुं झुझौ क्रमाङ्कस्य ४ मध्यविद्यालये अद्यैव कर्मचारिसभा आयोजिता २०२४ तमस्य वर्षस्य द्वितीयसत्रस्य कृते ।
सभायां कुआङ्ग झीलिन् सहितं ९ शिक्षण-शोध-दल-नेतृणां, ली-होङ्गक्वान्-सहितस्य १९ पाठ-सज्जीकरण-दल-नेतृणां च प्रशंसा कृता
उपराष्ट्रपतिः ली मिंगः नूतनसत्रे शिक्षणस्य अनुसन्धानस्य च प्रमुखकार्यं अष्टपक्षेषु तैनातवान्, यत्र शिक्षण-अनुसन्धान-दिनचर्यायाः कार्यान्वयनम्, कनिष्ठ-वरिष्ठ-उच्चविद्यालययोः मध्ये सम्बद्धता-तन्त्रस्य नवीनता, कार्यान्वयनञ्च, विषय-क्रियाकलापानाम् निर्माणं, तथा युवानां शिक्षकानां दलस्य निर्माणं, कार्यस्य आवश्यकताः च अग्रे स्थापनम्। उपराष्ट्रपतिः जिओ क्षियाङ्गहुई इत्यनेन सर्वेषां संकायानां कर्मचारिणां च सुरक्षाकार्यशिक्षणं कृत्वा २०२४ तमस्य वर्षस्य द्वितीयसत्रे नैतिकशिक्षाकार्यस्य व्यवस्था कृता । विद्यालयस्य अनुशासननिरीक्षणआयोगस्य सचिवः वाङ्ग शाओमियाओ इत्यनेन शिक्षकानां नैतिकतायां नैतिकतायां च विशेषाध्ययनस्य आयोजनं कृतम्, यत्र सर्वेषां संकायानां कर्मचारिणां च शिक्षाविदां भावनां अग्रे सारयितुं, जनान् शिक्षितुं शिक्षितुं च स्वक्षमतायां निरन्तरं सुधारं कर्तुं, उत्तमः "मार्गदर्शकः" भवितुम् आवश्यकम् " छात्राणां कृते, तथा च छात्राणां कृते शिक्षणं, कार्याणि कर्तुं, व्यक्तिः भवितुं च "मार्गदर्शकः" भवितुम् प्रयतन्ते। बृहत् महोदय”, विद्यालयशिक्षायाः उच्चस्तरीयं स्थिरं च विकासं प्रवर्धयति।
प्राचार्यः हान योङ्गबिन् विगतत्रिवर्षेषु विद्यालयस्य विकाससाधनानां संक्षेपेण सारांशं दत्तवान्। सः आशासितवान् यत् सर्वे संकायः कर्मचारी च विद्यालयस्य विद्यमानाः उपलब्धयः पोषयिष्यन्ति, शीघ्रमेव नूतनसत्रस्य कार्ये समर्पयिष्यन्ति, कष्टानां सामना करिष्यन्ति, एकत्र कार्यं करिष्यन्ति, सक्रियताम् आचरन्ति, अग्रे गत्वा पश्यितुं च प्रक्रियायां विकासस्य गतिं त्वरयिष्यन्ति, improve the quality of development, and let विद्यालयस्य भविष्यं उज्ज्वलं अधिकं तेजस्वी च भविष्यति।
विद्यालयस्य नूतनः दलसचिवः गाओ ज़िकियाङ्गः अवदत् यत् भविष्ये कार्ये सः दृढतया दलसमितिसचिवस्य महत्त्वपूर्णं दायित्वं स्कन्धे वहति तथा च दलसमित्याः दिशानिर्देशनं, समग्रस्थितेः प्रबन्धनं, निर्माणं च इति दायित्वं पूर्णं क्रीडां दास्यति निर्णयं, दलस्य ग्रहणं, दलस्य नेतृत्वं, कार्यान्वयनञ्च सुनिश्चित्य, तथा च स्पष्ट-कट-बैनरस्य पालनम् राजनीतिं तनावग्रस्तं कुर्वन्तु, स्थिरतां निर्वाहयन् प्रगतिम् अन्वेष्टुं विकासं च प्रवर्धयन्तु, कार्यान्वितुं कार्यान्वयनञ्च कुर्वन्तु, एकाग्रतायाः सह दलस्य नेतृत्वं कुर्वन्तु, शैलीं सुदृढं कर्तुं च प्रयतन्ते कार्यस्य, दलसङ्गठनस्य नेतृत्वे मुख्यदायित्वव्यवस्थां सम्यक् कार्यान्वितुं निरन्तरं प्रयतन्ते, उच्चगुणवत्तायुक्तविद्यालयविकासं प्रवर्धयितुं उच्चगुणवत्तायुक्तदलनिर्माणस्य उपयोगं कुर्वन्ति तथा च नूतनतराणि अधिकानि च परिणामानि प्राप्तुं विद्यालयस्य विविधकार्यं प्रवर्धयन्ति।
प्रतिवेदन/प्रतिक्रिया