समाचारं

न्यायमन्त्रालयः : उद्यमानाम् असमानव्यवहारं सम्बद्धानां कानूनानां, नियमानाम्, नीतीनां च व्यापकसमीक्षायां अग्रणीत्वं ग्रहणम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के राज्यपरिषदः सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता। वाङ्ग जेन्जियाङ्गः पञ्चपक्षेषु केन्द्रितः आसीत् : १.
प्रथमं नूतनविकासपदे आधारेण वयं उच्चगुणवत्तायुक्तविधानैः उच्चगुणवत्तायुक्तविकासं प्रवर्तयितुं प्रयत्नशीलाः स्मः। गतवर्षात् न्यायमन्त्रालयेन निष्पक्षप्रतिस्पर्धासमीक्षाविनियमाः, उपक्रमानाम् एकाग्रतायाः घोषणायाः मानकानां विषये राज्यपरिषदः नियमाः, अन्ये च प्रशासनिकविनियमाः निर्मिताः, संशोधिताः च, येन सर्वेषां प्रकाराणां व्यावसायिकसंस्थानां कृते उत्तमं वातावरणं निर्मातुं प्रयत्नः कृतः विपण्यप्रतियोगितायां न्यायपूर्वकं भागं गृह्णन्ति। लेखा-कानूनम्, सांख्यिकी-कानूनम्, मूल्य-वर्धित-कर-कानूनम्, शुल्क-कानूनम् इत्यादीनां मसौदे-कानूनानां समीक्षां पुनरीक्षणं च सम्पूर्णं कुर्वन्तु, तथा च स्थूल-आर्थिक-शासन-व्यवस्थायाः सुधारं प्रवर्धयन्तु। उदयमानानाम् उद्योगानां विकासाय प्रवर्धनाय मानवरहितविमानस्य उड्डयनस्य प्रबन्धनस्य अन्तरिमविनियमाः, चीनगणराज्यस्य बन्दरगाहेषु पुनर्भरणस्य अन्तर्राष्ट्रीयक्रूजजहाजानां नियमाः इत्यादयः प्रशासनिकविनियमाः घोषिताः सन्ति पारिस्थितिकसंरक्षणक्षतिपूर्तिविनियमाः, कार्बन उत्सर्जनव्यापारस्य प्रबन्धनविषये अन्तरिमविनियमाः, ओजोनक्षयकारकपदार्थप्रबन्धनविनियमाः च इत्यादीनां प्रशासनिकविनियमानाम् निर्माणं संशोधनं च करणीयम्।
▲न्यायस्य उपमन्त्री वांग झेन्जियांग फोटो स्रोतः guoxin.com
समग्रतया न्यायमन्त्रालयेन २०२३ तमे वर्षे ५१ विधायीपरियोजनानां समीक्षां कृत्वा सम्पन्नं कृतम्, यत् वर्षे वर्षे ९६.२% वृद्धिः अभवत् । अस्मिन् वर्षे एतावता विभिन्नप्रकारस्य ३९ विधायिकापरियोजनानां समीक्षा कृत्वा सम्पन्नाः सन्ति । अग्रिमः कदमः सर्वकारस्य विधायिकसमीक्षादायित्वं पूर्णतया निर्वहणं तथा च प्रमुखक्षेत्रेषु, उदयमानक्षेत्रेषु, विदेशसम्बद्धेषु क्षेत्रेषु च विधानं निरन्तरं सुदृढं कर्तुं भविष्यति।
द्वितीयं, अस्माभिः एकीकृतराष्ट्रीयविपण्यस्य निष्पक्षप्रतिस्पर्धायाः च बाधां जनयन्तः नियमाः व्यवहाराः च स्वच्छाः कर्तव्याः, एकीकृतराष्ट्रीयविपणनस्य स्थापनां प्रवर्धयितुं च प्रयत्नः करणीयः |. न्यायमन्त्रालयेन वर्तमानकाले 600 तः अधिकानां प्रभावी प्रशासनिकविनियमानाम् केन्द्रीकृतसमीक्षां सम्पन्नं कृतम्, तथा च केषाञ्चन प्रशासनिकविनियमानाम् पुनरीक्षणं उन्मूलनं च आयोजितम्, यत्र प्रासंगिकविनियमानाम् विनियमानाञ्च स्वच्छतायां केन्द्रितं यत् व्यावसायिकवातावरणस्य अनुकूलनार्थं अनुकूलं न भवति तथा च एकीकृतस्य राष्ट्रियविपण्यस्य निर्माणं, तथा च न्याय्यसामग्रीविरुद्धाः सन्ति। तत्सह, उद्यमानाम् असमानव्यवहारं सम्बद्धानां कानूनानां, नियमानाम्, नीतीनां च व्यापकसमीक्षायां वयं अग्रणीः स्मः |.
तृतीयम्, अस्माभिः विधिराज्यस्य मार्गदर्शकस्य, मानकस्य, रक्षात्मकस्य च भूमिकायाः ​​उत्तमरीत्या लाभः करणीयः, प्रथमश्रेणीयाः वैधानिकव्यापारवातावरणस्य निर्माणं प्रवर्तयितुं प्रयत्नः करणीयः च। गतवर्षे न्यायमन्त्रालयेन राज्यपरिषदः समक्षं प्रतिवेदनं दत्तं यत् प्रशासनिककानूनप्रवर्तनस्य गुणवत्तां सुधारयितुम् प्रशासनिककानूनप्रवर्तनस्य गुणवत्तायाः उन्नयनार्थं त्रिवर्षीयकार्ययोजनां नियोजयित्वा कानूनप्रवर्तनक्षेत्रे बकायासमस्यानां सम्पादनार्थं कानूनानुसारं सुदृढीकरणे विशेषतया बलं दत्तम् उद्यमानाम् अन्तर्गतं प्रशासनिककानूनप्रवर्तनस्य पर्यवेक्षणं तथा उद्यमानाम् अन्तर्गतं प्रशासनिकनिरीक्षणस्य मानकीकरणं च। तस्मिन् एव काले ९ क्षेत्रेषु ३३ दण्डान् रद्दीकर्तुं समायोजितुं च राज्यपरिषदः समक्षं प्रस्तुतवान्, राज्यपरिषदः "दण्डनिर्धारणस्य कार्यान्वयनस्य च अग्रे मानकीकरणस्य पर्यवेक्षणस्य च मार्गदर्शकमतानाम्" मसौदां कृतवान्, कार्यान्वितुं च कृतवान्, प्रयासं च कृतवान् उद्यमैः जनसमूहेन च दृढतया निवेदितानां मनमाना दण्ड इत्यादीनां बकायासमस्यानां समाधानं कर्तुं .
चतुर्थं, व्यावसायिकसंस्थानां आवश्यकतासु अपेक्षासु च ध्यानं दत्त्वा उच्चगुणवत्तायुक्तानि कानूनीसेवानि प्रदातुं प्रयतन्ते। वयं जनानां सुविधायै नोटरीकरणं गभीरं कृत्वा प्रमाणीकरणं न्यूनीकरोमः, ३३ श्रेणीषु ८१ प्रमाणीकरणसामग्रीणां मानकीकृतसूचीं जनसामान्यं प्रति प्रकाशयिष्यामः, ११६ अनावश्यकप्रमाणीकरणसामग्रीणां विलोपनं च करिष्यामः। वित्त, बौद्धिकसम्पत्त्याः, अन्तर्जालस्य च इत्यादिषु उदयमानक्षेत्रेषु द्वन्द्वविवादानाम् मध्यस्थतां सुदृढां कुर्वन्तु।
पञ्चमम्, अस्माभिः विदेशसम्बद्धं कानूनीकार्यं अधिकं प्रवर्धनीयं तथा च बहिः जगतः कृते उच्चस्तरीयं उद्घाटनं सेवां कर्तुं सुनिश्चितं च कर्तुं प्रयतितव्यम्। विदेशसम्बद्धानां कानूनानां विनियमानाञ्च व्यवस्थितस्य पूर्णस्य च प्रणाल्याः सुधारं त्वरयितुं, विदेशसम्बन्धकानूनम्, विदेशराज्यप्रतिरक्षाकानूनम् इत्यादीनां महत्त्वपूर्णकायदानानां विनियमानाञ्च शोधं, मसौदां, समीक्षां, पुनरीक्षणं च कर्तुं प्रासंगिकविभागैः सह कार्यं कर्तुं च। विदेशसम्बद्धानां कानूनीसेवानां स्तरस्य सुधारं त्वरयितुं, अन्तर्राष्ट्रीयव्यापारिकमध्यस्थताकेन्द्राणां निर्माणं प्रवर्धयितुं बीजिंग, शङ्घाई, गुआंगडोङ्ग, हैनान् इत्यादीनां स्थानानां समर्थनं, वकिलानां, नोटरीकरणस्य, वाणिज्यिकमध्यस्थतायाः इत्यादिषु विदेशसम्बद्धकानूनीकार्यं सुदृढं कर्तुं च पक्षाः ।
रेड स्टार न्यूज रिपोर्टर फू याओ
सम्पादक झांग क्सुन उत्तरदायी संपादक गुआन ली
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया