समाचारं

झाङ्ग योङ्गः - चीन-आफ्रिका-मैत्रीयाः कथां चित्रैः सह अभिलेखयन्तु

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गझौ, सितम्बर ६, शीर्षकम् : झाङ्ग योङ्गः चीन-आफ्रिका-मैत्रीयाः कथां चित्रैः सह अभिलेखनम्
लेखक काओ दान
"अहं स्मरामि यदा अहं बालकः आसम्, तदा मम गृहस्य पुरतः रेलमार्गः आसीत्, सीटीयाः शब्दः च मम बाल्यकालस्य लयः आसीत्..." "revisiting the tanzania-zambia railway" इति वृत्तचित्रस्य विषयगीतं उद्घाट्यते रेलयानस्य सीटीना सह, चलनात्मकः रागः च तीव्रढोलस्पन्दनैः सह संलग्नः भवति , प्रेक्षकान् सद्यः एव आफ्रिकादेशं प्रति नेति।
तंजानिया-जाम्बिया रेलमार्गः चीनस्य अद्यपर्यन्तं बृहत्तमेषु विदेशीयसहायतासम्पूर्णपरियोजनासु अन्यतमः अस्ति तथा च चीन-आफ्रिका-मैत्रीयाः स्मारकः अस्ति । २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य समये "तांजानिया-जाम्बिया-रेलवे-सक्रियीकरण-परियोजनायाः विषये सहमति-ज्ञापनस्य" हस्ताक्षरेण रेलमार्गस्य परिवर्तनं उन्नयनं च कर्तुं साहाय्यं भविष्यति तथा च रसद-परिवहन-दक्षतायां सुधारः भविष्यति
"२०१८ तमे वर्षे वयं रेलमार्गस्य समीपे दर्जनशः रेलस्थानकेषु कर्मचारिभिः स्थानीयनिवासिनां च साक्षात्कारं कृतवन्तः, तेषां अवगमनस्य शब्दानां च उपयोगेन तंजानिया-जाम्बिया-रेलमार्गस्य समीपे वास्तविककथानां अभिलेखनं कृतवन्तः शोधसंस्थायाः उपाध्यक्षः झाङ्ग योङ्गः ६ दिनाङ्के साक्षात्कारे अवदत्।
आफ्रिकादेशः वस्तुतः कीदृशः अस्ति ? जनसामान्यं मध्ये सम्यक् अवगमनं कथं प्रवर्तयितव्यम् ?
"अस्माभिः प्रेक्षकाणां कृते अवगमनस्य अधिकारः प्रत्यागन्तुं अर्हति।" enhance mutual understanding. how to effectively भूमिः अन्तद्वयं संयोजयति, सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् मुद्रा 'सपाट' भवेत्, दृश्यकोणः 'सपाटः' भवेत्।
विगतदशवर्षेषु झाङ्ग योङ्गः "बॉबीज फैक्ट्री", "आफ्रिकादेशं गच्छामि", "आफ्रिकादेशात् आगच्छामि", "90-दशकस्य उत्तर-पीढीयाः मध्ये चीन-आफ्रिका लव्" इत्यादीनि अनेकानि आफ्रिका-विषयक-वृत्तचित्राणि निर्मितवान् निर्देशितवान् च । , इत्यादिषु अनुवादं कृत्वा आफ्रिकादेशे यूरोपे च आङ्ग्लभाषा, फ्रेंचभाषा, अरबी, स्वाहिली, हौसा, हङ्गेरी, इटालियन इत्यादिषु बहुषु संस्करणेषु व्यापकरूपेण प्रसारितम् अस्ति
"इदं जगत् सहस्राणां साधारणजनानाम् एकः संसारः अस्ति। अहं यत् ध्यानं ददामि तत् लघुजनानाम् सामान्यजनानाञ्च समूहचित्रम्, प्रत्येकः प्रेक्षकः अपि साधारणः व्यक्तिः एव। चलचित्रे पात्राणां हास्यं, रोदनं, गायनं च सर्वं स्वाभाविकतया भवति। ", अतः सहानुभूतिः कर्तुं सुकरं भवति।"
यथा यथा चीनीय-आफ्रिका-युवानां मध्ये आदान-प्रदानं अधिकाधिकं समीपं गच्छति तथा तथा झाङ्ग-योङ्गस्य वृत्तचित्रस्य प्रवेशबिन्दुः, कथनशैली च भिन्ना भवति
उदाहरणरूपेण २०२३ तमे वर्षे प्रदर्शितं "china-africa love of the post-90s generation" इति वृत्तचित्रं "post-90s generation" इति युवानां दृष्ट्या चीन-आफ्रिका-आदान-प्रदानस्य कथां कथयति प्रत्येकं प्रकरणं एकां घटनां चयनं करोति यस्मिन् एकः आफ्रिका-युवकः चीन-युवकः च एकत्र सहकार्यं कुर्वतः, सहकार्य-प्रक्रियायाः कालखण्डे तेषां परस्पर-अवगमनं परिवर्त्य परस्परं सुधारं कथं प्रवर्धितवन्तः इति कथां कथयन्ति
"the china-africa love of post-90s generations" इति वृत्तचित्रस्य पोस्टरम् । (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
विद्यालयवर्षस्य आरम्भे विश्वविद्यालयस्य शिक्षकः झाङ्ग योङ्गः छात्रैः सह स्वस्य वृत्तचित्रनिर्माणस्य अनुभवं साझां कर्तुं परिसरं प्रत्यागतवान् ।
"बहुवर्षेभ्यः उद्योगे स्थितानां वरिष्ठानां सृजनात्मककर्मचारिणां अतिरिक्तं मम दलस्य केचन चीनदेशीयाः विदेशीयाः च छात्राः अपि सन्ति। बहवः छात्राः कक्षायां वृत्तचित्रनिर्माणे रुचिं प्राप्नुवन्। अनेकेषां व्यावहारिकव्यायामानां अनन्तरं तेषां सृजनात्मककौशलं अधुना दृढं वर्तते। झांग योंग एक्सप्रेस।
झाङ्ग योङ्गः आफ्रिका-देशस्य छात्राणां सम्मिलितुं बहु स्वागतं करोति, आशास्ति च यत् चीन-आफ्रिका-सह-निर्माण-प्रतिरूपस्य माध्यमेन वयं सांस्कृतिक-आदान-प्रदानेषु, चलच्चित्र-दूरदर्शन-उद्योग-विकास-आदिषु द्वयोः देशयोः युवानां मध्ये सहकार्यं प्रवर्धयितुं शक्नुमः, अधिकं च दर्शयितुं शक्नुमः | विविधाः समृद्धाः च आफ्रिका-कथाः। (उपरि)
प्रतिवेदन/प्रतिक्रिया