समाचारं

झेङ्ग किन्वेन् प्रतियोगितायाः निवृत्तः अभवत्!

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारानुसारं सितम्बर्-मासस्य ५ दिनाङ्के यूएस-ओपन-यात्रायाः सम्पन्नः झेङ्ग-किन्वेन् मेक्सिको-देशे आगामि-डब्ल्यूटीए-ग्वाडालाजारा-५००-क्रीडायाः निवृत्तः अभवत् । झेङ्ग किन्वेन् अस्य समयस्य उपयोगं विश्रामार्थं करिष्यति तथा च अग्रिमे चीनीयटेनिस्-सीजनस्य बिन्दु-ग्रहण-विधिं आरभ्यते । २५ सितम्बर् दिनाङ्के आरभ्यमाणस्य चाइना ओपन इत्यस्मात् आरभ्य झेङ्ग किन्वेन् चाइना ओपन, वुहान, निङ्गबो इत्येतयोः त्रयोः प्रतियोगितासु भागं गृह्णीयात्, वर्षस्य अन्ते अन्तिमपक्षे आसनं प्राप्तुं प्रयतते।

३ सेप्टेम्बर् दिनाङ्के झेङ्ग् किन्वेन् क्रीडायां आसीत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई

पूर्वसूचनानुसारं २०२४ तमस्य वर्षस्य अमेरिकी-ओपन-टेनिस्-चैम्पियनशिप्-क्रीडायाः महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां सितम्बर्-मासस्य ३ दिनाङ्के चीनस्य “गोल्डन् फ्लावर” झेङ्ग-किन्वेन्-क्रीडकः द्वितीय-क्रमाङ्कस्य बीज-क्रीडकः, बेलारूसी-तारकः सबलोन्-इत्यनेन च १:६, २:६-कार्ड-इत्यनेन सह पराजितः यूएस ओपन सेमीफाइनल् इति क्रीडा ।

"अद्यतः अनन्तरं अहम् अस्य क्रीडायाः विषये विस्मरिष्यामि, अग्रे गमिष्यामि, आगामि-चीनी-सीजनस्य विषये च ध्यानं दास्यामि।" "अन्तिमवारं यदा अहं वुशु ओपन-क्रीडायां क्रीडितः तदा अपि अहं योग्यता-क्रीडकः आसम्। अस्मिन् वर्षे प्रथमवारं मुख्य-अङ्क-क्रीडायां सीड्-क्रीडकः इति रूपेण भागं गृह्णामि। तदा किं भविष्यति इति अहं प्रतीक्षां करोमि।

स्वस्य गृहनगरे हुबेई-नगरे वुहान-ओपन-क्रीडायाः विषये वदन्त्याः झेङ्ग-किन्वेन्-इत्यस्याः प्रतीक्षा आसीत्, सा हसति स्म, यजमानस्य किञ्चित् उपचारं भोक्तुं शक्नोति इति च अवदत्- "अहं निश्चयेन जानामि यत् ते मम कृते सर्वदा व्यवस्थां करिष्यन्ति" इति प्राइम टाइम् इत्यत्र क्रीडां क्रीडन्ति, न तु यूएस ओपन इव मम मेलनं दिवसे एतावत् विलम्बेन निर्धारितं भवति इति अपि निश्चितं यत् मम यावत्कालं यावत् प्रशिक्षणस्थानं भविष्यति, यत् सर्वोत्तमम् अस्ति यतोहि एतत् तावत् सुलभं नास्ति to find at the u.s.open.

स्रोतः - सिन्हुआ न्यूज एजेन्सी, द पेपर, बीजिंग युवा दैनिक

प्रतिवेदन/प्रतिक्रिया