समाचारं

अनेकाः स्थानानि “स्वयं चालितकारानाम् प्रथमं नगरं” भवितुम् प्रयतन्ते । वुहान नई गुणवत्ता अवधारणा6·वीडियो

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वायत्तवाहनचालनस्य प्रथमनगरस्य कृते कः स्पर्धां करोति ? कस्य नगरस्य उपरि बहिः आगमनस्य सम्भावना अधिका अस्ति ?
देशे सर्वत्र उत्तरे प्रथमस्तरस्य नगराणि शङ्घाई, ग्वाङ्गझौ, शेन्झेन्, द्वितीयस्तरस्य नगराणि यथा वुहान, चोङ्गकिंग्, चाङ्गशा, नान्जिंग्, अपि च बहूनां द्वितीयस्तरस्य तृतीयस्तरस्य च नगराणि "क्रीडकाः" सन्ति । अस्मिन् क्रीडने । उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य अन्ते यावत् स्मार्टनगरानां बुद्धिमान् सम्बद्धानां वाहनानां च सहकारिविकासाय कुलम् १७ राष्ट्रियस्तरीयपरीक्षणप्रदर्शनक्षेत्राणि, ७ वाहनानां अन्तर्जालस्य पायलटक्षेत्राणि, १६ पायलटनगराणि च सन्ति देशे सर्वत्र निर्मिताः सन्ति ।
02:51
पटलः उष्णः अस्ति, बहवः क्रीडकाः सन्ति, स्पर्धा च तीव्रा अस्ति । दीर्घकालं यावत् स्थापितं वाहन-उद्योगं नगरं चीनदेशे षष्ठं राष्ट्रिय-स्तरीयं बुद्धिमान् सम्बद्धं वाहन-परीक्षण-क्षेत्रम् अस्ति बुद्धिमान् सम्बद्धवाहनानां हि देशे १ क्रमाङ्कः एव तिष्ठति। २०२१ तमे वर्षे एव निर्माणं आरब्धस्य जुन्शान-नव-नगरे "स्मार्ट-काराः" अधुना "स्मार्ट-मार्गे" चालयन्ति तिआन्हे विमानस्थानकम् ।
यस्मिन् काले पारम्परिकः वाहन-उद्योगः परिवर्तनस्य उन्नयनस्य च सम्मुखीभवति, तस्मिन् काले बुद्धिमान्, सम्बद्ध-वाहन-उद्योगे च परिवर्तनं अनिवारणीयम् इति वक्तुं शक्यते “स्वायत्तवाहनचालनस्य प्रथमं नगरम्” इति स्पर्धायां वुहान् कथं उद्भवति? “स्वायत्तवाहनचालनार्थं प्रथमं नगरम्” इति निर्माणं नगरस्य भविष्ये के अवसरान् आनयति? अद्यैव याङ्गचेङ्ग इवनिङ्ग् न्यूज तथा जिमु न्यूज इत्यनेन संयुक्तरूपेण विज्ञानस्य प्रौद्योगिकीस्य च नवीनतायाः उद्योगस्य च अग्रपङ्क्तौ गभीरं गत्वा स्वायत्तवाहनचालनस्य प्रथमं नगरं भवितुं वुहानस्य स्पर्धायाः पृष्ठतः "अभ्यास रहस्यानि" अन्वेषितानि।
कुत्र धावितव्यम् ?
स्वायत्तवाहनचालनप्रौद्योगिक्याः तीव्रविकासः परीक्षणमार्गस्य उदारीकरणात् अविभाज्यः अस्ति ।
वुहान आर्थिकविकासक्षेत्रस्य जुन्शान् न्यूटाउनस्य द्वयगुप्तचरविभागस्य निदेशकः वू हैपिङ्ग् इत्यनेन एकस्मिन् विशेषसाक्षात्कारे परिचयः कृतः यत् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन हुबेईप्रान्तसर्वकारेण च २०१६ तमे वर्षे सहकार्यरूपरेखासम्झौते हस्ताक्षरं कृतम्, यस्मिन् निर्माणस्य स्पष्टीकरणं कृतम् २०१९ तमे वर्षे वुहान-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रे वुहान-राष्ट्रीय-बुद्धिमान्-सम्बद्ध-वाहन-परीक्षण-प्रदर्शन-क्षेत्रम् ।२०१६ तमे वर्षे आयोजितस्य सैन्य-विश्व-क्रीडायाः समये प्रदर्शनक्षेत्रस्य बृहत्-परिमाणेन निर्माणं कृतम्, निर्माणे च महतीं धनं निवेशितम् मार्गपार्श्वे बुद्धिमान् आधारभूतसंरचनानां, आँकडाकेन्द्राणां इत्यादीनां।
"'स्वायत्तवाहनचालनार्थं प्रथमं नगरं' निर्मातुं प्रक्रियायां प्रदर्शनक्षेत्रे एकस्य अन्वेषकस्य भूमिकां निर्वहति यः परीक्षणस्य अग्रणीः अस्ति। स्वायत्तवाहनचालनस्य अन्वेषणं प्रति विशेषं ध्यानं दत्त्वा वयं देशस्य प्रासंगिकप्रमुखरणनीतिकविन्यासानां सक्रियरूपेण प्रतिक्रियां दत्तवन्तः अनुप्रयोगाः, तथा च अनेकेषां अनुप्रयोगानाम् आवेदनं कृतवन्तः "राष्ट्रीयपायलटपरियोजनानां निर्माणकाले वयं एकस्मिन् समये अन्वेषणं कुर्मः।" १२ प्रशासनिकजिल्हेषु व्याप्तम्, प्रायः ३,००० वर्गकिलोमीटर् क्षेत्रफलं व्याप्य ।
“स्वायत्तवाहनचालनस्य” व्यावसायिकीकरणं कियत् प्रभावी अस्ति ? "बुद्धिमान् सम्बद्धवाहनानां आदेशानां संख्यायाः कृते सेवितस्य जनसंख्यायाः आकारस्य दृष्ट्या एतत् विश्वस्य प्रमुखं स्वायत्तवाहनचालनसञ्चालनसेवाक्षेत्रं जातम्। अस्मिन् वर्षे फरवरीमासे पूर्णतया मानवरहितस्वचालितवाहनद्वयं क्रमशः याङ्गसिगाङ्गयाङ्गत्सेनद्याः सेतुः, वुहानबैशाझौसेतुः च पारं कृत्वा स्वचालनस्य नवीनतां "याङ्गत्सेनद्याः प्रथमविस्तारं" सम्पन्नवान्
पार-क्षेत्रीय-यातायात, पार-नदी-यातायात, विमानस्थानक-द्रुत-मार्ग-यातायात इत्यादयः व्यावसायिक-अनुप्रयोग-परिदृश्येषु अभिनव-सफलतां प्राप्तुं प्रथमः किमर्थं वुहानः? "पर्याप्तपरिदृश्यानि उद्घाट्य नगरस्तरीयबृहत्-स्तरीय-अनुप्रयोगानाम् साकारीकरणेन एव उद्यमाः निवेशात् संचालनपर्यन्तं सद्-चक्रं प्राप्तुं शक्नुवन्ति। अतः वयं वुहान-आर्थिक-विकास-क्षेत्रं मूलं प्रारम्भबिन्दुं च कृत्वा 11 बैच-मध्ये नगरीयमार्गान् उद्घाटितवन्तः, आरम्भं च from wuhan आर्थिकविकासक्षेत्रं एकस्मात् मण्डलात् १२ जिल्हेषु विस्तारितः अस्ति, परीक्षणमार्गाः च अन्तर्जालसङ्गणकेन सह सम्बद्धाः सन्ति, येन कारकम्पनीनां परीक्षणं कर्तुं महती सुविधा भवति" इति वु हैपिङ्ग् अवदत्।
"अग्रे चरणे वयं अधिकानि परीक्षणपरिदृश्यानि उद्घाटयिष्यामः तथा च प्रसिद्धेषु दृश्यस्थानेषु बुद्धिमान् जालपरीक्षणमार्गान् उद्घाटयिष्यामः, तथैव केषुचित् परिवहनकेन्द्रेषु अथवा सघनजनसंख्यायुक्तेषु वाणिज्यिकक्षेत्रेषु अपि उद्घाटयिष्यामः।
कथं धावितव्यम् ?
नूतनप्रौद्योगिक्याः सफलतायाः प्रचारस्य च बहु प्रतिरोधः अनिवार्यतया भविष्यति, यथा पारम्परिकवाहन-उद्योगे अथवा व्यक्तिगत-उद्योगेषु प्रभावः, परन्तु प्रथमं जनाः चिन्तयन्ति यत् बुद्धिमान् सम्बद्धानां कारानाम् कृते मार्गे भवितुं सुरक्षितं वा इति . सम्भवतः मार्गे स्वयमेव चालितानां कारानाम् कृते सर्वाधिकं खतरा प्रौद्योगिकी एव न, अपितु मानवानाम् आतङ्कः एव। "एतस्याः समस्यायाः समाधानार्थं अस्माकं आर्थिकविकासक्षेत्रे बुद्धिमान् सम्बद्धवाहनानां कृते विशेषसुरक्षावर्गः स्थापितः अस्ति तथा च तदनुरूपं प्रबन्धनपद्धतिः सुरक्षापरिहारस्य च श्रृङ्खला निर्मितवती अस्ति।
"बुद्धिमान् सम्बद्धकार-उद्योगे अनेके क्षेत्राणि सम्मिलिताः सन्ति, तथा च तस्य मार्गे शतप्रतिशतम् सुरक्षा सुनिश्चिता भवितुमर्हति। एतत् लक्ष्यं प्राप्तुं मार्गे बुद्धिमान् सम्बद्धकारस्य प्रवेशाय अनुप्रयोगात् आरभ्य, एतत् आवश्यकं यत् प्रासंगिकदत्तांशः of the car must be reported to us platform, such as real-time positioning information, vehicle speed, in-car conditions, etc. "वू हैपिङ्गस्य दृष्ट्या सख्तप्रवेशस्य आवश्यकताः बुद्धिमान् सम्बद्धस्य वाहन-उद्योगस्य विकासे प्रथमं सोपानम् अस्ति .
चीनदेशस्य प्रथमं नगरं यत् बुद्धिमान् सम्बद्धवाहनानां व्यावसायिकीकरणाय पायलट्-अनुज्ञापत्रं निर्गतवान्, तस्मात् वुहान-नगरे उद्यमानाम् कृते निर्गतानाम् विभिन्नानां स्वायत्त-वाहन-चालन-मार्ग-परीक्षण-सञ्चालन-अनुज्ञापत्राणां संख्या अपि वर्धमाना अस्ति "बुद्धिमान् सम्बद्धकाराः परीक्षणात् व्यावसायिकीकरणपर्यन्तं, मार्गपरीक्षणात् प्रदर्शनानुप्रयोगपर्यन्तं, परीक्षणात् प्रदर्शनानुप्रयोगपर्यन्तं वाणिज्यिकविमानचालकपर्यन्तं पञ्चप्रकारस्य लाइसेंसप्लेट्-द्वारा गन्तव्यम्। अस्मिन् वर्गे वयं प्रायः 2400-अनुज्ञापत्राणि निर्गतवन्तः।
"एते उपायाः प्रायः वर्षद्वयं यावत् कार्यान्विताः सन्ति। नागरिकानां प्रतिक्रिया अतीव उत्तमः अस्ति तथा च अनेकेषां नागरिकानां प्रशंसा कृता। बहवः जनाः मानवरहितं टैक्सीयानं गृहीत्वा कार्यं कर्तुं गच्छन्ति। स्वायत्तवाहनचालनं, चालकरहितवाहनचालनं च नवीनवस्तूनि सन्ति, बहवः जनाः च तान् वस्तुतः अतीव सहिष्णुवृत्त्या स्वीकुर्वन्ति ।
पाठ|संवाददाता जू झांगचाओ लटकल सूर्य जिंग
चित्र |
प्रतिवेदन/प्रतिक्रिया