समाचारं

४७०० तः अधिकाः स्टॉक्स् पतिताः, शङ्घाई स्टॉक् सूचकाङ्कः च नूतनं न्यूनतमं स्तरं प्राप्तवान्! अद्यत्वे प्रतिभूतिकम्पनीनां तीव्रवृद्ध्या सह तस्य किमपि सम्बन्धः अस्ति वा ?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के अपराह्णे एकपक्षीयरूपेण विपण्यं न्यूनम् अभवत्, यत्र शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः नूतन-चरण-निम्न-स्तरं प्राप्तवान्, चिनेक्स्ट्-सूचकाङ्कः च न्यूनतायाः अग्रणीः अभवत् समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.८१%, शेन्झेन्-घटकसूचकाङ्के १.४४%, चिनेक्स्ट्-सूचकाङ्के च १.७% न्यूनता अभवत् ।

क्षेत्राणां दृष्ट्या बीमा, सम्पूर्णवाहनानि, प्रतिभूतिः, ई-वाणिज्यम् इत्यादयः क्षेत्राणि शीर्षलाभकर्तृषु आसन्, यदा तु प्रकाशविद्युत्साधनं, तन्तुपट्टिकाः, पीसीबी अवधारणाः, एआइ चश्मा इत्यादयः क्षेत्राणि शीर्षहानिषु आसन्

सामान्यतया व्यक्तिगत-समूहानां वृद्धेः अपेक्षया अधिकं पतनं जातम्, यत्र ४७०० तः अधिकाः स्टॉकाः विपण्यां पतिताः । अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः ५३४.८ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् २४.६ अर्ब-रूप्यकाणां न्यूनता अभवत् ।

अप्रत्याशितरूपेण क्षीणतां प्राप्ते शुक्रवासरे केवलं ५०० तः अधिकाः स्टॉक्स् विपण्यां रक्तरूपेण बन्दाः अभवन् ।

उद्योगसूचकाङ्कैः विभक्ताः, समापनपर्यन्तं, प्रायः त्रयः वर्गाः क्षेत्राणि सन्ति येषां लाभः निर्वाहितः अस्ति: बृहत् वित्तं, वाहनम् अन्ये च कतिचन

संयोगवशं दलालीक्षेत्रे अपि अद्य महती वृद्धिः अभवत्, यद्यपि "राजकुमारः"तथा"हैतोङ्ग"विलयस्य वार्ता, अस्तु।"गुओहाईसिक्योरिटीज इत्यनेन ऋजुरेखाचित्रं उद्घाटयितुं अग्रणीत्वं प्राप्तम्, यत् किञ्चित् सूक्ष्मम् अस्ति

अनेकानाम् स्टॉकधारकाणां मध्येरूढिवादःअत्र अन्तिमेषु वर्षेषु"वृषभविपण्यमानकवाहकः" परिवर्तते, परिणामः च प्रायः सूचकाङ्के अल्पकालीनवृद्धिः भवति, परन्तु विपण्यस्य बहु सुधारः न भवति ।

अतः अद्य प्रातः १० वादनात् आरभ्य ए-शेयराः पतन्ति किं दलालीक्षेत्रस्य दोषः?

न चेत् क्षयस्य किं कारणम् ?

वृषभविपण्यध्वजवाहकाः उड्डीयन्तेपरन्तु ४५०० तः अधिकाः भागाः पतिताः
किं समस्या ?

साक्षात् निष्कर्षं गच्छन्तु- १.न्यूनातिन्यूनम् अस्मिन् वर्षे दलालीक्षेत्रं व्यापकं च विपण्यं अधिकांशकालं एकस्मिन् एव दिशि उत्थितं पतनं च अभवत् ।तथाकथितः "स्कम्बैग्" दलालीक्षेत्रः वस्तुतः बहु अधिकं "ईमानदारः" अस्ति ।

अस्मिन् वर्षे वास्तवमेव सुलभं व्यापकं च विपण्यम्"पृष्ठं कृत्वा गच्छतु"।आम्, अद्यतनकाले निरन्तरं सुधारणानि अनुभवति, "जोखिम-विमुख" विशेषता च अस्ति ।कोशस्थालिका।

लेखकः विण्ड् इत्यस्य ऐतिहासिकं विपण्यदत्तांशं संकलितवान् तथा च पश्यति यत् २०२४ तमे वर्षे एतावता व्यापारदिनेषु यदा दलालीक्षेत्रं २% अधिकं वर्धितम् अस्ति तदा न्यूनातिन्यूनं विन्ड् इत्यस्य ए (अर्थात् सम्पूर्णं विपण्यं) न बन्दं जातम्

अपरपक्षे, वर्षे व्यापारदिनेषु यदा बैंकक्षेत्रे बृहत् लाभः दृष्टः, तदा न केवलं विपण्यं प्रायः मध्यमरूपेण कार्यं करोति स्म, अपितु सैद्धान्तिकरूपेण "बृहत् वित्तम्" अपि भवन्ति प्रतिभूतिसंस्थाः अपि दुर्लभाः एव एकत्र उपरि गतवन्तः——भवद्भिः ज्ञातव्यं यत् भारितक्षेत्राणां उदयस्य प्रभावः प्रायः "विपण्यस्य रक्षणार्थं सूचकाङ्कं धक्कायति" इति मन्यते ।

अगस्तमासस्य अन्ते यावत् बहवः निवेशकाः दृष्टवन्तः यत् बैंक-समूहस्य "तिमिङ्गल-पतनं सर्व-वस्तूनाम्-वृद्धिः च" इति प्रवृत्तिः का अस्ति ।, दलाली-समूहाः "कच्चा" पक्षे अधिकं प्रवृत्ताः भवन्ति ।

सांख्यिकीयपरिणामाः दर्शयन्ति यत् अस्मिन् वर्षे अद्यावधि ९० व्यापारदिनेषु यदा बैंकक्षेत्रं सकारात्मकं बन्दं जातम्, तदा दलालीक्षेत्रे कुलम् ४६ नकारात्मकरेखाः अभिलेखिताः सन्ति;

८० व्यापारदिनेषु यदा दलालीक्षेत्रं सकारात्मकं बन्दं जातम् तदा वण्डर् क्वान् ए इत्यनेन ६० सकारात्मकरेखाः बन्दाः अभवन् ।

अतः,अद्यतनस्य विपण्यदुर्बलतायाः वास्तविकं कारणं किम् ?

डिस्कतः न्याय्यं चेत् मुख्यं वस्तु अस्तिविपण्यशैली रक्षायाः विकासस्य च मध्ये बहुवारं परिवर्ततेकारणम् ।

अर्थात् ५०० कोटिभ्यः अधिकशक्तिस्तरस्य यदा...विपण्यां धनं पुनः बङ्केषु, बीमाकम्पनीषु, बृहत्पुञ्जीकरणकम्पनीषु च प्रवहतियदा व्यक्तिगत-समूहाः एकस्मिन् दिशि गच्छन्ति तदा लघु-मध्यम-टोपी-समूहाः अनिवार्यतया समायोजिताः भविष्यन्ति तथा च यदा समग्ररूपेण विपण्यं दुर्बलं भवति तदा द्वयोः अपि शैल्याः कृते अन्तिमं हास्यं कर्तुं कठिनं भवति

तदतिरिक्तं उपर्युक्ते चित्रे तत् अवलोकयतुव्यापक-आधारित ईटीएफसमग्रप्रवृत्त्याः ज्ञातुं शक्यते यत् अद्यत्वे विपण्यरक्षणस्य "मुख्ययुद्धक्षेत्रं" उभयम् अपि संकुचितम् अस्ति ।सामान्यतः अपेक्षया बहु अधिकाः विक्रय-आदेशाः (विशेषतः विलम्बेन विक्रय-आदेशाः) सन्ति ।, येन प्रत्यक्षतया विपण्यभावना क्षीणा भवति ।

किमर्थं वाहनक्षेत्रं प्रवृत्तिं प्रतिकारयति ?

समापनसमये सम्पूर्णे वाहनक्षेत्रे उदय-अवरोहणयोः अनन्तरं क्रमशः चत्वारि सकारात्मकानि लाभाः प्राप्ताः, लाभाः बीमा-अमूल्यधातुक्षेत्रयोः पश्चात् द्वितीयस्थाने सन्ति कारविच्छेदनं, स्वायत्तवाहनचालनम्, नवीनशक्तिवाहनानि इत्यादीनि विविधानि अवधारणानि अपि विपण्यां किञ्चित् प्रदर्शनं दर्शितवन्तः ।

यात्रीकारसङ्घस्य प्रारम्भिकानां आँकडानां अनुसारं अगस्तमासस्य प्रथमदिनात् ३१ दिनाङ्कपर्यन्तं नूतन ऊर्जावाहनविपण्ये १०.१५ मिलियनवाहनानां खुदराविक्रयः अभवत्, वर्षे वर्षे ४२% वृद्धिः, ततः परं मासे मासे १६% वृद्धिः च अभवत् अस्य वर्षस्य आरम्भे कुलम् ६.००४ मिलियन वाहनानि विक्रीताः, वर्षे वर्षे ३५% वृद्धिः ।

तदतिरिक्तं "सुवर्णनव-रजतदश" इति विक्रय-ऋतुस्य आगमनेन अधुना एव अनेकेषु स्थानेषु वाहन-उपभोग-अनुदानस्य उन्नयनं कृतम् अस्ति ।

विण्ड् इत्यस्य अपूर्ण-आँकडानां अनुसारं ५ सितम्बर् दिनाङ्कपर्यन्तं बीजिंग, गुआङ्गडोङ्ग, झेजियांग, सिचुआन् इत्यादिषु स्थानेषु अधिकतमं कारव्यापार-सहायता-राशिः २०,००० युआन् यावत् भवितुम् अर्हति

एवरब्राइट सिक्योरिटीजसम्पूर्णं वाहनक्षेत्रे ध्यानं ददाति इति व्यक्तवान्। विगत 11 दिनेषु एकदर्जनाधिकाः प्रान्ताः स्वायत्तक्षेत्राणि च स्वस्य कारव्यापारनीतीनां उन्नतसंस्करणं प्रकाशितवन्तः सामान्यविशेषता नूतन ऊर्जावाहनानां ईंधनवाहनानां च अनुदानमानकानां दुगुणीकरणं भवति। सेप्टेम्बर-अक्टोबर्-मासयोः वाहन-विपण्यस्य कृते "गोल्डन-नव-रजत-दश" इति गण्यते वृद्धि। विशेषतः अधिकसहायतायाः नूतनानां ऊर्जावाहनानां विकासलाभानां विस्तारः करणीयः, क्षेत्रमूल्याङ्कनस्य मरम्मतस्य अवसराः च आनयिष्यन्ति इति अपेक्षा अस्ति

निवेशे जोखिमाः सन्ति तथा च स्वतन्त्रनिर्णयः महत्त्वपूर्णः अस्ति

कवर इमेज स्रोतः : मार्केट सॉफ्टवेयरस्य स्क्रीनशॉट्