समाचारं

१० वर्षाणि यावत् झेजियांग-प्रान्तस्य उपराज्यपालरूपेण कार्यं कृत्वा झू कोङ्गजिउ न्यायालये अपराधं स्वीकृतवान्, "वित्तं खादितुम् वित्तस्य उपरि अवलम्ब्य" इति आलोचितः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के जियांग्सी-प्रान्तस्य गन्झौ-नगरस्य मध्यवर्तीजनन्यायालये चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य झेजियांगप्रान्तीयसमितेः पूर्वसदस्यस्य उपाध्यक्षस्य च झू कोङ्गजिउ इत्यस्य घूसप्रकरणस्य प्रथमस्तरीयजनसुनवायी अभवत्

गन्झौ नगरपालिका जनअभियोजकालयेन अभियोजनं कृत्वा आरोपः कृतः यत् :२००२ तः २०२२ पर्यन्तं प्रतिवादी झू कोङ्गजिउ इत्यनेन पार्टीसमितेः उपसचिवस्य तथा च शङ्घाई-स्टॉक-एक्सचेंजस्य महाप्रबन्धकस्य, पार्टी-समितेः सदस्यस्य, अध्यक्षस्य सहायकस्य, चीन-प्रतिभूति-नियामकस्य निर्गमन-निरीक्षण-विभागस्य निदेशकस्य च रूपेण स्वस्य पदस्य उपयोगः कृतः आयोगः, दलनेतृत्वसमूहस्य सदस्यः तथा झेजियांगप्रान्तीयसर्वकारस्य उपराज्यपालः, झेजियांगप्रान्तः सीपीपीसीसीपक्षसमूहस्य सदस्यत्वेन स्वपदस्य सुविधायाः कारणात् तेषां कम्पनीसूची, वित्तपोषणऋणादिषु विषयेषु प्रासंगिक-इकायानां व्यक्तिनां च सहायता प्रदत्ता , व्यापारसञ्चालनम् इत्यादयः, तथा च अवैधरूपेण प्रत्यक्षतया अन्येषां माध्यमेन वा सम्पत्तिं प्राप्तवती, कुलम् १०५ मिलियन युआन् अधिकं भवति। अभियोजकमण्डलेन अनुरोधः कृतः यत् झू कोङ्गजिउ घूसग्रहणस्य आपराधिकरूपेण उत्तरदायी भवतु इति ।

विवादस्य समये अभियोजकमण्डलेन प्रासंगिकसाक्ष्यं प्रस्तुतम्, प्रतिवादी झू कोङ्गजिउ च तस्य रक्षकेण च न्यायालयस्य आश्रयेण स्वमतानि पूर्णतया प्रकटितानि न्यायालये ।

विवादस्य अन्ते न्यायालयः स्थगितवान्, पश्चात् निर्णयस्य घोषणां च कृतवान् । एनपीसी-उपनिदेशकाः, सीपीपीसीसी-सदस्याः, सर्वेषां वर्गानां जनाः च सहितं ४० तः अधिकाः जनाः परीक्षणे उपस्थिताः आसन् ।

२०२३ तमस्य वर्षस्य मे-मासस्य ४ दिनाङ्के झू कोङ्गजिउ इत्यस्य अन्वेषणस्य अधीनम् इति सूचना अभवत्, २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्के झू कोङ्गजिउ "द्विगुणं उद्घाटितम्" इति सूचना अभवत्;

अन्वेषणानन्तरं ९.झू कोङ्गजिउ स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, स्वस्य मूल-अभिप्रायात्, मिशनात् च विचलितः, मनमानारूपेण दलस्य केन्द्रीयसमितेः प्रमुखनीतिनिर्णयानां विषये चर्चां कृतवान्, गिरोहस्य निर्माणं कृतवान्, राजनैतिकपारिस्थितिकीं नष्टवान्, प्रतिबन्धितपुस्तकानि अनुमतिं विना देशे आनयत्, तानि च एक दीर्घकालं यावत्, अष्टानां केन्द्रीयविनियमानाम् भावनायाः अवहेलना, तथा च अनेकानि कार्याणि अकरोत्, आधिकारिककर्तव्यस्य निष्पक्षनिष्पादनं प्रभावितं कर्तुं शक्नुवन्ति, अवैधरूपेण व्यक्तिगतविषयाणां सूचनां न दत्तवन्तः रोजगारस्य, कार्यपदोन्नतिः इत्यादिषु ज्ञातिजनानाम् अन्येषां च लाभं याचना, उपहारस्य धनस्य च अवैधस्वीकारः, ये न्यायक्षेत्रे व्यापारिकक्रियासु संलग्नाः सन्ति परन्तु तान् सुधारयितुम् असफलाः सन्ति, तेषां अधिकारस्य लाभं लभन्ते ज्ञातिजनानाम् अनुचितं आर्थिकलाभं निजीप्रयोगाय सार्वजनिकसाधनानाम् उपयोगः, विनियमानाम् उल्लङ्घनं तथा च अनुशासनस्य तथा कानूनप्रवर्तनस्य नैतिकभ्रष्टाचारस्य च उदासीनता, अत्यधिकं लोभः, " "वित्तं खादितुम्"; , कम्पनीसूचीषु, वित्तपोषणऋणादिषु अन्येषां कृते लाभं प्राप्तुं स्वस्य पदस्य लाभं गृहीत्वा, अवैधरूपेण विशालराशिं सम्पत्तिं प्राप्य च।

झू कोङ्गजिउ इत्यनेन दलस्य राजनैतिक-अनुशासनस्य, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य, कार्य-अनुशासनस्य, जीवन-अनुशासनस्य च गम्भीर-उल्लङ्घनं कृतम्, यत् गम्भीरं कार्य-उल्लङ्घनम् अभवत् तथा च घूस-ग्रहणस्य शङ्का आसीत् प्रकृतिः गम्भीरः आसीत्, प्रभावः च दुष्टः आसीत् तस्य गम्भीरतापूर्वकं व्यवहारः करणीयः। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं... अनुशासननिरीक्षणस्य केन्द्रीयसमित्याः एकस्मिन् सत्रे चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमित्याः समक्षं अनुमोदनार्थं प्रतिवेदनं दत्त्वा झू कोङ्गजिउ इत्यस्य पार्टीतः निष्कासनस्य निर्णयः कृतः राष्ट्रियपरिवेक्षकआयोगेन तस्य सार्वजनिकपदं जप्तम् अनुशासनस्य उल्लङ्घनं कृतवन्तः तस्य अवैधलाभाः, तथा च तस्य शङ्कितान् आपराधिकविषयान् कानूनानुसारं समीक्षायै अभियोजनाय च अभियोजकालयं प्रति स्थानान्तरितवान्, तत्र सम्बद्धा सम्पत्तिः अपि स्थानान्तरिता

सार्वजनिकजीवनवृत्ते ज्ञायते यत् झू कोङ्गजिउ, पुरुषः, मार्च १९६५ तमे वर्षे हानराष्ट्रीयतायाः, चीनस्य जनबैङ्कस्य स्नातकविद्यालये मौद्रिकबैङ्किङ्गस्य स्नातकस्य छात्रः, अर्थशास्त्रे स्नातकोत्तरपदवीं, कार्ये एव एमबीए च प्राप्तवान् .

झू कोङ्गजिउ इत्यनेन क्रमशः चीनस्य जनबैङ्कस्य वित्तीयप्रबन्धनविभागस्य संवर्गस्य, चीनप्रतिभूतिनियामकआयोगस्य कार्यालयस्य संवर्गस्य, शङ्घाई-स्टॉक-एक्सचेंजस्य महाप्रबन्धकस्य, दलसमितेः सचिवस्य च, तथा च चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः दलसमितेः सदस्यः च।

२०१२ तमस्य वर्षस्य मे-मासे झू कोङ्गजिउ इत्ययं झेजियांग-प्रान्तस्य उपराज्यपालरूपेण नियुक्तः, २०२२ तमे वर्षे जुलैमासे सः झेजियांग-प्रान्तस्य उपराज्यपालपदात् इस्तीफां दत्तवान्, अनन्तरं चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य झेजियांग-प्रान्तीयसमितेः उपाध्यक्षत्वेन कार्यं कृतवान्