समाचारं

"चीनस्य बृहत्तमस्य वाहनसमूहस्य" मुकुटम् अस्थिरम् अस्ति, अतः एसएआईसी इत्यनेन स्वस्थानं धारयितुं षड्यंत्रं कृतम् अस्ति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः २००६ तमे वर्षे एसएआईसी मोटरस्य विक्रयः १.२२४ मिलियनं वाहनानां यावत् अभवत्, ततः सः वाहनविपण्ये वार्षिकविक्रयविजेता अभवत्, अतः सः १८ वर्षाणि यावत् सूचीयाः शीर्षस्थाने एव अस्ति परन्तु अधुना, मुकुटः सुरक्षितः नास्ति ।

यद्यपि saic अद्यापि उद्योगविक्रयविजेता अस्ति तथापि "चीनस्य बृहत्तमः वाहनसमूहः" इति उपाधिः कदापि हस्तपरिवर्तनस्य जोखिमे अस्ति । नवीन ऊर्जाक्षेत्रे अग्रणीरूपेण byd इत्यनेन मासद्वयं यावत् विक्रये saic motor इत्येतत् अतिक्रान्तं कृत्वा उद्योगस्य ध्यानं आकर्षितम्। तस्मादपि उल्लेखनीयं यत् क्षयस्य क्षयस्य च प्रवृत्तिः दुर्विपर्ययः इव दृश्यते ।

विपण्यसंरचनायाः पुनर्निर्माणं न केवलं विक्रयक्रमाङ्कनस्य परिवर्तनं भवति, अपितु उपभोक्तृमागधायां, उद्योगप्रवृत्तौ, वैश्विकवाहनउद्योगपारिस्थितिकीयां अपि गहनपरिवर्तनम् अस्ति

नवो नृपः उद्भवितुं प्रवृत्तः, वृद्धः राजा किं कुर्यात्।

01

नेतारः अनुयायकः यावत्

एसएआईसी इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानुसारं कम्पनी जनवरीतः जूनमासपर्यन्तं १.८२७ मिलियनवाहनानां थोकविक्रयणं, २१.१५ मिलियनवाहनानां टर्मिनलवितरणमात्रा च प्राप्तवती यद्यपि एतत् आकङ्कणं अद्यापि विक्रयसूचौ शीर्षस्थाने स्थापयति तथापि तस्य पृष्ठतः गुप्तचिन्ताः उपेक्षितुं न शक्यन्ते । "उपविजेता" इति नाम्ना वर्षस्य प्रथमार्धे byd इत्यस्य विक्रयः १.६०७ मिलियनवाहनानि प्राप्तवान्, saic इत्यनेन सह अन्तरं तीव्रगत्या संकुचितं भवति । तदतिरिक्तं एसएआईसी इत्यस्य विक्रयणं byd इत्यनेन मासद्वयं यावत् क्रमशः अतिक्रान्तम् अस्ति । अस्मिन् वर्षे जुलैमासे एसएआईसी-समूहस्य थोकविक्रयः २५१,५०० वाहनानि आसीत्, यत् वर्षे वर्षे ३७.१६% न्यूनता अभवत्, यदा तु तस्मिन् एव काले byd इत्यस्य विक्रयः ३४२,४०० वाहनानि यावत् अभवत्, यत् वर्षे वर्षे ३०.६०% वृद्धिः अभवत्

saic इत्यस्य विक्रयस्य न्यूनता byd इत्यस्य वृद्धेः तीव्रविपरीतम् अस्ति, यत् मार्केट्-शक्तेः शान्त-परिवर्तनस्य सूचकम् अस्ति । अवश्यं, अत्र अपि जनमताः सन्ति यत् saic समूहः अद्यापि विक्रयक्षेत्रे प्रथमस्थाने अस्ति, अस्मिन् समये चिन्ता कर्तुं अतीव प्राक् भवितुम् अर्हति, परन्तु यदि वयं कालान्तरे पश्चात् पश्यामः तर्हि तीव्रस्थितिः अधिका प्रमुखा भविष्यति।

२०१८ तमे वर्षे एसएआईसी-समूहस्य विक्रयः ७ मिलियन-अङ्कं अतिक्रान्तवान्, वार्षिकविक्रय-मात्रा च ७.०५२ मिलियन-वाहनानि आसीत्, येन तस्मिन् समये बी.वाई.डी.

२०२३ तमे वर्षे एसएआईसी समूहस्य विक्रयः ५.०२१ मिलियनवाहनानि यावत् न्यूनीकृतः अस्ति तथा च समग्रविक्रयणं पञ्चवर्षेभ्यः क्रमशः न्यूनीकृतम् अस्ति तथा च वार्षिकविक्रयलक्ष्यं षष्ठवर्षं यावत् पूर्णं न जातम्। अस्मिन् एव काले byd इत्यस्य विक्रयः ३.०२४ मिलियन यूनिट् यावत् वर्धितः, वर्षे वर्षे ६२.३०% वृद्धिः अभवत् । byd तथा saic इत्येतयोः मध्ये अन्तरं पूर्वं ९०% तः अधुना ४०% तः न्यूनं भवति ।

विपण्यमूल्ये byd इदानीं saic इत्यस्मात् दूरतरं मूल्यवान् अस्ति, saic इत्यस्मात् ४.६ गुणा । २०२४ तमस्य वर्षस्य जुलै-मासस्य ८ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं byd इत्यस्य विपण्यमूल्यं ७१२.७ अरब युआन् यावत् अभवत्, यत् वैश्विककारकम्पनीविपण्यमूल्यक्रमाङ्कने तृतीयस्थानं प्राप्तवान् एसएआईसी समूहः केवलं १५४.९ अरब युआन् इत्यनेन सह २२ तमे स्थाने अभवत् ।

राजस्वप्रदर्शनस्य दृष्ट्या बीवाईडी अपि क्रमेण एसएआईसी समूहेन सह अन्तरं विस्तारयति । byd इत्यस्य २०२४ तमस्य वर्षस्य अन्तरिमप्रदर्शनप्रतिवेदनात् न्याय्यं चेत्, वर्षस्य प्रथमार्धे byd इत्यस्य परिचालन-आयः ३०१.१२७ अरब युआन् आसीत्, यत् वर्षे वर्षे १५.७६% वृद्धिः अभवत्, शुद्धलाभः १३.६३१ अरब युआन् आसीत्, यत् वर्षे वर्षे २४.४४ इत्यस्य वृद्धिः अभवत् %;कटौतीं कृत्वा अशुद्धलाभः १२.३१५ अरब युआन् आसीत्, यत् वर्षे वर्षे २७.०३% वृद्धिः अभवत् । २०२४ तमे वर्षे एसएआईसी समूहेन प्रकाशितेन अन्तरिमप्रतिवेदनेन ज्ञातं यत् एसएआईसी समूहेन २८४.७ अरब युआन् परिचालन आयः प्राप्तः, यत् वर्षे वर्षे १२.८२% शुद्धलाभः, ६.४५% न्यूनता; -कटौतीपश्चात् शुद्धलाभः १.०२ अरब युआन् आसीत्, वर्षे वर्षे ८२.००% न्यूनता अभवत् ।

02

"मुष्टिः" मृदु भवति ततः परम्

दीर्घकालं यावत् एसएआईसी समूहस्य विक्रयप्रतिश्रुतिः मुख्यतया संयुक्तोद्यमब्राण्ड् - एसएआईसी फोक्सवैगन, एसएआईसी-जीएम, एसएआईसी-जीएम-वुलिंग् इत्यादीनां "त्रिमुष्टिषु" निर्भरं भवति एतेषां संयुक्त उद्यमब्राण्ड्-संस्थानां सशक्तब्राण्ड्-प्रभावेन, परिपक्व-उत्पाद-प्रौद्योगिक्या, विस्तृत-बाजार-जालेन च एसएआईसी-सङ्घस्य विशाल-विक्रयणं, लाभं च योगदानं कृतम् अस्ति

परन्तु विपण्यप्रतिस्पर्धायाः तीव्रता उपभोक्तृप्राथमिकतायां परिवर्तनेन च पारम्परिक-इन्धन-ब्राण्ड्-लाभाः क्रमेण दुर्बलाः अभवन्, नूतन-ऊर्जा-परिवर्तने एसएआईसी-समूहस्य पूर्व-"त्रि-मुष्टयः" डगमगाः अभवन्, तथा च उत्पाद-पङ्क्ति-अद्यतन-वेगः तस्य तालमेलं न गतवान् बाजारपरिवर्तनानि नवीन ऊर्जावाहनानां अनुदानस्य न्यूनीकरणं, कच्चामालस्य मूल्यवृद्धिः, लाभमार्जिनस्य महत्त्वपूर्णसंपीडनम् इत्यादिभिः बहुभिः कारकैः प्रभावितः समग्रविक्रयमात्रायां न्यूनता अभवत् तथा च विपण्यभागः क्षीणः अभवत्

सार्वजनिकदत्तांशैः ज्ञायते यत् २०१८ तमे वर्षे एसएआईसी फोक्सवैगन, एसएआईसी-जीएम, एसएआईसी-जीएम-वुलिंग् इत्यनेन क्रमशः २०६५ मिलियन वाहनानि, १.९७ मिलियन वाहनानि, २.०७२ मिलियन वाहनानि च विक्रीताः, कुलम् ६.१०७ मिलियन वाहनानि, एसएआईसी समूहस्य कुलविक्रयस्य ८६.६% भागः यत्... वर्ष। २०२३ तमे वर्षे पूर्वविक्रयस्य परिमाणं सामूहिकरूपेण ऐतिहासिकं न्यूनतमं स्तरं प्राप्स्यति, यत् २०१८ तमस्य वर्षस्य तुलने क्रमशः १.२१५ मिलियनं, १.००१ मिलियनं, १.४०३ मिलियनं वाहनानि च प्राप्स्यति । अपि च, "मूल्य-मात्रा"-रणनीत्याः अन्तर्गतं त्रयाणां संयुक्तोद्यमानां शुद्धलाभः वर्षे वर्षे ५८% न्यूनः अभवत्, यत् २०२२ तमस्य वर्षस्य तुलने ९.१६ अरब युआन् न्यूनता अभवत्

अस्मिन् वर्षे अपि क्षयः अभवत् । २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं एसएआईसी फोक्सवैगनस्य सञ्चितविक्रयः ५९३,००० वाहनानि आसीत्, यत् वर्षे वर्षे १.५३% न्यूनता अभवत्; यद्यपि saic-gm-wuling इत्येतत् सूक्ष्मविद्युत्वाहनेषु अवलम्बितवान् यथा hongguang mini ev cars इत्यनेन नूतन ऊर्जाविपण्ये स्थानं गृहीतम्, परन्तु अधिकतीव्रप्रतिस्पर्धात्मकवातावरणस्य सम्मुखे तेषां तदनन्तरं विकासस्य गतिः अपर्याप्तः अभवत् एसएआईसी-जीएम-वुलिंग् इत्यनेन अस्मिन् एव काले कुलम् ६४६,००० वाहनानि विक्रीताः, यत् वर्षे वर्षे केवलं २.३१% वृद्धिः अभवत् ।

एतस्याः परिस्थितेः सम्मुखे एसएआईसी-समूहेन नूतनानि विकास-बिन्दवः, विकास-गतिः च अन्वेष्टव्याः सन्ति । नवीनाः "त्रिमुष्टयः" - नवीनशक्तिः, विदेशविस्तारः, स्वतन्त्रब्राण्ड् च saic इत्यस्य नूतना सामरिकदिशा अभवत् ।

तथापि परिवर्तनमार्गः सुलभः नास्ति । नवीन ऊर्जायाः क्षेत्रे यद्यपि saic इत्यनेन बहु संसाधनं तकनीकीबलं च निवेशितं तथापि परिवर्तनस्य गतिः अद्यापि मन्दः अस्ति, तथा च byd इत्यादिभिः प्रतियोगिभिः सह तुलने स्पष्टः अन्तरः अस्ति विशेषतः नूतन ऊर्जायाः मन्दरूपान्तरणं मुख्यतया द्वयोः पक्षयोः प्रतिबिम्बितम् अस्ति : तकनीकीभण्डारः, विपण्यप्रवर्धनः च । यद्यपि एसएआईसी इत्यनेन नूतनानां ऊर्जामाडलानाम् आरम्भः कृतः तथापि बैटरीप्रौद्योगिकी, बुद्धिमान् वाहनचालनम् इत्यादिषु मूलप्रौद्योगिकीषु उद्योगनेतृभ्यः अद्यापि पृष्ठतः अस्ति

विदेशेषु रणनीतिः अन्तर्राष्ट्रीयविपण्यस्य अनिश्चिततायाः सम्मुखीभवति। अस्मिन् वर्षे प्रथमार्धे विदेशेषु विपण्येषु एसएआईसी मोटरस्य टर्मिनल् वितरणस्य मात्रा ५४८,००० वाहनानि यावत् अभवत् । saic इत्यस्य विदेशविपण्येषु यूरोपीयविपण्यस्य अतीव महत्त्वपूर्णा भूमिका अस्ति ।

अस्मिन् वर्षे प्रथमार्धे एमजी ब्राण्ड् यूरोपीयविपण्ये १२०,००० तः अधिकानि वाहनानि वितरितवान् पूर्णवर्षस्य दृष्ट्या यूरोपीयविपण्यं २,००,००० वाहनानि प्राप्तवान् अस्ति । चीनदेशे निर्मितानाम् विद्युत्वाहनानां शुल्कं वर्धयितुं यूरोपीयसङ्घः आरब्धवान् ततः परं चीनदेशस्य यूरोपदेशं प्रति विद्युत्वाहनविक्रये जुलैमासे महती न्यूनता अभवत् विश्वप्रसिद्धस्य परामर्शदातृकम्पन्योः डाटाफोर्स् इत्यस्य आँकडानि दर्शयन्ति यत् जूनमासस्य तुलने यूरोपे चीनीयविद्युत्वाहनानां पञ्जीकरणस्य मात्रायां प्रायः ४५% महती न्यूनता अभवत् तेषु एमजी ब्राण्ड्-विक्रयः २०% न्यूनः अभवत् । एसएआईसी इत्यस्य कृते तस्य यूरोपीयबाजारस्य आकारः, सशक्तं वैश्विकप्रतिस्पर्धां, जोखिमप्रतिक्रियाक्षमता च सुनिश्चित्य विशेषतया महत्त्वपूर्णम् अस्ति ।

स्वतन्त्रब्राण्ड्-विषये यद्यपि saic passenger cars इत्यादीनां ब्राण्ड्-संस्थानां कृते अन्तिमेषु वर्षेषु किञ्चित् प्रगतिः अभवत् तथापि उत्पाद-भेदस्य गुणवत्ता-सुधारस्य च दृष्ट्या अद्यापि तेषां सुदृढीकरणस्य आवश्यकता वर्तते तत्सह, न्यूनब्राण्डजागरूकता, अपूर्णविक्रयमार्गाः इत्यादीनां बहूनां आव्हानानां निवारणमपि कर्तव्यम् अस्ति अद्यापि अपर्याप्तसहनशक्तिः इति जोखिमः अस्ति । जनवरीतः जुलैमासपर्यन्तं saic इत्यस्य यात्रीकारानाम् सञ्चितविक्रयः ३८५,००० यूनिट् आसीत्, यत् वर्षे वर्षे २०.१९% न्यूनता अभवत् । तेषु रोवे ब्राण्ड् इत्यस्य सञ्चितविक्रयः ७२,४०० यूनिट् आसीत्, यत् वर्षे वर्षे १२.६८% न्यूनता अभवत् ।

03

प्रमुख रक्ताधान

एसएआईसी इत्यनेन गभीरतया अवगतं यत् केवलं स्व-नवीनीकरणद्वारा एव सः स्वस्य विपण्यस्थानं स्थिरं कर्तुं शक्नोति, अतः सः अन्तिमेषु वर्षेषु बृहत्तमं "प्रतिस्थापनं" प्रारब्धवान् कार्मिकसमायोजनस्य अस्मिन् दौरे न केवलं विस्तृतपरिधिः तीव्रता च अन्तर्भवति, अपितु स्पष्टलक्ष्याणि स्पष्टदिशाश्च सन्ति, तस्य उद्देश्यं ताजां रक्तं प्रवर्तयित्वा प्रबन्धनसंरचनायाः अनुकूलनं कृत्वा उद्यमे नूतनजीवनशक्तिः प्रविशति।

२०२४ तमस्य वर्षस्य जुलै-मासस्य १० दिनाङ्के saic motor इत्यस्य संचालकमण्डलेन वाङ्ग क्षियाओक्यु इत्यस्य कम्पनीयाः अष्टमस्य निदेशकमण्डलस्य अध्यक्षत्वेन निर्वाचनं, जिया जियान्क्सु इत्यस्य कम्पनीयाः अध्यक्षत्वेन नियुक्तिः च घोषिता एतत् कार्मिकपरिवर्तनं चिह्नयति यत् एसएआईसी समूहः आधिकारिकतया विकासस्य नूतनपदे प्रविष्टः अस्ति। एसएआईसी इत्यस्य वरिष्ठकार्यकारी अग्रणी च इति नाम्ना वाङ्ग जिओकिउ इत्यनेन बहुषु प्रमुखपदेषु समृद्धः अनुभवः गहनसम्पदः च संचितः अस्ति । तस्य उत्तराधिकारः निःसंदेहं एसएआईसी-सङ्घस्य कृते नूतनाः विकासविचाराः रणनीतिकदिशाश्च आनयिष्यति। एसएआईसी-फोक्सवैगनस्य महाप्रबन्धकरूपेण जिया जियान्क्सु इत्यस्य पदोन्नतिः एसएआईसी इत्यस्य महतीं बलं नूतन ऊर्जायाः विदेशेषु च विपण्येषु अपेक्षां च प्रतिबिम्बयति।

२०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के एसएआईसी जनरल् मोटर्स् इत्यनेन कम्पनीयाः महाप्रबन्धकः उपमहाप्रबन्धकः च इत्यादिषु प्रमुखपदेषु कार्मिकपरिवर्तनस्य घोषणा कृता: लु ज़ियाओ एसएआईसी जनरल् मोटर्स् इत्यस्य महाप्रबन्धकरूपेण झुआङ्ग जिंगक्सिओङ्ग इत्यस्य उत्तराधिकारी अभवत् of saic general motors.

अपूर्ण-आँकडानां अनुसारं यदा चेन् ज़ियान्झाङ्गः २०२३ तमस्य वर्षस्य फरवरी-मासे एसएआईसी-समूहस्य उपमुख्य-अर्थशास्त्रज्ञस्य, तकनीकीसमितेः उपनिदेशकस्य च कृते स्थानान्तरितः, तथा च पूर्व-यानफेङ्ग-महाप्रबन्धकः जिया जियान्क्सु-इत्यनेन एसएआईसी-फोक्सवैगन-सङ्घस्य महाप्रबन्धकपदं स्वीकृतवान्, तस्मात् एसएआईसी-समूहेन अधिकानि घोषितानि आन्तरिकरूपेण 10 कार्मिकपरिवर्तनात्। परिवर्तनं सम्पूर्णं समूहं कवरं करोति, saic इत्यत्र कोचस्य परिवर्तनात् आरभ्य, saic इत्यस्य उपाध्यक्षस्य प्रतिस्थापनात् आरभ्य saic volkswagen, saic-gm, saic passenger cars, huayu automobile, saic transmission इत्येतयोः शीर्षनेतृषु व्यापकपरिवर्तनपर्यन्तं।

एसएआईसी इत्यस्य प्रबन्धनसमायोजनस्य नूतनः दौरः न केवलं कार्मिकपरिवर्तनं, अपितु रणनीतिकचिन्तनस्य व्यापारदर्शनस्य च अद्यतनम् अस्ति। saic इत्यस्य "अण्डर द चाकू" इत्यस्य समग्रविचारः अस्ति यत् नूतनानां ऊर्जावाहनानां पृष्ठभूमियुक्तानां व्यावसायिकानां, बुद्धिमान् संजालप्रौद्योगिक्याः च प्रबन्धने परिचयः करणीयः येन समूहे नूतनाः विकाससंकल्पनाः रणनीतिकचिन्तनं च आनेतुं शक्यन्ते। केचन दिग्गजाः ये पारम्परिक-इन्धन-वाहन-विपण्ये तेजस्वी-उपार्जनानि कृतवन्तः परन्तु नूतन-ऊर्जा-वाहन-विपण्ये परिवर्तनस्य अनुकूलतां प्राप्तुं असफलाः अभवन्, ते अपि क्रमेण प्रबन्धनात् बहिः क्षीणाः अभवन्

नवीननेतृत्वदलस्य नेतृत्वे एसएआईसी मोटरेन सामरिकपरिवर्तनस्य दिशा स्पष्टीकृता अस्ति: प्रथमं, नवीन ऊर्जावाहनानां विकासं त्वरयितुं, अनुसन्धानविकासे निवेशं वर्धयितुं, उत्पादप्रतिस्पर्धां वर्धयितुं च द्वितीयं, स्वतन्त्रस्य निर्माणं गभीरं कर्तुं ब्राण्ड्-करणं तथा प्रौद्योगिकी-नवीनीकरणस्य ब्राण्ड-निर्माणस्य च माध्यमेन ब्राण्ड्-वर्धनं प्रभावं, सीमापार-सहकार्यस्य विविधविकासमार्गाणां च सक्रियरूपेण अन्वेषणं तृतीयं, विदेशेषु मार्केट्-विस्तारं, नवीन-वृद्धि-बिन्दु-विकास-स्थानं च अन्वेष्टुं, वैश्विक-विन्यासं च प्राप्तुं

पारम्परिक-इन्धन-वाहन-विपण्यस्य परिवर्तनं, उन्नयनं च एसएआईसी-संस्थायाः अवहेलना न कृता । उत्पादसंरचनायाः अनुकूलनं कृत्वा, प्रौद्योगिकीसामग्रीसुधारं कृत्वा, व्ययस्य न्यूनीकरणेन च वयं पारम्परिकईंधनवाहनव्यापारस्य लाभप्रदतां निर्वाहयितुम् प्रयत्नशीलाः स्मः तथा च नवीन ऊर्जावाहनव्यापारस्य द्रुतविकासाय सशक्तसमर्थनं प्रदातुं प्रयत्नशीलाः स्मः।

सामरिकपरिवर्तनयोजनां उत्तमरीत्या कार्यान्वितुं एसएआईसी समूहेन संगठनात्मकं अनुकूलनं प्रक्रियापुनर्इञ्जिनीयरिङ्गं च कृतम् । संगठनस्य सुव्यवस्थितीकरणं, प्रक्रियाणां अनुकूलनं, सहकार्यं च सुदृढं कृत्वा उद्यमस्य आन्तरिकसञ्चालनदक्षतां प्रबन्धनस्तरं च सुधारयितुम्।

अद्यतने एव एतत् ज्ञातं यत् एसएआईसी मोटरः स्वस्य द्वयोः ब्राण्ड्-झिजी-फेइफन्-योः अनुसंधान-विकास-व्यापारं एसएआईसी-नवाचार-अनुसन्धान-विकास-संस्थायाः एकीकरणस्य योजनां कुर्वन् अस्ति, यत्र पावर-बैटरी, बुद्धिमान्-वाहनचालनम्, चेसिस्-इत्यादीनां तकनीकी-परियोजनानां च समावेशः अस्ति, ये भविष्यन्ति अनुसंधान एवं विकास संस्थान द्वारा समन्वयित। विषये परिचितः एकः व्यक्तिः अवदत् यत् - "झिजी इत्यस्य 'ठोस-स्थिति-बैटरी' तथा फेइफन् इत्यस्य 'बैटरी-अदला-बदली-प्रौद्योगिकी', तथैव श्रेणी-विस्तार-विकास-परियोजनानि च एसएआईसी अनुसंधान-विकास-संस्थायाः प्राथमिकतारूपेण निर्धारितानि सन्ति, येन विकास-परिमाणस्य विस्तारः, प्रौद्योगिकी-व्ययः च प्राप्तुं शक्यते न्यूनीकरणम्।"

saic group कियत्कालं यावत् स्वस्य मुकुटं धारयितुं शक्नोति? "उद्यमपर्यवेक्षकः" निरन्तरं निरीक्षणं करिष्यति।

किगुआन् राज्यस्वामित्वयुक्तं सम्पत्तिः एण्टरप्राइज ऑब्जर्वर न्यूजपेपरस्य आधिकारिकं वीचैट् खाता अस्ति । "उद्यम पर्यवेक्षकः" राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन मार्गदर्शितः सर्वमाध्यममञ्चः अस्ति तथा च चीन उद्यमसुधारविकाससंशोधनसङ्घेन आयोजितः अस्ति of the state council as an own public opinion platform for state-owned assets and state-owned enterprises" तथा च व्यावसायिकता, विपणन, तथा च अन्तर्राष्ट्रीयदृष्ट्या चीनी उद्यमानाम् सुधारस्य विकासस्य च प्रतिवेदने ध्यानं दत्तुं प्रतिबद्धः अस्ति।

अन्तर्जालसमाचारसूचनासेवा अनुज्ञापत्रसङ्ख्या: 10120240005

wechat सार्वजनिक खाता: cneoguo (qiguan राज्यस्वामित्वयुक्ता सम्पत्तिः)

पता : नम्बर 2, ज़िझुयुआन दक्षिण रोड, हैडियन जिला, बीजिंग

दूरभाषः 010-68719177 13911965371

पाठकैः सह अन्तरक्रियां सुदृढं कर्तुं इच्छुकमित्राणां स्वागतं भवति यत् ते समूहे सम्मिलितुं निम्नलिखित qr कोडं स्कैन कुर्वन्तु कृपया स्वनाम, कम्पनी, पदं च अवश्यं सूचयन्तु!

प्रतिवेदन/प्रतिक्रिया