समाचारं

नेझा ऑटोमोबाइल इत्यनेन सीएफओ परिवर्तनस्य प्रतिक्रिया दत्ता : सामान्यः परिवर्तनः अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् केचन माध्यमाः नेझा आटो इत्यस्य सीएफओ चेन् रुइ इत्यनेन अद्यैव राजीनामा दत्तः इति ज्ञापितं, गोल्डमैन् सैच्स् (एशिया) इत्यस्य पूर्वप्रबन्धनिदेशकः पान डेङ्ग् इत्यनेन नेझा ऑटो इत्यस्य वित्तीयकार्यस्य उत्तरदायित्वं च स्वीकृतम् "इदं कार्मिकसमायोजनं सामान्यपरिवर्तनम् अस्ति।"
ज्ञातव्यं यत् एतत् कार्मिकपरिवर्तनं हाङ्गकाङ्गनगरे नेझा ऑटोमोबाइलस्य ipo इत्यस्मात् पूर्वं अभवत् । पूर्वं नेझा ऑटोमोबाइल इत्यनेन घोषितं यत् नेझा ऑटोमोबाइल इत्यनेन जूनमासस्य २६ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकरण-आवेदनं प्रदत्तम्, यत्र सीआईसीसी, मोर्गन-स्टैन्ले, सीआईटीआईसी सिक्योरिटीज, एबीसी इन्टरनेशनल्, सीएमबी इन्टरनेशनल् च संयुक्तप्रायोजकाः सन्ति नेझा ऑटोमोबाइलस्य समीपस्थः व्यक्तिः पत्रकारैः अवदत् यत् एतत् कार्मिकपरिवर्तनं नेझा ऑटोमोबाइलस्य आईपीओ प्रक्रियां अधिकं प्रवर्धयिष्यति इति अपेक्षा अस्ति।
पूर्वं नवकारनिर्माणबलाः अगस्तमासे क्रमशः नूतनकारविक्रयणस्य घोषणां कृतवन्तः अगस्तमासे नेझा ऑटोमोबाइलेन ११,००५ पूर्णवाहनानि वितरितानि, यत् मूलतः पूर्वमासस्य समानम् आसीत्
दैनिक आर्थिकसमाचारात् सम्पादकस्य जिओ शिकिङ्गस्य सारांशः
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया