समाचारं

चित्रम् |.कारस्य क्रयणं अधिकाधिकं किफायती भवति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने अगस्त २०२४ तमस्य वर्षस्य प्रमुखानां नवीन ऊर्जावाहननिर्मातृणां विक्रयदत्तांशः प्रकाशितः तेषु वैश्विकनवीनशक्तिविद्युत्वाहनविक्रयविजेता byd इत्यस्य अगस्तमासे नवीन ऊर्जावाहनानां विक्रयः ३७३,१०० यूनिट् यावत् अभवत्, येन एकमासस्य नूतनः विक्रयविक्रमः स्थापितः
नूतन ऊर्जावाहनानां मूल्यं बुद्धिः च पारम्परिकइन्धनवाहनेषु महत् प्रभावं कृतवती अस्ति । नूतन ऊर्जावाहनानां कृते सर्वकारस्य समर्थननीतिभिः, यथा क्रयसहायता, जनानां कारक्रयणव्ययस्य अपि महती न्यूनता अभवत् ।
यथा यथा काराः सस्ताः सस्ताः च भवन्ति तथा तथा अधिकाधिकाः चीनदेशीयाः जनाः एकं चालयितुं समर्थाः भवन्ति । २०२३ तमे वर्षे विभिन्नस्थानानां सांख्यिकीयवर्षपुस्तकानां परामर्शं कृत्वा द पेपर डॉट कॉम् इत्यनेन ज्ञातं यत् २०२२ तमस्य वर्षस्य अन्ते प्रति १०० गृहेषु निजीकारानाम् अधिकसंख्या येषु नगरेषु भवति तेषु नगरेषु बीजिंग, शाङ्घाई, ग्वाङ्गझौ वा न, अपितु ओर्डोस्, यः प्रथमस्थानं प्राप्तवान् देशे प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादः : प्रति १०० गृहेषु ९२ काराः सन्ति ।
जियाक्सिङ्ग् इत्यस्य निकटतया अनुसरणं भवति, प्रति १०० गृहेषु ९० काराः सन्ति, तदनन्तरं सुझोउ, फोशान्, डोङ्गिङ्ग् इत्यादीनि नगराणि सन्ति ।
बीजिंग-शङ्घाई-ग्वाङ्गझौ-नगरेषु प्रतिशतगृहेषु कारानाम् संख्या देशस्य शीर्ष-२०-मध्ये न स्थापिता इति कारणं मुख्यतया यातायात-क्रयण-प्रतिबन्धाः, यातायात-व्यञ्जनम् इत्यादीनां कारकानाम् कारणम् अस्ति यथा, बीजिंग-नगरे लॉटरी-नीतिः स्वीकृता अस्ति, यत्र लाटरी-क्रीडायाः आवश्यकता भवति, यदा तु शाङ्घाई-नगरे वाहनक्रयणं प्रतिबन्धयितुं लाइसेंस-प्लेट्-निलामं स्वीकुर्वति
तदतिरिक्तं सघनजनसंख्यायुक्तं बृहत्नगरं इति नाम्ना बीजिंग-शङ्घाई-ग्वाङ्गझौ-नगरेषु बहवः निवासिनः यातायातस्य जामस्य परिहाराय सार्वजनिकयानस्य उपयोगं कुर्वन्ति ।
प्रान्तीयदृष्ट्या तियानजिन्-नगरे प्रतिगृहे सर्वाधिकं काराः सन्ति, प्रति १०० गृहेषु ६१.९ काराः सन्ति, सिचुआन्-नगरे प्रतिगृहे ३२.१ काराः सर्वाधिकं न्यूनाः सन्ति
द पेपर रिपोर्टर चेन् झीफाङ्ग, दु हैयान्, वांग यासाई, प्रशिक्षु नीए युआन
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया