समाचारं

zhongting|"सप्त लज्जा" अन्तरं स्पष्टतया पश्यन्तु, अपि च पश्यन्तु यत् भेदः कुत्र अस्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टीकाकार ली चांगक्सू

प्रातःकाले अहं वार्ताम् अपश्यम् यत् "जनरल फैन्" हुआङ्गपु नदीयां कूर्दति इति।

"जनरल फैन्" इत्यस्य नदीयां कूर्दनं कर्तुं केवलं पादकन्दुकम् एव । सितम्बर्-मासस्य ५ दिनाङ्के सायंकाले बीजिंग-समये राष्ट्रिय-फुटबॉल-दलेन आधिकारिकतया विश्वकपस्य एशिया-प्रारम्भिक-क्रीडायाः शीर्ष-१८ मध्ये यात्रा आरब्धा प्रथम-परिक्रमे ते जापानी-दलस्य, एशिया-देशस्य प्रथम-क्रमाङ्कस्य दलस्य, आव्हानं कृतवन्तः गृहात् दूरं गत्वा ०-७ इति स्कोरेन "सप्त अपमानानाम्" अभिलेखं स्थापितवान् ।

(स्रोतः : फुटबॉल न्यूजस्य अधिकारी वेइबो)

तकनीकीसांख्यिकी दर्शयति यत् चीनीयदलस्य क्रीडायां केवलं एकः शॉट् आसीत्, तस्य कन्दुकधारणस्य दरः च कष्टेन २०% अतिक्रान्तवान् । अस्मिन् क्रीडने चीनीयपुरुषपदकक्रीडादलस्य कृते अपि अनेके असह्य-अभिलेखाः स्थापिताः, यथा जापान-विरुद्धं बृहत्तमं पराजयं, विश्व-प्रारम्भिक-क्रीडायां एकस्मिन् क्रीडने सर्वाधिकं गोलानि स्वीकृतानि, विश्व-प्रारम्भिक-क्रीडायां बृहत्तमं पराजयं इत्यादयः

वयं सर्वे हानिविषये चिन्तितवन्तः, परन्तु एतादृशी महती हानिः भविष्यति इति वयं न अपेक्षितवन्तः । "३ गोलानां अन्तः हारः विजयः इति मन्यते, ३ गोलैः हारः सममूल्यः इति मन्यते", चीनीयप्रशंसकानां मध्ये एतत् तुल्यकालिकं एकीकृतं दृष्टिकोणम् अस्ति, परन्तु तेषां यत् अपेक्षितं नासीत् तत् आसीत् यत् हानिः ७ गोलैः आसीत्

प्रशिक्षकस्य इवान्कोविच् इत्यस्य अक्षमतायाः दोषं ददति वा राष्ट्रियपदकक्रीडादलस्य दूरक्रीडासु वातावरणस्य अभावः वा, चीनीयजापानीदलयोः मध्ये अन्तरं अधिकाधिकं विस्तृतं भवति इति निर्विवादं तथ्यं भवन्तः न नकारयितुं शक्नुवन्ति।

(स्रोतः : दृश्य चीन)

२६ वर्षाणि पूर्वं डायनेस्टी कप-अर्ध-अन्तिम-क्रीडायां राष्ट्रिय-फुटबॉल-दलम् अद्यापि २-० इति स्कोरेन विजयं प्राप्तुं समर्थम् आसीत् तथापि ततः परं २६ वर्षेषु राष्ट्रिय-फुटबॉल-दलः सर्वेषु स्पर्धासु जापान-विरुद्धं १४ क्रीडासु पराजितः अस्ति, यत्र क १४ क्रीडाः, ८ हानिः, ६ सममूल्यता च इति कुलम् अभिलेखम् । पूर्वस्मिन् राष्ट्रियपदकक्रीडादलस्य विरुद्धं जापानीदलेन अधिकतया स्वस्य द्वितीयदलस्य पङ्क्तिः उपयुज्यते स्म, केवलं १, २ च गोलानि प्राप्तानि तथापि अस्मिन् समये विश्वस्य प्रारम्भिकक्रीडासु पारम्परिकाः सशक्तदलानि आस्ट्रेलिया, सऊदी अरब इत्यादयः अपि सन्ति तस्मिन् एव समूहे अधिकानि शुद्धपरिणामानि प्राप्तुं विजयस्य लाभेन जापानीदलस्य "मृदुपादः" नासीत् इति स्पष्टम् ।

७ गोलस्य अन्तरं केवलं चीनीय-जापानी-दलयोः मध्ये वर्धमानं अन्तरं दर्शयितुं शक्नोति । विश्वकप-क्रीडायां स्पेन्-जर्मनी-देशयोः पराजयानन्तरं जापानी-दलः विश्वे १८ तमे स्थाने एशिया-देशे च प्रथमस्थानं प्राप्तवान्, राष्ट्रिय-फुटबॉल-दलः ८७ तमे स्थाने पतितः जापानस्य लक्ष्यं विश्वकपं जितुम् अस्ति, चीनदलस्य लक्ष्यं तु केवलं शीर्ष-१८ मध्ये स्पर्धां कर्तुं वर्तते ।

विदेशेषु अध्ययनं कुर्वतां कर्मचारिणां विशालः अन्तरः चीन-जापानयोः मध्ये फुटबॉल-बलस्य अन्तरं अपि व्याख्यातुं शक्नोति । यावत् अस्य क्रीडायाः विषयः अस्ति, जापानीदलस्य कुलमूल्यं २८९.९८ मिलियन युआन् यावत् अभवत्, यत् राष्ट्रियपदकक्रीडादलात् २० गुणाधिकम् अस्ति । वर्षत्रयपूर्वं जापानीपुरुषपदकक्रीडादलेन सह पराजितः सन् एस्पान्योल्-दले प्रत्यागन्तुं सज्जः वु लेइ एकदा शोचति स्म यत् - "विमानस्थानके प्रायः सम्पूर्णाः जापानीयानां राष्ट्रियदलस्य क्रीडकाः यूरोपे स्वस्वक्लबं प्रति प्रत्यागन्तुं सज्जाः आसन्" इति , अत्र च अहमेव आसम्।" अस्य क्रीडायाः पूर्वं सामाजिकमाध्यमेषु एकः लज्जाजनकः विनोदः प्रसारितः आसीत् यत् जापानीदलस्य २१ सदस्याः विदेशेषु अध्ययनं कृतवन्तः, चीनीयदलस्य २१ क्रमाङ्कस्य लियू याङ्गः अस्ति

(स्रोतः : दृश्य चीन)

चीनी-जापानी-फुटबॉल-क्रीडायाः विकास-प्रक्षेपवक्रयोः तुलनां कुर्वन् फुटबॉल-सङ्घस्य नूतनः अध्यक्षः सोङ्ग-कै अवदत् यत् वयं ८० वर्षाणि यावत् जापान-देशात् अग्रे स्मः, परन्तु वयं केवलं गत-३० वर्षेषु एव हारितवन्तः |. चीनी-जापानी-फुटबॉल-क्रीडायाः व्यावसायिकीकरण-सुधारस्य ३० वर्षाणि एव एते ३० वर्षाणि सन्ति । परन्तु ३० वर्षेभ्यः व्यावसायिकसुधारैः भेदस्य जगत् निर्मितम् अस्ति ।

विगत ३० वर्षेषु जापानी-फुटबॉल-क्रीडायाः सदैव बहूनां संख्यायां युवानः पादकन्दुकक्षेत्रे सम्मिलितुं आकृष्टाः, परिसर-फुटबॉल-क्रीडायाः सह उत्तमं सम्बन्धं निर्मितवन्तः युवानां प्रतिभानां समूहाः स्थानीयतया स्वस्य भाग्यं कृतवन्तः, अग्रे अध्ययनार्थं यूरोपीय-क्लबेषु निरन्तरं प्रवेशं कृतवन्तः , अद्य एशियायाः नेतृत्वं कुर्वती स्थितिं निर्माय। जापानी-फुटबॉल-क्रीडायाः व्यावसायिक-सुधारस्य समग्र-सुचारु-प्रगतेः तुलने चीनीय-फुटबॉल-क्रीडायाः विगत-३० वर्षेषु, फुटबॉल-विकासः, व्यावसायिकीकरणं च सङ्गतिं कर्तुं कठिनं जातम्, प्रतियोगितायाः स्तरः प्रतिगामी अभवत्, परिचालनानि लाभं जनयितुं असमर्थाः अभवन्, तथा च अवसराः प्रतिभाः च निरन्तरं सेविताः, एकं दुष्चक्रं निर्मितवन्तः यत् अद्यत्वे इव "कौशलं जनानां कृते न्यूनं भवति" इति।

"सप्त लज्जा" अस्मान् वास्तविकं अन्तरं द्रष्टुं शक्नोति, तत्सह, एतत् अपि अस्मान् स्मारयति यत् अस्माभिः एतत् अन्तरं शान्ततया स्वीकृत्य अन्तरस्य कारणानि ज्ञातव्यानि, यत्र फुटबॉल-प्रबन्धन-व्यवस्था, युवा-प्रशिक्षण-व्यवस्था, फुटबॉल-व्यवस्था च सन्ति | education system वयं सम्पूर्णं फुटबॉल-प्रशिक्षण-व्यवस्थां व्यवस्थितं करिष्यामः, चीनीय-फुटबॉल-क्रीडायाः भविष्यस्य कृते ठोस-आधारं स्थापयितुं व्यवहार्य-परिवर्तनानि, सुदृढीकरण-योजनानि च कल्पयिष्यामः |.

प्रतिवेदन/प्रतिक्रिया