समाचारं

"लि·लुन्" शिलातलं मारयति पुनः सर्वं आरभते

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

० तः ७ पर्यन्तं क्रीडायां, चीनीयपदकक्रीडायाः पिप्पलीपत्रं सम्पूर्णतया विदारयन्, यत् दुष्टं न भवति ।

चीनदेशस्य फुटबॉलबलं गम्भीररूपेण न्यूनीकृतम् अस्ति यत् एतत् सर्वेषां कृते चिरकालात् ज्ञातम् अस्ति। परन्तु कियत् गम्भीरम् ? वयं वास्तविकरूपेण बलिष्ठस्य दलस्य विरुद्धं न क्रीडितवन्तः अतः वयं वस्तुतः न जानीमः ।

३६ क्रमाङ्के राष्ट्रियपदकक्रीडादलस्य संघर्षः अभवत् । वयं सिङ्गापुर-दलेन थाई-दलेन च क्रमशः बद्धाः अभवम यदा वयं शोचन्तः आसन् यत् राष्ट्रिय-फुटबॉल-दलः दक्षिणपूर्व-एशिया-दलैः गृहीतुं प्रवृत्तः अस्ति, तदा वयं गुप्तरूपेण भाग्यवन्तः इति अनुभवन्तः आसन् यत् वयं केवलं दक्षिणकोरिया-दलेन सह ०-१ इति स्कोरेन पराजिताः | . अतः, संकटस्य भावः अस्ति, परन्तु अद्यापि काल्पनिकता अस्ति।

अन्ते शीर्ष १८ मध्ये समयः अस्ति । राष्ट्रियपदकक्रीडादलस्य प्रथमक्रीडायां ते जापानीदलेन ७-० इति स्कोरेन पराजिताः, येन अस्माकं दिवास्वप्नाः सर्वथा भग्नाः अभवन् । एषः एव चीनीयपदकक्रीडायाः यथार्थः स्तरः एशियादेशे तृतीयचतुर्थयोः दरयोः मध्ये पतितः, पुनः उत्थानस्य कोऽपि लक्षणं नास्ति । सम्पूर्णे क्रीडने राष्ट्रियपदकक्रीडादलस्य न केवलं सामरिकसाक्षरता दुर्बलता आसीत्, अपितु उत्तरदायित्वं स्कन्धे वहितुं शक्नुवन्ति इति क्रीडकानां अभावः अपि आसीत्, अन्ते च ते अन्धरूपेण आशावादीः आसीत्

ठीकम्, अन्ततः बुदबुदाः उड्डीयन्ते। तदनन्तरं वयं समस्यायाः समाधानं यथार्थतया कर्तुं शक्नुमः।

अतः, अग्रे किम् ? प्रथमं अस्माभिः अस्याः समस्यायाः मूलकारणस्य सम्मुखीभवितव्यम् । "गोल्डन डॉलर फुटबॉल" इत्यस्य अनुभवानन्तरं चीनीयपदकक्रीडायाः आधारः नष्टः अभवत्, प्रतिभायाः अन्तरं, असङ्गतपङ्क्तिः च प्रत्यक्षतया दलस्य समग्रशक्तेः क्षयस्य कारणं जातम् द्वितीयं, एषा स्थितिः दीर्घकालं यावत् स्थातुं शक्नोति इति वास्तविकतां ज्ञातव्यम् । सम्प्रति राष्ट्रीययुवा, राष्ट्रिययुवा, राष्ट्रिय ओलम्पिकक्रीडा एशियास्तरस्य प्रतिस्पर्धां न कुर्वन्ति २००० तः २००२ पर्यन्तं आयुवर्गस्य राष्ट्रियदलानि कदापि अन्तरमहाद्वीपीयप्रतियोगितानां अन्तिमपक्षे योग्यतां न प्राप्तवन्तः एतादृशी स्थितिः सम्मुखे वयस्कराष्ट्रीयदलः स्वस्य युद्धप्रभावशीलतां कियत् अपि सम्यक् एकीकृत्य भवतु, तस्य परिणामेषु महत्त्वपूर्णं सुधारः कठिनः भविष्यति अन्ते प्रतिगमनं पश्चात् पतनं च भयंकरं न भवति इति स्वीकुरुत। क्रूरवास्तविकतायाः सम्मुखीभूय, आरम्भादेव पुनः आरम्भं कृत्वा एव वयं पुनः मार्गं प्राप्तुं आशां कर्तुं शक्नुमः।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : ली ली

प्रतिवेदन/प्रतिक्रिया