समाचारं

शाङ्घाईनगरस्य एकः बैंकनेता स्वकर्मचारिणां "गन्धवत्" इति वदन् अपमानितवान्, तस्य विरुद्धं कर्मचारिभिः मुकदमा कृतः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - daxingzuozhijia

सर्वेषु क्षेत्रेषु कार्यस्थलस्य पुनर्गठनार्थं ००-उत्तर-पीढीयाः विविधानि शास्त्रीय-कर्मणि अवश्यं श्रुतवन्तः |.

०० तमस्य दशकस्य अनन्तरं पीढी वर्तमानकार्यक्षेत्रे कनिष्ठतमः पीढी अस्ति । युवानः, ये केवलं जन्म प्राप्य व्याघ्राभ्यः न बिभ्यन्ति, ते कार्यक्षेत्रे अराजकतां सहितुं न शक्नुवन्ति, अतः ते केवलं कार्यस्थलस्य सुधारार्थं यत् वदन्ति तत् एव कुर्वन्ति।

अवश्यं, तटे ००-दशकस्य उत्तरार्धस्य पीढी अपि शाकाहारी नास्ति ।

अधुना एव एकस्य वकिलस्य पत्रं सजीवरूपेण विस्तरेण च अन्तर्जालद्वारा प्रसारितम् ।"शङ्घाईनगरस्य एकस्य बैंकस्य कर्मचारी स्वस्य प्रमुखस्य उपरि कार्यस्थले उत्पीडनस्य आरोपं कृतवान्।"

दमनं, कठिनं, अपमानं, अपमानं, व्यक्तिगतं आक्रमणं च कुर्वन्तः बैंकनेतृणां कार्यस्थले उत्पीडनव्यवहारस्य विषये कर्मचारी निर्विवादरूपेण कानूनीशस्त्राणि स्वीकृत्य स्वस्य वैधाधिकारस्य हितस्य च सक्रियरूपेण रक्षणं कृतवान्

वकिलस्य पत्रस्य मनोवृत्त्या न्याय्यं चेत्, अत्यन्तं सम्भाव्यते यत् कर्मचारिणः वकीलः दलस्य नेतारं मुकदमान् करिष्यति।

अस्य वकिलस्य पत्रात् वयं ज्ञातुं शक्नुमः यत् -

1. कर्मचारिणः आक्रोशं कृतवन्तः यत् "नेता दुर्भावनापूर्वकं तृणमूलकर्मचारिणां भारं वर्धितवान्" इति।

2. संचार-ईमेल-पत्रेषु कर्मचारिणः "भावनात्मकरूपेण" उत्पादनार्थं "वृत्ति-विषयाणां" पुनः पुनः प्रयोगः, यत्र कर्मचारिभ्यः विविध-दस्तावेजेषु पुनः पुनः परिवर्तनस्य आवश्यकता भवति

3. अनेकसहकारिभिः सह कार्यसमूहे, कर्मचारिणः व्यावसायिकक्षमतायाः आरोपं कृत्वा प्रश्नं कुर्वन्तः बृहत्-चरित्र-पोस्टर्-स्थापनेन अन्येषां असम्बद्धानां सहकारिणां प्रेक्षणस्य प्रतिकूलप्रभावः भविष्यति।

4. पुनः पुनः अपमानजनकशब्दानां प्रयोगः, यथा "शिट्-सदृशः", "विशालशिशुः" इत्यादयः व्यक्तिगतरूपेण कर्मचारीं तस्य सहकारिणां च उपरि आक्रमणं कृत्वा अपमानं कर्तुं।

तदतिरिक्तं नेतारः अधीनस्थकर्मचारिभिः सह विविधरूपेण व्यवहारं कुर्वन्ति इति बैंककर्मचारिणः अवदन्।कार्यस्थले उत्पीडनेन तेषां मनोवैज्ञानिकभारः उत्पन्नः अस्ति, तस्य सहकारिणां च सामान्यकार्यं बहु प्रभावितम् अस्ति ।

वकिलस्य पत्रे ग्राहकस्य कथनं निर्धारितं भवति यत् -

गपशप-अभिलेखाः, आह्वान-अभिलेखाः, प्रासंगिक-साक्ष्याः च संरक्षिताः भविष्यन्ति, तथा च उच्चस्तरीय-अधिकारिभ्यः, नेतृत्व-कार्मिक-विभागेभ्यः, अनुशासन-निरीक्षण-विभागेभ्यः च अस्य विषयस्य सक्रियरूपेण सूचना भविष्यति

वयं सर्वे तृणमूलबैङ्ककर्मचारिणः स्मः यदा वयं उपरिष्टात् सहकर्मीणां किं जातम् इति पश्यामः तदा सर्वेषां अनुभवः अभवत् इति भासते, पुनः गम्भीरतापूर्वकं न गृह्णन्ति।

अपरं तु अस्माकं परितः बैंकनेतारः स्वकर्मचारिणः ताडयितुं अभ्यस्ताः इव दृश्यन्ते। बैंकनेता यथा यथा लघुः भवति तथा तथा तस्य शक्तिः धनं च अल्पं भवति यदा सः अन्येषां ताडयति तदा सः विशेषतया शक्तिशालिनः, शक्तिशालिनः च दृश्यते ।

अतः केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् -स्वर्गः पृथिवी धन्यवादः बालकाः यत् अस्माकं कृते निःश्वासं गृहीतवन्तः।भ्रातरः, भगिन्यः, मामा, मामा च ये सर्वे तटस्य उत्पीडकाः सन्ति, तेषां भाग्यं च समानं भवति, भवतः वीरतायाः कृते धन्यवादः, भवतः उत्साहवर्धनं च कुर्वन्तु! भवतः कृते अङ्गुष्ठानि !

आम्, नेतारः नेतारः सन्ति कार्यं च कार्यम् अस्ति किमर्थं भवन्तः स्वस्य अधीनस्थानां अपमानं कुर्वन्ति। यदि भवतः नैतिकता भवतः पदस्य योग्या नास्ति तथा च भवतः गुणः न्यूनः अस्ति तर्हि भवतः प्रमुखः कार्यकर्ता भवितुम् अर्हति वा? किं भवन्तः अद्यापि अन्तिमं "सामाजिकमृत्युं" राष्ट्रपतिं पेङ्गं स्मर्यन्ते?

एकः कर्मचारी इति नाम्ना किञ्चित् कठिनं क्लान्तं च भवति चेत् महत्त्वं नास्ति, अहं च न्यूनं अर्जयति, परन्तु अन्येषां व्यक्तित्वस्य अपमानं कर्तुं किमपि न शक्नोति।

बङ्केषु अद्यतनदुष्टप्रकरणानाम् विषये चिन्तयन् किं ते सर्वे कर्मचारिणां नेतारणाञ्च विग्रहस्य गम्भीराः परिणामाः न सन्ति?

एकः बैंकनेता इति नाम्ना भवान् उदाहरणं स्थापयित्वा "चीनगणराज्यस्य नागरिकसंहिता" तथा "बैङ्ककर्मचारिणां व्यावसायिकनीतिः आचारसंहिता" च अनुपालने अग्रणीः भवेत्, तथा च, तस्य पालनम् कुर्वन् बैंकनेता भवितुम् अर्हति नियमाः विनियमाः च।

कर्मचारिणः जनप्रधानाः भवेयुः, परस्परं सम्मानं कुर्वन्तु, परस्परं विचारणीयाः भवेयुः, अधिकं संवादं कुर्वन्तु च। न सर्वेषां कृते सुकरं अतः सर्वं मितव्ययेन कुरु, परेषां प्रति दयालुः भव, परचित्तभङ्गः अन्तिमः तृणः मा भूत् ।

अन्ते २००० तमे वर्षस्य अनन्तरं जन्म प्राप्य उत्तरदायित्वं स्वीकृत्य अग्रणीत्वं ग्रहीतुं साहसं कुर्वन्तः बैंककाः अङ्गुष्ठं ददामः! वयं सर्वेषां समर्थनं कुर्मः यत् ते कानूनस्य शस्त्रं गृह्णीयुः, तेषां अधिकारानां हितानाञ्च रक्षणार्थं "औपचारिकमार्गाणां" उपयोगं कुर्वन्तु, कार्यस्थलव्यवस्थां बाधितं सामान्यकार्यं च प्रभावितं कुर्वन्तं दुर्भावनापूर्णं उत्पीडनं प्रतिरोधयन्ति, दमनं च कुर्वन्ति।