समाचारं

प्राचार्यः "तण्डुलसाथी" आरब्धवान्? नूतनसत्रे अनेकस्थानेषु खाद्यसुरक्षाकार्यं भविष्यति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् ६ (झाङ्ग युहुई) विद्यालयस्य नेतारः भोजनस्य सह गच्छन्ति, "बाल्टीभोजनं कक्षां प्रति वितरितं भवति", "एबी भोजनम्"... अस्मिन् विद्यालयस्य ऋतौ अनेकस्थानेषु परिसरभोजनप्रबन्धनस्य विषये नूतनाः नियमाः प्रवर्तन्ते, वहन्ति च out "the first meal of school" "शिक्षकाणां छात्राणां च भोजनस्य सुरक्षां गुणवत्तां च सुनिश्चित्य कार्यं कुर्वन्तु।
आँकडा नक्शा : वुहाननगरस्य प्राथमिकविद्यालयस्य बहिः छात्राणां विद्यालयं समाप्तुं प्रतीक्षमाणाः अभिभावकाः। चीन न्यूज सर्विस द्वारा प्रकाशित झांग चाङ्ग द्वारा फोटो
परिसरभोजनप्रबन्धनविषये नूतनाः नियमाः बहुषु स्थानेषु प्रवर्तन्ते
चाइना न्यूज नेटवर्क् इत्यनेन उल्लेखितम् यत् नूतनसत्रस्य आरम्भे बीजिंग, शङ्घाई इत्यादिषु स्थानेषु पोषणात्मकं स्वस्थं च भोजनं सुनिश्चित्य, आहारविविधीकरणं प्रवर्धयितुं, मितव्ययीगुणानां अभ्यासं प्रोत्साहयितुं च परिसरभोजनप्रबन्धनस्य विषये नूतनाः नियमाः घोषिताः।
मीडिया-समाचार-अनुसारं नूतन-सत्रे बीजिंग-नगरस्य सर्वेषु प्राथमिक-माध्यमिक-विद्यालयेषु ये परिसरात् बहिः भोजनं प्रदास्यन्ति, तेषां कृते बक्सा-भोजनस्य विदां कृत्वा "कक्षां प्रति वितरितं बाल्टी-भोजनं" कार्यान्वितम् एतेन न केवलं भोजनस्य तापमानं सुनिश्चितं भवति, अपितु व्यञ्जनानां स्वादः पोषणसामग्री च उत्तमरीत्या संरक्षिता भवति, येन छात्राः स्वस्थं भोजनं कर्तुं शक्नुवन्ति
बीजिंगनगरपालिकाशिक्षाआयोगस्य अनुसारं परिसरभोजनप्रबन्धनविषये नवीनविनियमाः यथा गैर-प्रसारणीयमेजसामग्रीणां एकीकृतप्रावधानं, विद्यालयनेतृणां सह भोजनव्यवस्थायाः कार्यान्वयनम्, स्मार्टभोजनागारनिर्माणस्य प्रचारः च स्थापिताः सन्ति छात्रान् विद्यालये अधिकं पौष्टिकं स्वस्थं च भोजनं कुर्वन्तु।
बीजिंगनगरशिक्षाआयोगस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् भोजनार्थं छात्रैः सह गच्छन्ते सति प्रधानाध्यापकाः भोजनस्य वस्तुनिष्ठरूपेण मूल्याङ्कनं कुर्वन्तु तथा च भोजनस्य समये छात्रैः प्रतिवेदितानां भोजनस्य गुणवत्ता, परिमाणं, तापमानं, स्वच्छता, खाद्यस्य अपव्ययः इत्यादीनां विषयाणां शीघ्रं समाधानं कुर्वन्तु। केचन विद्यालयाः विद्यालयभोजनसमितेः बाह्यसदस्यान् अपि छात्रैः सह मध्याह्नभोजनाय विद्यालये आमन्त्रयन्ति ।
तदतिरिक्तं, केचन विद्यालयाः स्मार्ट-कैंटीन-निर्माणस्य सक्रियरूपेण अन्वेषणं कुर्वन्ति, विविध-भोजन-प्रपत्राणां प्रचारं कुर्वन्ति, छात्र-भोजन-दत्तांश-विश्लेषणं, व्यञ्जन-निर्माणं, मेलनं च कर्तुं डिजिटल-साधनानाम् उपरि अवलम्बन्ते, सूचना-साझेदारी-साक्षात्कारं कुर्वन्ति, गुणवत्तायां सुरक्षा-स्वास्थ्य-स्थितौ च अधिकं सुधारं कुर्वन्ति परिसरभोजनस्य।
"shanghai jing'an" wechat सार्वजनिक खातेः अनुसारं, विद्यालयस्य प्रथमदिनात् नवम्बर 30 पर्यन्तं, jing'an जिला, शंघाई भोजन आपूर्ति मॉडलं अधिकं सुधारयिष्यति, पोषण मिश्रणं अनुकूलितं करिष्यति, एबी प्रणाली छात्र मध्याह्नभोजनं पूर्णतया कार्यान्वयिष्यति, तथा विद्यालयस्य भोजनस्य गुणवत्तायां गुणवत्तायां च निरन्तरं सुधारं कुर्वन्ति सेवायाः गारण्टीस्तरं च छात्राणां स्वस्थवृद्धिं प्रवर्धयन्ति।
"एबी भोजनस्य" विषये जिंग'आन्-मण्डलस्य एकस्य विद्यालयस्य प्राचार्यः अवदत् यत् नूतन-सत्रे विद्यालयेन पुनः एकवारं अधिकं उन्नतं ऑनलाइन-भोजन-चयन-मञ्चं उन्नयनं कृतम्, यत् वर्ण-कोडेड्-मध्याह्न-भोजन-पेटिकानां विन्यासस्य भोजनस्य च संयोजनं करोति वर्गप्रतिनिधिभिः वितरणव्यवस्था, येन प्रत्येकं बालकः स्वस्य प्रियं भोजनं चयनं कर्तुं शक्नोति व्यञ्जनानि, भोजनालयाः च अधिकसटीकरूपेण भोजनं सज्जीकर्तुं शक्नुवन्ति। तस्मिन् एव काले विद्यालयः छात्रान् सीडीस् स्वाइप् कृत्वा बिन्दुसञ्चयं कृत्वा कचरावर्गीकरणं मानकीकृत्य व्यावहारिकक्रियाभिः सह मितव्ययस्य गुणस्य अभ्यासं कर्तुं अपि प्रोत्साहयति।
"विद्यालयस्य आरम्भे प्रथमं भोजनम्" इति कार्यं बहुषु स्थानेषु कृतम्
२९ अगस्त दिनाङ्के बाजारविनियमनार्थं राज्यप्रशासनं, शिक्षामन्त्रालयः, लोकसुरक्षामन्त्रालयः, राष्ट्रियसास्थ्यआयोगः च संयुक्तरूपेण "२०२४ तमस्य वर्षस्य शरदसत्रे विद्यालयखाद्यसुरक्षायां उत्तमं कार्यं कर्तुं सूचना" जारीकृतवन्तः, यत्र आवश्यकम् विद्यालयेषु शिक्षकाणां छात्राणां च खाद्यसुरक्षायाः प्रभावी गारण्टीः, तथा च साधयितुं यदा पतनसत्रं आरभ्यते तदा देशे सर्वत्र विद्यालयस्य भोजनालयाः शिक्षकाणां छात्राणां च स्वागतं नूतनरूपेण वातावरणेन च कुर्वन्ति।
सार्वजनिकप्रतिवेदनेषु ज्ञायते यत् सितम्बर्-मासस्य द्वितीये दिने शङ्घाई-मिन्हाङ्ग-जिल्ला-बाजार-निरीक्षण-ब्यूरो-संस्थायाः कानून-प्रवर्तन-अधिकारिणः निरीक्षणं कर्तुं मध्यविद्यालयस्य भोजनालये प्रविष्टवन्तः कैन्टीननिरीक्षणस्य अन्यस्मिन् अन्ते कानूनप्रवर्तनपदाधिकारिणः "कैम्पस ब्राइट् किचन एण्ड् ब्राइट् स्टोव स्मार्ट सुपरविजन सिस्टम्" इत्यस्य माध्यमेन कैण्टीनपर्यावरणस्य निरीक्षणं घण्टाभिः घण्टां यावत् ऑनलाइन कर्तुं शक्नुवन्ति
मिन्हाङ्ग-जिल्ला-बाजार-पर्यवेक्षण-ब्यूरो-संस्थायाः प्रासंगिक-कर्मचारिणां मते "कैम्पस-ब्राइट्-किचन-एण्ड्-स्टोव-स्मार्ट-पर्यवेक्षण-प्रणाली" रफ-प्रसंस्करण-कक्षस्य, पाक-कक्षस्य, भोजन-निर्माण-कक्षस्य, अन्येषां क्षेत्राणां च निरीक्षणार्थं विडियो-निगरानी, ​​ए.आइ.-प्रतिबिम्ब-परिचय-इत्यादीनां तकनीकी-उपायानां एकीकरणं करोति of the canteen in real time , तदनन्तरं च अनुसन्धानक्षमता।
अद्यैव शान्क्सी-प्रान्तस्य सिन्झौ-नगरस्य मार्केट्-पर्यवेक्षण-ब्यूरो-संस्थायाः आयोजनं कृतम् यत्, शरदऋतुतः आरभ्य परिसरेषु खाद्यसुरक्षायाः विशेषनिरीक्षणं कृतम् । कच्चामालक्रयणनिरीक्षणं, सुविधानां उपकरणानां च संचालनं, मेजपात्रस्य सफाईं कीटाणुनाशकं च, विद्यालयस्य भोजनालये खाद्यनमूनानां धारणं च इत्यादीनां प्रमुखपक्षेषु स्थलनिरीक्षणं कृतम् control, weekly inspection, and monthly dispatch". तस्मिन् एव काले विद्यालयस्य भोजनालयेन सामग्रीनां निरीक्षणमपि कृतम्, टेबलवेयरस्य sampling testing च कृतम्।
सम्पूर्णे जिलिन् प्रान्ते मार्केट् पर्यवेक्षणविभागाः पर्यवेक्षणं तीव्रं कृतवन्तः, परिसरेषु परिसरेषु च खाद्यसुरक्षायाः विषये निकटतया ध्यानं दत्तवन्तः, पर्यवेक्षणं निरीक्षणं च कर्तुं बहुविधाः उपायाः कृतवन्तः, छात्राणां "प्रत्येकभोजनस्य" रक्षणार्थं विद्यालयस्य "प्रथमभोजनस्य" पूर्णतया अनुरक्षणं कृतवन्तः
यथा, लिशु काउण्टी मार्केट सुपरविजन ब्यूरो तथा काउण्टी शिक्षा रोगनियन्त्रणविभागाः च संयुक्तरूपेण शरदऋतुकाले खाद्यसुरक्षाप्रशिक्षणपाठ्यक्रमं कृतवन्तः प्रशिक्षणवर्गे कानूनप्रवर्तनपदाधिकारिणः दैनिकपरिवेक्षणस्य निरीक्षणस्य च समये आविष्कृतानां भोजनप्रक्रियायां गुप्तजोखिमानां सूचनां दत्तवन्तः, सुधारणस्य आवश्यकताः अग्रे स्थापितवन्तः, "भोजनसेवानां कृते राष्ट्रियखाद्यसुरक्षामानकानां सामान्यस्वच्छतामानकानां च" अध्ययनस्य आयोजनं कृतवन्तः, कुञ्जी च व्याख्यातवन्तः लिङ्कानि। (उपरि)
प्रतिवेदन/प्रतिक्रिया