समाचारं

अस्मिन् वर्षे उच्चस्तरीयहोटेलेषु बहु परिवर्तनं जातम्।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य उच्चस्तरीयहोटेलवृत्तस्य कृते २०२४ वर्षं घटनापूर्णं वर्षं भविष्यति । बीजिंगनगरस्य विपरीतगृहस्य बन्दीकरणस्य घोषणातः आरभ्य तृतीयरङ्गमार्गे पूर्वतारकहोटेलस्य ग्रेट् वालहोटेलस्य बन्दीकरणपर्यन्तं, समीपे स्थितस्य फ्रेंच-एकोरहोटेल्स्-स्वामित्वस्य प्रसिद्धस्य ब्राण्ड्-सोफिटेल्-होटेलस्य सूचीकरणपर्यन्तं the second ring road, for sale, तेषां सर्वेषां व्यापकं ध्यानं आकृष्टम् अस्ति । अधुना मध्यबीजिंगनगरस्य वाङ्गफुजिङ्ग्-व्यापारमण्डले अग्निः प्रसृतः अस्ति । तेषु व्यापारक्षेत्रे उत्तमस्थाने स्थितं लेजेण्ड् होटेल् गतवर्षात् अस्मिन् वर्षे यावत् विक्रयणार्थं सूचीकृतम् अस्ति, समीपस्थं वाङ्गफूद्वीपसमूहं तियानलुन् राजवंशपुनर्जागरणहोटेलम् अपि विक्रयसूचौ दृश्यते

"अस्मिन् वर्षे वाङ्गफुजिङ्ग्-व्यापारमण्डले विक्रयणार्थं सूचीकृतानां होटलानां अतिरिक्तं चाओयाङ्ग-मण्डले उच्चस्तरीयाः होटलानि व्यापारात् बहिः अभवन् । गुओमाओ-नगरस्य एकः प्रमुखः होटलः 'व्ययस्य न्यूनीकरणस्य, कार्यक्षमतां च वर्धयितुं' उपायान् अन्विष्यति industry insider इत्यनेन pincheng travel reporter इत्यस्मै प्रकटितम्।

बीजिंग-नगरस्य अतिरिक्तं चोङ्गकिङ्ग्-बैचुन्-औद्योगिक-कम्पनी दिवालियापनं परिसमापनं च कृतवती, तस्याः बन्यान-वृक्षस्य सम्पत्तिः सितम्बर्-मासस्य २ दिनाङ्के सार्वजनिकरूपेण नीलामीकृता, अन्ते कोऽपि बोलीं न दत्तवान्, नीलामः च समाप्तः तदतिरिक्तं शङ्घाई, जियाङ्गसु, हुनान्, हैनान् इत्यादिषु स्थानेषु बहवः उच्चस्तरीयाः होटलानि जब्धानि इति अपि समाचाराः सन्ति... एतावता विक्रयणस्य सम्मुखे सरलः "उपभोगस्य मन्दता" तस्य व्याख्यानं कर्तुं शक्नोति वा?

01

किं व्यापारमण्डलस्य अर्थव्यवस्था विफलतां प्राप्नोति ?

वाङ्गफुजिङ्ग्-व्यापारमण्डले लेजेण्ड्-होटेलस्य सूचीकरणेन देशस्य अन्येषु भागेषु अपि च बीजिंग-नगरस्य अन्येषु भागेषु अपि किञ्चित्कालपूर्वं समानस्थितीनां अपेक्षया अधिकं तीव्रं ध्यानं आकृष्टं इति कारणं सम्भवतः वाङ्गफुजिङ्ग्-व्यापारमण्डले अस्ति इति तथ्यस्य कारणम् अस्ति प्राचीनकालात् एव विद्यमानः तेजः प्रसिद्धेन लेजेण्ड् होटेल् इत्यनेन सह निकटतया सम्बद्धः अस्ति ।

वाङ्गफुजिङ्ग्-व्यापारमण्डलं न्यूनातिन्यूनं मिङ्ग्-किङ्ग्-वंशयोः आरभ्य राजधानी-बीजिंग-नगरस्य मूलं वर्तते । जिन्बाओ-वीथिः सुइआन्बो हुटोङ्ग् इत्यादीनां अनेकानाम् गलीनां विलयेन निर्मितः अस्ति । १९९८ तमे वर्षे एव बीजिंग-देशः निवेशं आकर्षयितुं हाङ्गकाङ्ग-नगरं गतः, यत् तस्मिन् समये प्रमुखा परियोजना आसीत् । अन्ततः एषा परियोजना हाङ्गकाङ्ग-फू वाह-अन्तर्राष्ट्रीय-समूहेन विजयी अभवत्, यस्य स्वामित्वं बीजिंग-नगरे अनेकेषां शीर्ष-व्यापारिक-अचल-सम्पत्त्याः परियोजनानां स्वामित्वं वर्तते यथा बीजिंग-हाङ्गकाङ्ग-जॉकी-क्लबः, तथा च मकाऊ-नगरस्य महत्त्वपूर्ण-उद्यमैः सह मिलित्वा लेजेण्ड्-होटेल्-निर्माणं कृतवान्

लेजेण्ड् होटेल् जिन्बाओ स्ट्रीट् इत्यस्य दक्षिणपूर्वकोणे, चीन अन्तर्राष्ट्रीययात्रासेवाभवन इत्यादिभ्यः महत्त्वपूर्णभवनेभ्यः गल्ल्याः पारं स्थितम् अस्ति । रूपस्य दक्षिणीय-यूरोपीय-सज्जा-शैली प्रबला अस्ति, संरचना च नवशास्त्रीय-आशयैः परिपूर्णा अस्ति । अस्य भूमौ उपरि १७ तलाः, भूमौ ३ तलाः च सन्ति, यत्र कुलनिर्माणक्षेत्रं ८९,९४९ वर्गमीटर्, ३९० अतिथिकक्ष्याः, ७९ सेवाअपार्टमेण्ट् च सन्ति

उद्घाटनात् आरभ्य अस्मिन् होटेले विश्वस्य सर्वेभ्यः गणमान्यजनाः प्रसिद्धाः च प्राप्ताः, येषु २२ राष्ट्रप्रमुखाः, ५६ देशेभ्यः गणमान्यजनाः च सन्ति होटेल् बीजिंग ओलम्पिकक्रीडायाः निर्दिष्टस्य आधिकारिकस्वागतहोटेलस्य योग्यतां प्राप्तवान् अस्ति, तथा च बीजिंग ओलम्पिकक्रीडायां उपस्थितानां राष्ट्रप्रमुखानाम्, विशिष्टातिथिनां च स्वागतस्य उत्तरदायित्वं च अस्ति केचन नेटिजनाः अवदन् यत् अहं प्रथमवारं अत्र स्थितवान् यदा अहं मम प्रमुखेन सह व्यापारिकयात्रायां गतः तदा अहं स्तब्धः अभवम् अहं चिन्तितवान् यत् होटेलस्य डिजाइनः अतीव उच्चगुणवत्ता अस्ति तथा च सेवा अतीव विचारणीयम् अस्ति।

परन्तु अधुना वाङ्गफुजिंग्-व्यापारमण्डलस्य कोर-मध्ये स्थितम् एतत् होटलं द्वितीयवारं विक्रयणार्थं स्थापितं, येन जनाः अनिवार्यतया चिन्तयन्ति चिन्ताञ्च कुर्वन्ति, किं एतत् भवितुं शक्नोति यत् बीजिंग-नगरस्य मूलव्यापारमण्डले व्यापारिकवातावरणं उत्तमं नास्ति? अथवा एतत् उच्चस्तरीयं होटलं अधुना उत्तमं नास्ति ? अथवा अन्यत् कारणम् अस्ति?

बीजिंग झोङ्गरुई उत्कृष्टता प्रबन्धन परामर्शदातृकम्पनी लिमिटेड् इत्यस्य अध्यक्षः फू गङ्गे इत्यस्य मतं यत् वाङ्गफुजिंगव्यापारमण्डले लेजेण्ड् होटेलस्य विषये विस्तृतविश्लेषणस्य आवश्यकता वर्तते, यतः होटलं व्यापारमण्डलं च तुल्यकालिकरूपेण विशेषं भवति, तस्य सामान्यीकरणं च उचितं नास्ति to other similar situations in the country.

सः अवदत् यत् - "लेजेण्ड् होटेल् सदैव बीजिंग-नगरस्य उच्चस्तरीय-होटेल्-मध्ये चीन-देशे अपि अतीव प्रभावशालिनी अस्ति । एतत् होटेल् मुख्यभूमि-देशे मकाऊ-उद्यमेन हाङ्गकाङ्ग-राजधानी च निवेशिता प्रथमा प्रमुखा परियोजना अस्ति, तस्य प्रबन्धनं च वरिष्ठैः कृतम् अस्ति व्यावसायिकाः दीर्घकालं यावत् विकासः उत्तमः अस्ति वाङ्गफुजिङ्गव्यापारमण्डलस्य अपेक्षया स्वामिनः तदनुरूपनिर्णयेन सह सम्बन्धः तुल्यकालिकरूपेण लघुः अस्ति।”

बीजिंगनगरे प्रासंगिकविभागैः प्रकाशितानां सार्वजनिकसूचनानाम् अनुसारं २०२१ तः विगतचतुर्वर्षेषु वाङ्गफुजिङ्गव्यापारमण्डले कुलम् १५३ प्रथमभण्डाराः, प्रमुखभण्डाराः, अभिनवसंकल्पनाभण्डाराः च प्रवर्तन्ते, प्रथमभण्डारप्रभावः च स्पष्टः अभवत् अनेके प्रमुखाः वाणिज्यिकभवनानि परिवर्त्य पुनः उद्घाटितानि सन्ति । २०२४ तमे वर्षे प्रथमार्धे वाङ्गफुजिङ्ग्-क्षेत्रे यात्रिकाणां यातायातस्य संख्या ५९.३ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे ३६% वृद्धिः अभवत् ।

फू गङ्ग्ये इत्यनेन उक्तं यत् वाङ्गफुजिङ्ग्-व्यापारजिल्हे पारम्परिक-शॉपिङ्ग्-मॉल-आधारितं पुरातनं उपभोग-प्रतिरूपं प्रथम-भण्डारस्य समूहीकरण-आधारितं नूतनं उपभोग-प्रतिरूपं च क्षीणं भवति, प्रवाहितं च भवति। इदं व्यापारिकं मण्डलं बीजिंगस्य मूलव्यापारक्षेत्रे चिरकालात् प्रमुखस्थाने स्थितम् अस्ति, एतत् मौलिकं सदैव अस्ति, तथा च बीजिंगनगरस्य पारम्परिकव्यापारजिल्हेषु अपि च देशस्य अन्येषु भागेषु अपि अस्य परिवर्तनं विकासश्च तुल्यकालिकरूपेण सफलः अभवत् विक्रयणार्थं लेजेण्ड् होटेलस्य व्यक्तिगतप्रकरणानाम् एकीकरणस्य आवश्यकता नास्ति वाङ्गफुजिंगव्यापारजिल्हस्य समग्रनिर्णये। सामान्यतया अधिकांश घरेलुव्यापारजिल्हेषु तेषां व्याप्तेः अन्तः किफायतीनां अपि च मध्यमस्तरीयहोटेलानां व्यापारे अधिकः प्रभावः भविष्यति, परन्तु उच्चस्तरीयहोटेलानां कृते, विशेषतः लेजेण्ड् होटेल् इत्यादिभिः अद्वितीयपृष्ठभूमिशैल्याः उच्चस्तरीयहोटेलानां कृते प्रभावः तुल्यकालिकरूपेण तावत् बृहत् न भविष्यति।

©फोटो डॉट कॉम

02

किं घरेलु उच्चस्तरीयहोटेलविपण्यं क्षीणं भवति ?

अधुना उद्योगे बहवः उच्चस्तरीयाः होटलाः विक्रयणार्थं स्थापिताः सन्ति । किं न सम्भवति ?

होटेल-उद्योगस्य वरिष्ठः अर्थशास्त्री झाओ हुआन्यान् इत्यनेन दर्शितं यत् चीनदेशे उच्चस्तरीयपूर्णसेवायुक्तानां होटेलानां वर्तमानं अतिआपूर्तिः अधिकाधिकं प्रमुखा भवति। माइलस्टोन् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे जूनमासे घरेलुविलासिताहोटेलस्य उद्घाटने मासे मासे ५००% वृद्धिः अभवत्, अनुबन्धहस्ताक्षरे च मासे मासे २००% वृद्धिः अभवत् जेएलएल-संस्थायाः ग्रेटर-चाइना-होटेल्-पर्यटन-अचल-सम्पत्-विभागस्य वरिष्ठ-उपाध्यक्षः लिआङ्ग-ताओ अपि मीडिया-सङ्गठनेन सह साक्षात्कारे उल्लेखितवान् यत् चीन-देशस्य होटेल-उद्योगः वृद्धिशील-विपण्यतः शेयर-बजारं प्रति गच्छति |.

अस्मिन् वर्षे अगस्तमासे मैरियट्, हिल्टन, इन्टरकॉन्टिनेन्टल्, एकॉर्, विन्धम् इत्यादयः प्रमुखाः अन्तर्राष्ट्रीयहोटेलसमूहाः क्रमशः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनानां घोषणां कृतवन्तः, परन्तु दत्तांशैः ज्ञातं यत् चीनीयविपण्यस्य प्रदर्शनं अपेक्षां न पूरयति स्म कथ्यते यत् हिल्टन-समूहस्य मुख्यकार्यकारी क्रिस्टोफर जे.

समग्रतया यदा वैश्विक अर्थव्यवस्था अधोगतिचक्रे प्रविशति तदा उच्चस्तरीयहोटेलानां सामना विविधाः आव्हानाः भविष्यन्ति । विशेषतः उपभोक्तृपक्षे एतत् सत्यं यत्र उच्चस्तरीयहोटेलविपण्ये उपभोक्तृविश्वासः अधिकं स्थापनीयः ।

चीनपर्यटन-होटेल-सङ्घस्य महासचिवः शीन् ताओ इत्यस्य मतं यत् आर्थिक-मन्दी-काले सर्वविध-होटेल्-स्थानानि विपणेन आव्हानं प्राप्नुवन्ति, परन्तु केवलं कश्चन विक्रयणं करोति इति कारणेन "विपण्यं मृतम्" इति वक्तुं न शक्नुमः स्वामिनः आवश्यकतां पश्यन् उत्तमसञ्चालनस्थितियुक्ताः केचन होटेलाः अपि विक्रीताः भविष्यन्ति, यतः स्वामिनः निवेशस्य प्रतिफलनस्य विषये अधिकाधिकं विचारं कुर्वन्ति एषः सम्पत्तिस्तरीयः विषयः अस्ति, तस्य परिचालनेन सह किमपि सम्बन्धः नास्ति ।

केचन उद्योगस्य अन्तःस्थजनाः अवदन् यत् २००८ तमे वर्षे लेजेण्ड् होटेल् उद्घाटितस्य अनन्तरं अधिकांशकालं यावत् अधिवासस्य दरः स्वीकार्यः अस्ति, तथा च एतत् सर्वदा उच्चगुणवत्तास्तरं, विपण्यप्रतिष्ठां च निर्वाहयति सूचीकरणस्य वार्ता बहिः आगत्य कर्मचारिणः किञ्चित् विक्षिप्ताः अपि अद्यापि प्रदर्शनं प्रबलम् अस्ति। आन्तरिकवार्तानुसारं गतवर्षे अपि तस्य राजस्वस्य उद्घाटनात् परं सर्वोत्तमः अभिलेखः स्थापितः । अधुना एव बीजिंग-नगरस्य मण्डारिन्-ओरिएंटल-कियान्मेन्-होटेल्-इत्यत्र अन्ततः प्रतिरात्रं १५,००० युआन् इति कक्ष-दरः सूचीकृतः, ततः शीघ्रमेव तत् उष्ण-अन्वेषणं जातम् । इदं मण्डारिन ओरिएंटल न केवलं बीजिंग-नगरस्य महत्तमं होटेल् इति अभिलेखं भङ्गं कृतवान्, अपितु तत्क्षणमेव अनेकेषां मण्डारिन-ओरिएंटल-ब्राण्ड्-प्रशंसकानां "अवश्यं स्थातुं" इच्छासूचौ प्रथमं स्थानं प्राप्तवान्

फू गङ्ग्ये इत्यस्य मतं यत् उच्चस्तरीयाः होटलाः अर्थव्यवस्थायाः मध्यमस्तरीयहोटेलानां च भिन्नाः सन्ति, परन्तु ते प्रायः अल्पकालिकाः द्रुतनिवेशपरियोजनाश्च न भवन्ति, परन्तु प्रारम्भिकपदे उच्चनिवेशस्य आवश्यकता भवति तथा च परवर्तीकालस्य दीर्घकालीनवादस्य मूलभूतं सम्पत्तिप्रबन्धनस्य आवश्यकता भवति .तेषां निगमजीवनचक्रम् अतीव दीर्घम्। परन्तु चीनस्य उच्चस्तरीयहोटेलबाजारस्य क्षमता अद्यापि सीमितम् अस्ति समग्रतया चीनदेशे उच्चस्तरीयहोटेलानां वर्तमानं शेयरबजारः अद्यापि अतीव विशालः अस्ति योग्यतमस्य मञ्चनं निरन्तरं भविष्यति। अतः उच्चस्तरीयहोटेलानि विक्रयणार्थं स्थापितानि भविष्यन्ति, यत् सामान्यव्यापारघटना अस्ति। इदं केवलं यत् उच्चस्तरीयाः होटलाः प्रायः व्यापारक्षेत्रे अथवा तेषां क्षेत्रे अपि प्रतिष्ठिताः भवन्ति, तेषां सूचीः अधिकं ध्यानं आकर्षयिष्यति।

सः अवदत् यत् अस्मिन् उच्चस्तरीयहोटेलविपण्ये विपण्यसमायोजनस्य दीर्घप्रक्रियायां यत्र "सर्वं पीतवालुका उड्डीय सुवर्णं प्रकाशितं भवति", तत्र मूलव्यापारमण्डले श्रेष्ठभौगोलिकस्थानयुक्तं स्थानं चयनं आवश्यकम्, वैज्ञानिकपरियोजनास्थापनं, उचितनियोजनं निर्माणं च, तथा च सॉफ्टवेयरस्य हार्डवेयरस्य च अपेक्षाकृतं उच्चसमग्रस्तरस्य दीर्घकालीनरक्षणं च उत्तम उच्चस्तरीयहोटेलानि, भवेत् ते दीर्घकालं यावत् उद्घाटितानि सन्ति वा प्रारम्भं कर्तुं प्रवृत्ताः सन्ति, सदैव भविष्यन्ति उत्तमं निवेशमूल्यं। यतः यथार्थतया उत्तम उच्चस्तरीयहोटेलेषु प्रशंसकानां कदापि अभावः न भविष्यति। यद्यपि तेषां सम्पत्तिमूल्याङ्कनं बाह्यवातावरणे परिवर्तनस्य कारणेन स्वस्य जीवनचक्रस्य विभिन्नपदेषु च उतार-चढावः भविष्यति, तथा च स्वामिनः नित्यं परिवर्तनमपि भवितुम् अर्हति तथापि अन्धचिन्तायां आवश्यकता नास्ति तथापि परियोजनास्थापने, स्थलचयनं, निर्माणे, संचालने च व्यावसायिकतायाः अभावः अस्ति, ते केवलं तथाकथितं "उच्चस्तरीयं होटलं" निर्मातुं बहु धनं व्यययन्ति यस्य विपण्यविकासस्य अल्पसंभावना वर्तते, अथवा अस्ति केवलं उच्चस्तरीयः होटेलब्राण्डः एव अन्यः विषयः। किन्तु ज्वारस्य निवृत्ते हानिः पूरयितुं सर्वाधिकं कठिनम् ।

अतः उच्चस्तरीयहोटेलानां विक्रयणार्थं सूचीकृतानां अपि विश्लेषणं विस्तरेण द्रष्टव्यं च केचन विक्रयणार्थं सूचीकृताः सन्ति यतोहि तेषां समग्रमूल्यं उच्चं भवति, तेषां विक्रयणं उच्चमूल्येन कर्तुं शक्यते। केचन तस्य सेवनं कर्तुं न शक्नुवन्ति, विक्रेतुं च न शक्नुवन्ति । विक्रयणार्थं सूचीकृताः सर्वे उच्चस्तरीयाः होटलाः विक्रीताः न भविष्यन्ति।

©फोटो डॉट कॉम

03

उच्चस्तरीयहोटेलस्वामिनः व्यापारात् बहिः सन्ति वा ?

उच्चस्तरीयहोटेलानां सूचीकरणमूल्यानि सर्वं मार्गं पतन्ति, येन जनाः शङ्किताः भवन्ति।

गतवर्षे बीजिंग लेजेण्ड् होटेल् इत्यस्य सूचीकृतमूल्यं ३.७ अर्बं आसीत्, परन्तु व्यवहारः सम्पन्नः न अभवत् इति कथ्यते । अस्मिन् समये द्वितीयवारं विक्रयणार्थं स्थापितं, तस्य मूल्यं ३.३ अरब युआन् यावत् न्यूनीकृतम् अस्ति समीपस्थं वाङ्गफू प्रायद्वीपं तियानलुन् राजवंश पुनर्जागरणहोटेल् सम्प्रति प्रायः १.८ अरब युआन् मूल्ये सूचीबद्धम् अस्ति चोङ्गकिंग बैचुन औद्योगिककम्पन्योः सम्पत्तिपैकेज् (चलसम्पत्तयः, अचलसम्पत्तयः, निर्माणाधीनाः परियोजनाः च समाविष्टाः) प्रारम्भिकमूल्यं केवलं ७० कोटियुआन् अस्ति विगतवर्षद्वये विपण्यां २ अर्बं ३ अर्बं च आकस्मिकसूचीकरणमूल्यानां तुलने एतत् प्रारम्भिकमूल्यं खलु आश्चर्यजनकम् अस्ति

महासचिवः ज़िन् ताओ अवदत् यत् - "प्रथमं, आदेशं कः गृह्णीयात्, द्वितीयं, केन मूल्येन, तृतीयं च, केन रूपेण, क्रेतारः विक्रेतारश्च तस्य विषये अवश्यमेव विचारं कुर्वन्ति, यतः कार्यभारं स्वीकृत्य भविष्यस्य परिचालनस्य प्रबन्धनदलस्य च विचारः करणीयः also be involved.

विशेषतः स्वामिनः कृते वर्तमानवातावरणे तेषां उच्चस्तरीयहोटेलानि विक्रयणार्थं स्थापयितुं आवश्यकता अस्ति वा इति होटेलस्य वर्तमानजीवनचक्रस्य चरणं होटेलस्य वर्तमानलाभप्रदतां च गृह्णीयात्, परन्तु अधिकमहत्त्वपूर्णविचाराः भवितुम् आवश्यकाः सन्ति considered होटेलस्य सम्पत्तिप्रबन्धनस्तरः, स्वामिनः एव समग्रशक्तेः परिवर्तनं च ।

फू गङ्गे इत्यस्य मतं यत् उच्चस्तरीयाः होटलाः ये दीर्घकालं यावत् क्षीणाः सन्ति अथवा दीर्घकालीनहानिः अभवन्, ते स्वाभाविकतया उत्तममूल्ये विक्रेतुं न शक्नुवन्ति यदा सम्पत्तिप्रबन्धनदृष्ट्या तत् तेषां विक्रयणस्य अवसरः अपि चूकितः इति वक्तुं शक्यते। यदि भवान् विशेषतया उच्चस्तरीयाः होटलानि पश्यन्ति ये विपण्यां सन्ति तर्हि भवन्तः पश्यन्ति यत् तेषां स्वकीयाः निहिताः नियमाः सन्ति । प्रथमा सामान्या स्थितिः अस्ति यत् यदि स्वामिना मूलतः अस्य होटेलस्य निर्माणे निवेशः कृतः तर्हि मूलतः एतेषां प्रारम्भिकप्रयोजनानां अनन्तरं सम्बन्धित-अचल-सम्पत्-परियोजनानां वा वाणिज्यिक-सङ्कुलानाम् कृते विपथनस्य मूल्यवर्धनस्य च साधनं भवितुं अभिप्रेतम् आसीत् प्राप्ताः सन्ति, निर्णयः कृतः भविष्यति होटेलस्य विक्रयणार्थं स्थापनं स्वामिनः कृते सामान्यव्यापारनिर्णयः इति अवश्यमेव अवगम्यते। द्वितीया स्थितिः अस्ति यत् स्वामिनः समग्रबलं परिवर्तितम्, यथा केचन केभ्यः क्षेत्रेभ्यः निवृत्तिम् इच्छन्ति । तेषु केचन स्वस्य मुख्यव्यापारे प्रमुखपरिवर्तनेषु संलग्नाः सन्ति यथा, अनेके स्थावरजङ्गमकम्पनयः परिवर्तनार्थं उत्सुकाः सन्ति वास्तवतः कतिपयानि द्रुततरलताक्षमतानि सन्ति एतादृशं व्यापारनिर्णयं कर्तुं।

भविष्ये घरेलु उच्चस्तरीयहोटेलविपणनं ठीकम् अस्ति वा?

सुधारस्य उद्घाटनस्य च ४० वर्षेषु होटेल-उद्योगे द्वौ प्रमुखौ विकासौ अनुभवतः एकः पर्यटनस्य विकासाय चीनदेशे होटेलानां अपर्याप्त-आपूर्ति-समस्यायाः समाधानार्थं च सर्वकारेण प्रचारितः द्वितीयः चरणः सः चरणः अस्ति यस्मिन् अचलसम्पत् प्रमुखविकासं प्रवर्धयति विकासस्य एषः चरणः घरेलु आर्थिकविकासस्य लक्षणं प्रतिबिम्बयति: उच्चतारकहोटेलाः भूमूल्यानां वर्धनार्थं महत्त्वपूर्णं "समर्थनं" अभवन् परन्तु किमपि प्रकारस्य आकर्षणं भवतु, तस्य कारणेन विपण्यां अतिआपूर्तिः वर्तमानस्थितिः अभवत् ।

"यत्र आपूर्तिः माङ्गं अतिक्रमति तस्मिन् विपण्ये काः समस्याः उत्पद्यन्ते? अर्थात् अतीव नाजुकम् अस्ति। अधिकांशः उच्चस्तरीयाः होटलाः व्यावसायिकस्वागतं सम्मेलनं च प्रदर्शनं च तेषां मुख्यग्राहकसमूहरूपेण डिजाइनं भवन्ति। यदा व्यापारविपण्यं संकुचति तथा च सम्मेलनं च... exhibition market shrinks, there will be encountering many problems, अस्माकं आवश्यकता अस्ति अतीतस्य एकल मार्केटं भङ्गयित्वा मूलगुणवत्तां सुनिश्चित्य आधारेण नवीनतां निरन्तरं कर्तुं," xin tao अवदत्।

सम्प्रति उच्चस्तरीयहोटेलैः डिजिटलसञ्चालनेषु कतिपयानि अन्वेषणं कृतम् अस्ति तथा च भोजनस्य अनुपातः वर्धितः अस्ति ।

निवेशविपण्यस्य विषये फू गैङ्ग इत्यस्य मतं यत् अपेक्षा अस्ति यत् अधुना यावत् आगामिषु त्रयः चत्वारि वर्षाणि यावत् घरेलु उच्चस्तरीयहोटेलक्षेत्रे होटेलाः, स्वामिनः, प्रबन्धकाः च द्वयोः अपि अधिकविपण्यभेदस्य, दोलनसमायोजनस्य च सामना करिष्यन्ति।

अनेकानाम् उच्चस्तरीयहोटेलानां कृते तेषु केचन सुजननशास्त्रस्य पोषणस्य च माध्यमेन अभवन्, तेषां सॉफ्टवेयरं हार्डवेयरं च अद्यपर्यन्तं सुस्थितौ अस्ति, येषां नूतनानां उपभोक्तृप्रवृत्तीनां ग्रहणं कर्तुं शक्यते, तेषां अद्यापि अद्वितीयं सम्पत्तिमूल्यं भविष्यति, तेषां विकासः च भविष्यति प्रवृत्तेः विरुद्धं। अपरपक्षे, अन्यः भागः परियोजनास्थापनार्थं अनुपयुक्तः भवितुम् अर्हति, अथवा स्थलस्य अनुचितरूपेण चयनं भवितुम् अर्हति, यत् मूलतः "रोगेण सह जातः", निर्माणस्य संचालनस्य च समये पूंजीव्ययः असामान्यतया अधिकः भवति, अपि च अधिकं पतति क्लेशः;केचन अपि विकृताः सन्ति तथा च सॉफ्टवेयरस्य हार्डवेयरस्य च वर्तमानस्थितिः सामान्यतया दुर्बलः अस्ति ये "उच्चस्तरीयाः होटलाः" उत्तमाः न सन्ति वा दीर्घकालीनाः कार्याणि दुर्बलाः सन्ति, तथा च तेषां नामेन सह वास्तविकतायाः च सह दीर्घकालं यावत् असङ्गताः सन्ति, तेषु अपि अस्ति जीवितुं उच्चस्तरीयहोटेलशिबिरात् अवनतिः निवृत्तः, अथवा व्यापारात् बहिः गतः, अथवा निरुद्धः अपि, अन्ते च अन्येषु उपयोगेषु परिवर्तितः। केचन अपि सन्ति येषां आधारः उत्तमः अस्ति, परन्तु येषां सुविधाः, उपकरणानि, अलङ्कारशैली च जीर्णा अभवत्, अथवा येषां प्रबन्धनं दुर्बलम् अस्ति, अथवा सामान्यवातावरणस्य प्रभावात् तेषां कार्यप्रदर्शनस्य न्यूनता अभवत्, ते आघातसमायोजनस्य लाभं गृह्णन्ति यथा नवीनीकरणं, जनानां प्रतिस्थापनं वा क्रमेण स्वस्य मूलस्थितौ पुनः आगन्तुं ब्राण्ड् परिवर्तनम्।

बहुसंख्यकस्वामिनः कृते निर्णयः अस्ति यत् उच्चस्तरीयहोटेलानि स्वनाम्ना निरन्तरं धारयितव्यानि वा पुनः विक्रेतुं वा। किमपि प्रकारस्य निर्णयस्य परिणामः न भवतु, तत् व्यावसायिकमूल्यांकनस्य वैज्ञानिकविश्लेषणस्य च आधारेण भवितुमर्हति यदि भवान् उद्योगविकासप्रवृत्तीनां होटेलविकासस्य च विषये किञ्चित् अनिश्चितः अस्ति तर्हि सहायतार्थं तृतीयपक्षीयं एजेन्सीं नियोक्तुं सर्वोत्तमम्, तथा च तर्कसंगतनिर्णयः -निर्माणं प्राथमिकता भवेत्। यदि स्वामिनः समग्रशक्तिः अक्षुण्णः अस्ति तथा च तस्य नामधेयेन उच्चस्तरीयहोटेलसम्पत्त्या सह यथाशीघ्रं निबद्धुं तात्कालिकता नास्ति तर्हि तस्य प्रबन्धनेन सह निकटतया कार्यं करणीयम् यत् होटेलस्य सक्रियरूपेण आव्हानानां प्रतिक्रियां दातुं प्रोत्साहयितुं तथा च कार्यप्रदर्शने निरन्तरं सुधारः करणीयः . यदि भवान् पुनर्विक्रयं कर्तुम् इच्छति तर्हि समये अधिकयुक्ते व्यवहारमूल्ये विपण्यतः बहिः गन्तुं यथाशक्ति प्रयत्नः करणीयः ।

अवश्यं यदा कश्चन गच्छति तदा कश्चन प्रविशति। यदा बाह्य-आर्थिक-वातावरणे उपभोग-प्रवृत्तौ च प्रमुखाः परिवर्तनाः भवन्ति तदा अन्येभ्यः उद्योगेभ्यः अथवा प्रदेशेभ्यः केचन निवेशकाः स्वस्य परिस्थित्यानुसारं नूतनाः स्वामिनः भवितुम् चयनं करिष्यन्ति एतेन उच्चस्तरीयहोटेलस्वामिसमूहानां अधिकं अनुकूलनं त्वरितुं निःसंदेहं साहाय्यं भविष्यति।

सर्वं सर्वं, घरेलु उच्चस्तरीयहोटेलविपण्यं सम्प्रति संकटानाम् अवसरानां च सामना करोति, विशिष्टानां उच्चस्तरीयहोटेलानां स्थितिः विस्तृतविश्लेषणस्य आवश्यकता वर्तते

फू गङ्गे इत्यनेन निष्कर्षः कृतः यत् "विगत २० तः ३० वर्षेषु चीनस्य उच्चस्तरीयहोटेलक्षेत्रस्य विकासः समग्ररूपेण किञ्चित् 'निलम्बितः' अस्ति । विदेशीयपर्यटनस्वागतस्य आवश्यकतानां पूर्तये तस्य उपयोगः कृतः, अथवा एतत् क निश्चितं चिह्नं वा प्रतीकं वा, अथवा तत् निश्चितकालखण्डं जातम् अस्ति असामान्यराजनैतिकव्यापारवातावरणेन अर्थव्यवस्था, मध्यमश्रेणीयाः होटेलाः इत्यादयः होटेलप्रकाराः अपि, येषां समर्थनं व्यापकस्थानीयविपणेन भवति, तेषां विकासः पूर्वं अधिकवेगेन च करणीयम्। सामान्यवातावरणे परिवर्तनेन चीनस्य अर्थव्यवस्थायाः निरन्तरविकासेन च उच्चस्तरीयहोटेलक्षेत्रस्य विकासः अपि अभवत्, अस्य दौरस्य विपण्यभेदस्य, आघातसमायोजनस्य च अनन्तरं समग्रविकासः अधिकः उचितः स्वस्थः च भविष्यति यत् सर्वं पराजयितुं न शक्नोति उच्चस्तरीयहोटेल-उद्योगः अन्ततः अस्मान् दृढतरं करिष्यति।"