समाचारं

अद्य हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य आधिकारिकरूपेण उद्घाटनं जातम्।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के हाङ्गझौ-वेन्झोउ-उच्चगतिरेलमार्गः आधिकारिकतया परिचालनाय उद्घाटितः । अस्य मुख्यरेखायाः कुलदीर्घता २६७ किलोमीटर्, डिजाइनवेगः ३५० किलोमीटर् प्रतिघण्टा, ९ स्टेशनाः च अस्य अत्यन्तं सुविधाजनकं यात्रीपरिवहनमार्गं स्वीकृत्य हाङ्गझौ पश्चिमतः वेन्झौ उत्तरं यावत् द्रुततमः मार्गः १ घण्टा २७ निमेषाः च अस्ति

६ सितम्बर् दिनाङ्के झेजियांग-सञ्चारसमूहात् संवाददातारः ज्ञातवन्तः यत् उच्चगतिरेलमार्गः चीनस्य प्रथमा “द्वैधप्रदर्शनम्” परियोजना अस्ति यत् राष्ट्रियमिश्रस्वामित्वसुधारस्य पायलट् तथा च राष्ट्रियविकाससुधारआयोगस्य सामाजिकपूञ्जीनिवेशप्रदर्शनस्य कृते।

समाचारानुसारं हाङ्गझौ-वेनझौ उच्चगतिरेलमार्गस्य द्विचरणीयनिर्माणं, प्रथमचरणं यिवु-वेन्झौ-खण्डः अस्ति, तस्य निरीक्षणं प्रबन्धितं च झेजियांग-प्रान्तीयविकासयोजनासंस्थायाः कार्यान्वयनसंस्थारूपेण भवति, यत्र निवेशप्रतिनिधिभिः सह झेजियांग संचारसमूहः तथा स्थानीयसरकाराः रेखायाः पार्श्वे सर्वकारीयनिवेशमार्गदर्शकरूपेण, तथा च निजीउद्यमेन पार्कसनेन संयुक्तरूपेण प्रबन्धितः भवति सामाजिकपूञ्जीपक्षस्य रूपेण, समूहः निवेशं निर्माणं च धारयति एषा उच्चगतिरेलपरियोजना अस्ति यस्य प्रायोगिकं राष्ट्रियमिश्रितम् अस्ति स्वामित्वसुधारः तथा च राष्ट्रीयविकाससुधारआयोगेन सामाजिकपूञ्जीनिवेशस्य प्रदर्शनपरियोजना द्वितीयचरणं झेजियांगसञ्चारसमूहेन निवेशितं निर्मितं च निवेशनिधिभिः निर्मितं रेलपरियोजना।

चीनदेशे प्रथमा “द्वैधप्रदर्शन” उच्चगतिरेलपरियोजनारूपेण, बृहत्परिमाणस्य आधारभूतसंरचनापरियोजनानां निर्माणे मिश्रितस्वामित्वसुधारे सामाजिकपूञ्जनिवेशे च हाङ्गझौ-वेन्झौ उच्चगतिरेलवे किं किं अन्वेषणं करिष्यति? आनय?

हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य यिवु-वेन्झौ-खण्डस्य निर्माणे निजी-उद्यमानां भागः अस्ति

२०१५ तमे वर्षे राष्ट्रियविकाससुधारआयोगः, वित्तमन्त्रालयः, भूसंसाधनमन्त्रालयः, चीनबैङ्किंगनियामकआयोगः, राज्यरेलवेप्रशासनं च संयुक्तरूपेण "रेलवेनिर्माणे सामाजिकपूञ्जीनिवेशस्य अधिकं प्रोत्साहनं विस्तारं च कर्तुं कार्यान्वयनमतानि" जारीकृतवन्तः ", यत् निवेशस्य वित्तपोषणस्य च विविधीकरणस्य प्रवर्धने उल्लिखितः यत् सामाजिकपूञ्जी एकलस्वामित्वम्, संयुक्तोद्यमञ्च इत्यादिभिः विविधनिवेशपद्धतिभिः रेलमार्गस्य निर्माणं संचालनं च करोति, तथा च रेलमार्गस्य स्वामित्वं परिचालनाधिकारं च सामाजिकपुञ्जाय उद्घाटयति; सर्वकारीय-सामाजिकपुञ्जं प्रवर्धयति cooperation (ppp) model, मताधिकारस्य, इक्विटी सहकार्यस्य इत्यादीनां उपयोगं करोति, तथा च परिवहन-आयस्य उपयोगं करोति, सम्बन्धित-विकास-आयस्य अन्येषां च पद्धतीनां माध्यमेन उचित-आयः प्राप्तुं।

तदनन्तरं वर्षे राष्ट्रियविकाससुधारआयोगेन अष्टसामाजिकपूञ्जीनिवेशरेलमार्गप्रदर्शनपरियोजनानां प्रथमसमूहस्य घोषणा कृता यत् झेजियांगस्य सूचीयां द्वौ परियोजनानि आसन्, यथा हाङ्गझौ-शाओक्सिङ्ग-ताइवान-अन्तर्नगरीयरेलमार्गः, हाङ्गझौ-वेन्झौ-रेलमार्गः च हाङ्गझौ-शाओक्सिंग-ताइवान-अन्तर्नगरीयरेलमार्गः मम देशस्य प्रथमः निजीस्वामित्वयुक्तः उच्चगतिरेलमार्गः अस्ति यस्य संचालनं जनवरी २०२२ तमे वर्षे कृतः अस्ति तथा च हाङ्गझौ-शाओक्सिंग-ताइवान रेलवे कम्पनी लिमिटेड् द्वारा संचालितः अस्ति। कम्पनीयाः नियन्त्रकः भागधारकः फोसुन् समूहस्य नेतृत्वे झेजियांग-व्यापारिणां निजीसङ्घः अस्ति, यस्य ५१% भागाः सन्ति; .

"योङ्गजिया रिलीज" इति समाचारानुसारं हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य प्रथमचरणं यिवुतः वेन्झौपर्यन्तं नूतनं खण्डं निर्मास्यति, यस्य रेखादीर्घता प्रायः २०१ किलोमीटर् भविष्यति, यत्र मिश्रितस्वामित्वसुधारः पीपीपी परियोजनानिवेशः च सन्ति जून २०१८ तमे वर्षे झेजियांग-प्रान्तीयसर्वकारः पार्कसन-युनाइटेड्-समूहः च हाङ्गझौ-वेन्झौ-रेलवे-राष्ट्रीय-मिश्रित-स्वामित्व-सुधार-पायलट्-विषये सहकार्य-सम्झौते हस्ताक्षरं कृतवन्तौ तथा च हाङ्गझौ-नगरे पीपीपी-प्रदर्शन-परियोजनायां पार्कसन-युनाइटेड्-समूहः निवेशं करिष्यति, निवेशस्य ५१% भागं च स्य निर्माणे धारयिष्यति the yiwu-wenzhou section of the hangzhou-wenzhou railway सहकार्यस्य अवधिः ३४ वर्षाणि अस्ति, यत्र ४ वर्षाणां निर्माणकालः ३० वर्षाणां परिचालनकालः च अस्ति । शेषभागाः चीनरेलवेनिगमेन, झेजियांगप्रान्तीयसञ्चारसमूहेन, रेखायाः पार्श्वे स्थानीयसरकारैः च निवेशिताः सन्ति । परिचालनकालस्य कालखण्डे प्रत्येकं निवेशकः सम्झौतेन अनुसारं परियोजनायाः आयं साझां करिष्यति। परिचालनकालस्य समाप्तेः अनन्तरं परियोजनायाः सम्पत्तिः निःशुल्कं सर्वकाराय समर्पिता भविष्यति।

पार्क्सन यूनाइटेड् ग्रुप् वेन्झौ-नगरस्य लॉन्ग्वान-मण्डले एकः समूह-कम्पनी अस्ति, या बृहत्-परिमाणेन सिविल-इञ्जिनीयरिङ्ग-निवेशे, निर्माणे च, डिजाइन-निर्माणे, प्रबन्धने, संचालने, अनुरक्षणे च विशेषज्ञतां प्राप्नोति, समूहस्य अध्यक्षः शेङ्ग-जिंग्ले, हेशेङ्ग-नगरस्य मूलनिवासी अस्ति, योंगजिया काउण्टी।

उच्चगतिरेलनिवेशवित्तव्यवस्थायां रेलमार्गनिर्माणे च सुधारपरिपाटानां श्रृङ्खलां अन्वेष्टुम्

वेन्झौ-नगरे पूर्वमेव उच्चगतियुक्तानि रेलयानानि सन्ति, परन्तु भ्रमणमार्गस्य अथवा न्यूनरेखामानकानां कारणात् हाङ्गझौ-नगरं प्राप्तुं द्वौ घण्टाभ्यः अधिकं समयः भवति । हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य मुख्यरेखायाः कुलदीर्घता २६७ किलोमीटर् अस्ति तथा च डिजाइनवेगः ३५० किलोमीटर् प्रतिघण्टा अस्ति सम्पूर्णे रेखायाः ९ स्टेशनाः सन्ति : टोङ्गलु पूर्व, पुजियाङ्ग, यिवु, हेङ्गडियन, पान'आन्, क्षियान्जु , nanxijiang, wenzhou north, and wenzhou south, ending with pujiang, dongyang यतः चतुर्षु स्थानेषु, pan'an and xianju इत्यत्र उच्चगतिरेलमार्गः उपलब्धः नासीत्, अतः wenzhou तः hangzhou यावत् यात्रायाः समयः प्रायः 1 घण्टां यावत् न्यूनीकृतः अस्ति

संवाददाता झेजियांग संचारसमूहात् ज्ञातवान् यत् २०१५ तमस्य वर्षस्य दिसम्बरमासस्य २८ दिनाङ्के राष्ट्रियविकाससुधारआयोगेन हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गः अष्टसु सामाजिकपूञ्जीनिवेशरेलवेप्रदर्शनपरियोजनासु अन्यतमः इति सूचीकृतः झेजियांग प्रान्ते प्रमुखेषु आधारभूतसंरचनाक्षेत्रेषु पूंजीनिवेशः प्रथमं द्वयोः परियोजनायोः एकं प्रयतस्व। ततः परं हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गेण उच्चगतिरेलमूलसंरचनायाः क्षेत्रे निजीनिवेशस्य अन्वेषणं आरब्धम् २०१६ तमस्य वर्षस्य मे-मासस्य ३ दिनाङ्के राष्ट्रियविकास-सुधार-आयोगस्य संरचनात्मकसुधारविभागेन देशे मिश्रित-स्वामित्व-पायलट-परियोजनानां प्रथम-समूहरूपेण हाङ्गझौ-वेन्झौ-उच्चगति-रेलमार्गस्य श्रवणार्थं अध्ययनार्थं च बीजिंग-नगरे एकं संगोष्ठी आयोजितम् सप्तपायलटपरियोजनानां प्रथमसमूहे एकमात्रं रेलमार्गपरियोजना आसीत् तदनन्तरं हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गः आसीत् उच्चगतिरेलपरियोजना राज्यपरिषदः मिश्रितस्वामित्वसुधारप्रयोगात्मकपरियोजनारूपेण आधिकारिकतया सूचीबद्धा आसीत्

एकस्य राष्ट्रियमिश्र-स्वामित्वसुधारस्य पायलटस्य रूपेण तथा रेलवेषु सामाजिकपूञ्जीनिवेशस्य द्वयप्रदर्शनपरियोजनारूपेण, हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गपरियोजनायाः समीक्षा प्रारम्भिकपरियोजनास्वीकारप्रक्रियायां अतीव कठिना आसीत्, विशेषतः नीतेः कृते स्थानीयसर्वकारस्य ठेकेदारीव्यवस्थायाः कृते भूमि अधिग्रहणं, ध्वंसनं च इत्यादीनि प्रसंस्करणशुल्कानि। वेन्झोउ रेलवे पाइप केन्द्रस्य पूर्वउपनिदेशकस्य ज़िया झानस्य मते २०१७ तमस्य वर्षस्य अन्ते अर्धमासे ते राष्ट्रियस्तरात् स्थानीयस्तरपर्यन्तं ४० तः अधिकानि नीतिदस्तावेजानि सम्यक् अवगत्य, एकैकशः तेषां माध्यमेन च... design unit, going through wenzhou, hangzhou, and स्वप्रयत्नानाम् माध्यमेन बीजिंग-बीजिंग-देशयोः त्रयः क्षेत्राणि मूलतः बजटसमीक्षायाः अन्यविषयेषु च स्थानीयसरकारानाम् आग्रहान् पूरितवन्तः।

"सरकारस्य, रेलमार्गस्य, निजीराजधानीयाश्च संयुक्तप्रयत्नेन हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गेण रेलवेबाजारस्य उद्घाटनं, निवेशस्य वित्तपोषणस्य च सुधारः, निर्माणप्रतिरूपस्य अनुकूलनं च कर्तुं साहसिकपरिहारस्य श्रृङ्खला कृता अस्ति of parkson united hangzhou-wenzhou railway co., ltd. प्रबन्धकः li jiuyou परिचयितवान् यत् hangzhou-wenzhou उच्चगतिरेलपरियोजनायाः प्रथमचरणं चीनदेशे प्रथमः मिश्रित-उपयोगस्य रेलमार्गनिर्माणं प्रबन्धनप्रतिरूपं च अस्ति यस्मिन् "सामाजिकनिवेशः + निजी" इति समावेशः अस्ति मुख्यपरियोजनां धारयन् उद्यमः सामान्यठेकेदारी + तस्य निर्माणार्थं राज्यरेलमार्गं न्यस्य"। अस्य मॉडलस्य साहाय्येन हाङ्गझौ-वेन्झौ परियोजनायाः निजीनिवेशकानां कृते रेलमार्गनिर्माणप्रक्रियायां गभीररूपेण भागं ग्रहीतुं मार्गः अस्ति प्रथमचरणस्य मध्ये घरेलुनिर्माणउद्योगे सर्वोच्चपुरस्कारस्य लुबान् पुरस्कारस्य प्रचारः अभवत् सम्पूर्णरेखा, तथा निजीनिवेशकानां राज्यरेलवे च संयुक्तरूपेण उच्चगतिरेलमार्गनिर्माणप्रक्रियायाः प्रबन्धनार्थं तथा च व्ययप्रबन्धने निजीपुञ्जस्य सहभागितायाः तथा सुधारपरिहारस्य श्रृङ्खलायां अन्वेषणं कृतम्। निजीरूपेण धारितस्य उच्चगतिरेलनिर्माणस्य एतत् प्रथमं नूतनं प्रतिरूपं निजीपुञ्जं प्रमुखराष्ट्रीयपरियोजनानां निर्माणे भागं ग्रहीतुं मार्गदर्शनस्य अग्रिमपदस्य नूतनान् अर्थान् दत्तवान् तथा च रेलमार्गे अन्येषु आधारभूतसंरचनानिवेशेषु मिश्रितनिवेशं प्रवर्धयितुं च।

झेजियांग संचारसमूहस्य प्रभारी सम्बन्धितव्यक्तिस्य अनुसारं हाङ्गझौ-वेनझौ उच्चगतिरेलमार्गस्य सुधारः न केवलं उच्चगतिरेलस्य निवेशवित्तव्यवस्था यथा अधिकाधिकं राज्यस्वामित्वयुक्तानि निजी उद्यमाः च झेजियांग हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य निर्माणे भागं गृह्णन्ति, रेलमार्गनिर्माणे अपि सुधाराः नवीनताः च सन्ति । समूहस्य रेलमार्गनिर्माणमुख्यालयस्य उपमुख्यसेनापतिः मेई जियान्सोङ्गः अवदत् यत् ते उपग्रहदूरसंवेदनपरिचयप्रौद्योगिकीम् हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य बाह्यरेलवातावरणसुधारार्थं प्रयुक्तवन्तः, येन एकस्मिन् एव प्रथमं अनुप्रयोगं प्राप्तम् -लाइन रेलवे देशे विदेशे च (100+216+100 )m इस्पात-कंक्रीट कठोर फ्रेम निरन्तर बीम। तदतिरिक्तं परियोजनायां त्रिविमलेजरस्कैनिङ्ग, वॉल्ट् एण्टी-फॉलआउट् निवारण इत्यादीनां नूतनानां उच्चगतिरेलनिर्माणप्रौद्योगिकीनां अपि व्यापकरूपेण उपयोगः कृतः अस्ति

चीनराज्यरेलवेसमूहकम्पनी लिमिटेड् इत्यस्मात् संवाददाता ज्ञातवान् यत् हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गः टोङ्गलु पूर्वस्थानके हेफेई-हाङ्गझौ उच्चगतिरेलमार्गेण हाङ्गझौ-पश्चिमरेलस्थानकेन सह सम्बद्धः अस्ति, येन हाङ्गझौ-नगरेण सह अन्तरसम्बन्धः साक्षात्कृतः अस्ति hub, and is connected to the hangzhou-shenzhen railway at wenzhou north railway station इदं दीर्घकालीनः त्रिकोणीय-अन्तर्नगरीय-रेलवे-जालस्य महत्त्वपूर्णः भागः अस्ति । "द्विगुणप्रदर्शन" परियोजनारूपेण अस्य उच्चगतिरेलमार्गस्य सफलसमाप्तेः सामाजिकपुञ्जं रेलमार्गनिर्माणनिवेशे भागं ग्रहीतुं प्रोत्साहयितुं विस्तारयितुं च महत्त्वपूर्णं प्रदर्शनमहत्त्वम् अस्ति तथा च रेलवेनिवेशवित्तपोषणमार्गाणां विस्तारः भवति हाङ्गझौ-वेन्झौ उच्चगतिरेलमार्गस्य संचालनं कृत्वा क्षेत्रीयरेलवेजालस्य विन्यासे अधिकं सुधारं करिष्यति, रेखायाः पार्श्वे जनानां यात्रां सुलभं करिष्यति, पर्यटनसंसाधनानाम् विकासं प्रवर्धयिष्यति, एकीकृतस्य उच्च- याङ्गत्से नदी डेल्टा इत्यस्य गुणवत्ताविकासः ।