समाचारं

ए-शेयर मद्यस्य स्टॉक्स्, भवन्तः पेयं पिबितुं शक्नुवन्ति वा ?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य मुखवायुः निरन्तरं भवति, मूल्यनिवेशकाः पीडिताः भवन्ति । २०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य १८ दिनाङ्के शिखरं प्राप्तवान् ततः परं सीएसआई-मद्यसूचकाङ्कः ५५% न्यूनीकृतः अस्ति । मद्य-उद्योगस्य इतिहासे पुनः अनुसन्धानस्य गभीरता अत्यन्तं दुर्लभा अस्ति ।

मूल्याङ्कनं दृष्ट्वा चीन-प्रतिभूति-मद्यस्य नवीनतमः पीई केवलं १८ गुणा अस्ति, यः दशवर्षपूर्वं पुनः आगतः अस्ति । तेषु लुझोउ लाओजियाओ तथा यान्घे इत्येतयोः भागयोः केवलं ११ गुणाः, वुलियान्ग्ये १४ गुणाः, शान्क्सी फेन्जिउ च १७ गुणाः अतिक्रान्ताः ।

पूंजीविपणयः किमर्थम् एतावन्तः निराशावादीः सन्ति ?

01

डेविस् द्विगुणं क्रीडति

तार्किकरूपेण मद्यस्य लोकप्रियता किमर्थम् इति केवलं द्वौ पक्षौ स्तः ।

एकतः २०२१ तमस्य वर्षस्य फेब्रुवरी-मासस्य पूर्वं विपणः उन्मत्तरूपेण एकत्रितः आसीत्, येन मद्यस्य समग्रमूल्यांकनं ७० गुणाधिकं जातम् । इदानीं यदा तस्य पतनं निरन्तरं भवति तदा मूल्याङ्कनबुद्बुदस्य निपीडनं महत्त्वपूर्णं कारकम् अस्ति । अपरं तु कार्यप्रदर्शनवृद्धेः मन्दता क्रमेण वास्तविकतां प्राप्तवती, दीर्घकालीनप्रदर्शनं न्यूनवेगं प्रति आगमिष्यति इति निराशावादी अपेक्षाः सन्ति

अत्र वयं विश्लेषणार्थं शान्क्सी फेन्जिउ इत्यस्य उदाहरणरूपेण गृह्णामः । भवन्तः जानन्ति, अन्तिमेषु वर्षेषु प्रमुखेषु मद्यकम्पनीषु सर्वोत्तमवृद्धियुक्ता कम्पनी अस्ति, अतीव प्रतिनिधिः च अस्ति ।

२०१७ तः २०२३ पर्यन्तं शान्क्सी फेन्जिउ इत्यस्य राजस्वस्य शुद्धलाभस्य च चक्रवृद्धिदराणि क्रमशः ३०.८%, ४९% च आसन्, यदा तु तस्मिन् एव काले मौताई, वुलियान्ग्ये च १६.२%/१८.४%, १८.४%/२०.९ च आसन् % क्रमशः ।

चित्रम् : शीर्ष 10 मद्यबाजारमूल्यस्य वार्षिकं चक्रवृद्धिदरः, स्रोतः : पवनम्

विगतसप्तवर्षेषु शान्क्सी फेन्जिउ मुख्यतया द्वयोः पक्षयोः कारणतः एतादृशं उच्चवृद्धिदरं निर्वाहयितुं समर्थः अस्ति : १.

प्रथमं संगठनात्मकं परिवर्तनम्।२०१७ तमे वर्षे ली किउक्सी, यः सेवानिवृत्तः आसीत्, सः पुनः कार्यभारं स्वीकृत्य शान्क्सी प्रान्तीयराज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन सह त्रिवर्षीयप्रदर्शनवृद्धेः "सैन्यक्रमस्य" हस्ताक्षरं कृतवान्, यत्र इक्विटी, प्रबन्धनम्, उत्पादाः, चैनल् इत्यादयः पक्षाः।

तेषु एकं महत् कदमः आसीत् यत् चाइना रिसोर्सेस् इति कम्पनीयाः द्वितीयः बृहत्तमः भागधारकः इति परिचयः, यत्र ११.४५% भागाः सन्ति । भवान् अवश्यं ज्ञातव्यः यत् एकः राज्यस्वामित्वयुक्तः उद्यमः इति नाम्ना चीनसंसाधनस्य व्यवसायः बीयरं, पेयजलं, भोजनम् इत्यादीनि कवरं करोति, तथा च राष्ट्रियचैनलसंसाधनानाम् विस्तृतश्रेणी अस्ति, येन शान्क्सी फेन्जिउ इत्यस्य राष्ट्रियविस्तारे महत् योगदानं प्राप्तम्।

द्वितीयं, शान्क्सी फेन्जिउ इत्यनेन मद्यस्य सेवनस्य उन्नयनात् विपण्यलाभांशः प्राप्तः ।२०१६ तमे वर्षे चीनदेशस्य मद्यस्य उत्पादनं विक्रयणं च ऐतिहासिकं शिखरं प्राप्तवान्, ततः परं च निरन्तरं न्यूनतां प्राप्नोति, २०२१ तमे वर्षे सञ्चितरूपेण प्रायः ५०% न्यूनता अभवत् तस्मिन् एव काले मूल्यानां विस्तारः निरन्तरं भवति-निर्दिष्टाकारात् उपरि मद्यकम्पनीनां औसतटनमूल्यं २०२० तमे वर्षे ४५,१०० युआन् तः ७८,८०० युआन् यावत् वर्धितम्, यत्र सञ्चितरूपेण ७५% वृद्धिः अभवत्

उपभोगस्य उन्नयनस्य पृष्ठभूमितः शान्क्सी फेन्जिउ इत्यस्य नील-श्वेत-श्रृङ्खलायाः बोफेन्-श्रृङ्खलायाः च औसतमूल्यानां महती वृद्धिः अभवत्, येन लाभप्रदतायां महती वृद्धिः अभवत् तेषु सकललाभमार्जिनं २०१६ तमे वर्षे ६८.७% तः २०२४q२ तमे वर्षे ७६.७% यावत् वर्धितम्, शुद्धलाभमार्जिनं च १४.६% तः ३७% यावत् वर्धितम्

अधुना परिचालनदक्षतासुधारस्य संगठनात्मकपरिवर्तनेन आनयन्तः लाभांशाः प्रायः अन्तर्धानं जातम्, तथा च स्थूलवातावरणं उपभोगस्य उन्नयनात् उपभोगस्य अवनतिपर्यन्तं परिवर्तितम् अस्ति यत् पूर्वं शान्क्सी फेन्जिउ इत्यस्य उच्चवृद्धिं चालयति स्म सः सहनशक्तिः अपर्याप्तः अस्ति

प्रदर्शनस्य दृष्ट्या शान्क्सी फेन्जिउ दुर्बलप्रवृत्तिं दर्शयितुं आरब्धा अस्ति । अस्मिन् वर्षे प्रथमार्धे राजस्वं २२.७ अरब युआन् आसीत्, वर्षे वर्षे १९.६५% वृद्धिः, मूलकम्पन्योः कारणं शुद्धलाभः ८.४ अरब युआन् आसीत्, यत् वर्षे वर्षे २४.२७% वृद्धिः अभवत् २०१६ तमे वर्षात् लाभवृद्धेः दरः नूतनं न्यूनतमं स्तरं प्राप्तवान् ।

भग्नं कृत्वा द्वितीयत्रिमासिकस्य लाभवृद्धिः केवलं १०.२% आसीत्, यत् १७% राजस्ववृद्धेः अपेक्षया दुर्लभतया न्यूनम् आसीत् । उत्पादानाम् दृष्ट्या q2 मध्यतः उच्चमूल्येन वाइन/अन्यमद्यस्य राजस्वं क्रमशः 4.567 अरब युआन् तथा 2.796 अरब युआन् आसीत्, यत् वर्षे वर्षे 1.5% तथा 58% वृद्धिः अभवत् अस्मात् दृष्ट्या मद्य-उद्योगे अपि उपभोगस्य अवनयनं प्रतिबिम्बितम् अस्ति ।

शान्क्सी फेन्जिउ इत्यस्य वृद्धौ निरन्तरं मन्दता अपरिवर्तनीयप्रवृत्तिः भवितुम् अर्हति । पूंजीविपणेन पूर्वमेव एतत् पूर्वानुमानं कृतम् अस्ति, उच्चमूल्याङ्कनं निरन्तरं पतति इति अनिवार्यम् ।

02

त्रयः प्रमुखाः व्यापारिककठिनताः

अन्तिमवारं पूंजीविपण्यं मद्यविषये एतावत् निराशावादी आसीत् २०१३ तमे वर्षे । तस्मिन् समये साङ्गोङ्ग-सेवन-प्रतिबन्धेन मद्यस्य विपण्यमागधायाः प्रायः ४०% भागः कटितः अभवत्, जिउगुई-मद्यस्य प्लास्टिसाइजरस्य मानकं अतिक्रम्य, विपण्यस्य निरन्तरं पतनं च इत्यादिभिः प्रमुखैः नकारात्मकैः कारकैः सह मिलित्वा मद्यक्षेत्रस्य मूल्याङ्कनं एकदा १० तः न्यूनम् आसीत् कालः ।

अस्मिन् समये मद्य-उद्योगे पुनः प्रमुखाः परिचालन-कठिनताः अभवन्, येन मूल्याङ्कनं दशवर्षपूर्वं यावत् निवृत्तम् अस्ति ।

प्रथमं इन्वेण्ट्री रिस्कम्।

त्रिवर्षीयस्य महामारीयाः कालखण्डे मद्यकम्पनीनां कार्यप्रदर्शने तीव्रवृद्धिः अभवत् इति भासते यत् महामारीजन्यस्य स्थूल-आर्थिक-मन्दतायाः, सेवन-दृश्यानां च अन्तर्धानस्य च मद्यस्य उपरि कोऽपि प्रभावः नास्ति एतत् न भवति, यतः अन्येभ्यः अनेकेभ्यः उपभोक्तृवस्तूनाम् मद्यं भिन्नं भवति उत्पादस्य अवधिः नास्ति, वितरणमार्गेभ्यः मालविक्रयणं निरन्तरं कृत्वा कार्यप्रदर्शनवृद्धिः निर्वाहयितुं शक्यते

परन्तु एतत् दीर्घकालीनसमाधानं नास्ति सर्वथा अन्त्यस्य उपभोगः मन्दः एव भवति अन्ते प्रत्येकस्य श्रृङ्खलायाः सूची बृहत्तरं भवति, विपण्यमूल्यं च क्रमेण न्यूनं भवति इति कथ्यते।

प्रथमं मद्यनिर्माणकेन्द्रं दृष्ट्वा, सूचीनां तीव्रवृद्धिः निरन्तरं भवति । शीर्षषट् मद्यकम्पनीभ्यः न्याय्यं चेत् २०२० तमः वर्षः विभक्तिबिन्दुः अस्ति । तेषु यान्घे इत्यस्य शेयर्स् २०१९ तमे वर्षे १४.४ बिलियन युआन् तः २०२३ तमे वर्षे १९ बिलियन युआन् यावत् वर्धिताः, शान्क्सी फेन्जिउ इत्यस्य शेयर्स् ५.२६ बिलियन युआन् तः अस्मिन् एव काले ११.६ बिलियन युआन् यावत् वर्धिताः

चित्रम् : प्रमुखमद्यकम्पनीनां इन्वेण्ट्रीप्रवृत्तिः, स्रोतः : पवनम्

कियत् चैनल इन्वेण्ट्री अस्ति इति सम्यक् ज्ञातुं असम्भवम्। मुख्यधारायां मद्यकम्पनीनां मूल्यनिर्धारणात् वयं सूचीस्थितेः मोटेन अनुमानं कर्तुं शक्नुमः ।

२०२३ तमे वर्षात् आरभ्य मद्य-उद्योगे बृहत्-परिमाणेन शून्य-बैच-विपर्ययस्य अनुभवः भविष्यति । अस्मिन् वर्षे प्रथमार्धे अपि सशक्ततमानां मौतई थोकमूल्यानां पतनं निरन्तरं भवति स्म । तेषु मौटाई १९३५ इत्यस्य थोकमूल्यं प्रायः ८०० युआन् यावत् महत्त्वपूर्णतया न्यूनीकृतम् अस्ति, यत् पूर्वकारखानामूल्येन सह समानम् अस्ति, १,१८८ युआन् इत्यस्य खुदरामूल्यात् महत्त्वपूर्णतया न्यूनम्, ऐतिहासिकशिखरात् ६०% अधिकं न्यूनीकृतम् अस्ति २,००० युआन् इत्यस्य ।

तदतिरिक्तं अष्टमपीढीयाः वुलियान्ग्ये, फेन्जिउ किङ्ग्हुआ २०, मेङ्गझिलान् एम ९, गुओजियाओ १५७३, शुइजिंगफाङ्ग जिंगताई, जिन्शियुआन् गुओयुआन् सिकाई इत्यादीनां अनेकानाम् उत्पादानाम् थोकमूल्यानि तुल्यकालिकरूपेण दुर्बलाः सन्ति

शून्यबैचविपर्ययस्य घटना एकवर्षं यावत् प्रचलति इति अनुमानं कर्तुं शक्यते यत् चैनल् इन्वेण्ट्री आशावादी नास्ति।

तदतिरिक्तं मद्यस्य सूचीषु निवेशसूची, उपभोक्तृसूची च अपि अन्तर्भवति । तेषु मद्यकम्पनीनां अपेक्षितमूल्यवृद्धेः, खुदराबैचानां गम्भीरविपर्ययस्य च कारणेन निवेशस्य भण्डाराः निर्मूलिताः सन्ति, येन स्वाभाविकतया नकारात्मकप्रतिक्रिया भविष्यति, विपण्यां विक्रयणस्य दबावः च निश्चितरूपेण चालकशक्तिः भविष्यति

सारांशतः मद्यस्य समग्रसूची तुल्यकालिकरूपेण गम्भीरा अस्ति, थोकमूल्यं च अद्यापि दुर्बलं वर्तते । अस्मिन् विषये मौटाई सहितं मुख्यधारायां मद्यकम्पनीभिः थोकमूल्यानां स्थिरीकरणाय, चैनल् इन्वेण्ट्री-दबावस्य न्यूनीकरणाय च प्रेषणं न्यूनीकृतम्, परन्तु तस्य प्रभावः स्पष्टः नास्ति

वस्तुतः उपभोक्तृपक्षे परिमाणं वर्धयितुं सूचीसमस्यायाः समाधानस्य सर्वाधिकं लाभप्रदः उपायः अस्ति । परन्तु स्थूल-आर्थिक-मन्दी, उपभोक्तृमूल्यकटनम् इत्यादीनां बहुविधकारकाणां कारणेन मद्यस्य सेवनं मन्दं जातम्, येन सेवनं वर्धयितुं कठिनं जातम्

अतः उच्चमद्यसूचीप्रबन्धनस्य समस्यायाः समाधानं कठिनं भवति, तस्याः अवरोधनार्थं च कतिपयवर्षेभ्यः समयः भवितुं शक्नोति, यस्य उच्चस्तरीयमद्यकम्पनीनां कार्यप्रदर्शने स्थायिप्रभावः भविष्यति

द्वितीयं, मद्यस्य दीर्घकालीनमागधा न्यूनतां गच्छति ।

मद्यस्य सेवनस्य माङ्गल्यं स्थूल-अर्थशास्त्रात् अविभाज्यम् अस्ति । महामारीतः पूर्वं २० वर्षेषु (२०००-२०१९) चीनस्य सकलराष्ट्रीयउत्पादस्य औसतेन ९.७% वृद्धिः अभवत् । एतत् अतीव महत् डिमाण्ड् बोनस् अस्ति। महामारीयाः अनन्तरं स्थूल-आर्थिकवृद्धिः प्रायः ५% यावत् न्यूनीभूता अस्ति, वृद्धि-दरः च क्रमेण अपरिवर्तनीयरूपेण न्यूनीभवति ।

विगतबहुवर्षेषु चीनस्य आर्थिकवृद्धेः मुख्यं इञ्जिनं, मद्यस्य बृहत्तमः उपभोगोद्योगः च अचलसम्पत्-उद्योगः अस्ति । भवन्तः अवश्यं ज्ञातव्यं यत् अचलसम्पत् विशेषतया विशालं अपस्ट्रीम-डाउनस्ट्रीम औद्योगिकशृङ्खलां चालयति, तस्य प्रत्यक्षं परोक्षं च आर्थिकयोगदानं ३०%-४०% भवितुं शक्नोति एतेषां उद्योगानां सीमा उच्चा नास्ति, परन्तु ते अत्यन्तं विशालं मद्यसेवनपरिदृश्यं जनयिष्यन्ति, सृजिष्यन्ति च।

२०२१ तमे वर्षे चीनस्य सम्पत्तिविपण्यं शिखरं प्राप्तवान् ततः परं तीव्रप्रवणेन सह तीव्रगतिः अभवत् । २०२४ जनवरीतः जुलैपर्यन्तं वाणिज्यिकगृहाणां विक्रयमात्रा ५.३३ खरब युआन् यावत् अभवत्, यत् २०२१ तमे वर्षे समानकालस्य तुलने ५.३ खरब युआन् अथवा ५०% इति तीव्रं न्यूनता अभवत् सम्पत्तिविपण्यं दबावेन वर्तते, येन अपस्ट्रीम-डाउनस्ट्रीम-औद्योगिकशृङ्खलानां समृद्धिः निरन्तरं न्यूनतां गच्छति, यस्य मद्यस्य सेवनस्य उपरि पर्याप्तः प्रभावः भविष्यति, प्रभावः च मध्यमदीर्घकालीनः भविष्यति

अतः मद्यस्य दीर्घकालीनसेवनमागधा अधः गन्तुं निश्चिता अस्ति ।

तृतीयम्, उपभोगस्य पुनर्प्राप्तिः कदा आगमिष्यति ?

मन्द-उपभोग-अपेक्षायाः पृष्ठभूमितः मद्यस्य समग्र-मूल्य-पट्टिका अधः गता अस्ति । अस्मिन् वर्षे प्रथमार्धे बहवः मुख्यधारायां मद्यकम्पनयः निम्नस्तरीयमद्यस्य शीघ्रं वृद्धिं दृष्टवन्तः, राजस्वस्य अधिकं भागं च गृह्णन्ति । यथा, मौताई श्रृङ्खलायाः मद्यस्य राजस्वभागः १६% यावत् वर्धितः, वुलियाङ्ग्ये इत्यस्य अन्येषां मद्यपदार्थानाम् राजस्वभागः १६.७८% यावत् वर्धितः तदतिरिक्तं शान्क्सी फेन्जिउ इत्यस्य अन्येषां मद्यपानानां साधारणमद्यस्य च वृद्धिः मध्यतः उच्चस्तरीयानाम् उत्पादानाम् अपेक्षया अधिका अस्ति ।

फलतः मध्यतः उच्चस्तरीयमद्यकम्पनीनां निरन्तरं मध्यमतः निम्नस्तरीयमद्यकम्पनीनां विपण्यभागं गृह्णन्ति इति वृद्धितर्कस्य गहनपरिवर्तनं जातम् अतः, एतस्य अपि अर्थः अस्ति यत् मध्यतः उच्चस्तरीयस्य मद्यस्य विपण्यभागं वर्धयितुं अधिकाधिकं कठिनं भविष्यति तद्विपरीतम्, वर्तमानस्थूल-आर्थिक-पृष्ठभूमितः मध्य-निम्न-अन्त-मद्यस्य विपण्य-भागः किञ्चित् वर्धयितुं शक्नोति | . एतेन प्रमुखानां मद्यकम्पनीनां कार्यप्रदर्शनवृद्धेः हानिकारकम् अस्ति ।

मन्दसेवनं कियत्कालं यावत् स्थास्यति इति कोऽपि पूर्वानुमानं कर्तुं न शक्नोति। परन्तु तर्कसंगतनिवेशकानां कृते ते उपभोगपुनर्प्राप्तिप्रक्रियायाः विषये पर्याप्तं सावधानाः भवेयुः।

03

चक्रस्य पुनरागमनं प्रतीक्षमाणः

२०१३ तमे वर्षे मद्य-उद्योगे महत् संकटं जातम् । पश्चात् यथा यथा राजनैतिकव्यापारिकसेवनं व्यक्तिगतव्यापारसेवनं प्रति गतं तथा तथा मद्यः गर्तात् बहिः आगत्य कतिपयवर्षपर्यन्तं यावत् चलितस्य उल्लासचक्रस्य आरम्भं कृतवान्

यद्यपि अस्मिन् समये मद्य-उद्योगः भिन्न-भिन्न-व्यापार-कठिनतानां सामनां कुर्वन् अस्ति तथापि अद्यापि तस्य मतं यत् कालः स्थानं परिवर्तयितुं शक्नोति, अन्ते च गर्तात् बहिः गन्तुं शक्नोति ।

यथा, उपभोगस्य अवनतिः, यस्य मद्यकम्पनीनां कार्यप्रदर्शने, लाभप्रदतायां, मूल्याङ्कनस्तरस्य च प्रमुखः नकारात्मकः प्रभावः भवति, सः सदा न भविष्यति, एषा चरणबद्धघटना भवितुमर्हति, उपभोक्तृवस्तूनाम् मूल्यव्यवस्था च अन्ततः सामान्यमहङ्गानि प्रति प्रत्यागमिष्यति स्तर (२%)। इतिहासं मार्गदर्शकरूपेण गृहीत्वा भाकपा एप्रिल १९९८ तः एप्रिल २००२ पर्यन्तं, नवम्बर २००१ तः डिसेम्बर २००२ पर्यन्तं, फरवरी २००९ तः अक्टोबर २००९ इत्यादिषु नकारात्मकमूल्येषु स्खलति स्म, परन्तु अन्ततः चक्रस्य सामान्यतायाः कारणेन नकारात्मकमूल्ये पुनः आगता स्तर।

अस्मिन् समये सामान्यतां प्राप्तुं यावत् स्थावरजङ्गमविपण्यं यथार्थतया तलं न गत्वा पुनः प्राप्तुं आरभते तावत् प्रतीक्षितुम् आवश्यकं भवेत् ।

परन्तु मद्यकम्पनीनां कार्यप्रदर्शनवृद्धेः दरः न्यूनीभवति, निवेशस्य अपेक्षितं प्रतिफलं च अनिवार्यतया न्यूनीभवति, तथा च स्पष्टः आन्तरिकः भेदः भविष्यति नेत्रेषु निमीलितरूपेण मद्यं क्रीत्वा धनं प्राप्तुं युगः गतः सदा।

सम्प्रति मद्यस्य १८ गुणाधिकं मूल्याङ्कनं दीर्घकालीन-अल्पकालीन-मध्यमकालीन-प्रदर्शन-दबावेषु इत्यादिषु प्रमुखेषु नकारात्मकेषु कारकेषु पूर्णतया मूल्यं निर्धारितम् अस्ति, तथा च अधःपक्षस्य स्थानं सीमितं भवितुम् अर्हति परन्तु विपण्यस्य क्षयः निरन्तरं भवति तथा च जोखिमस्य भूखः अतीव न्यूनः अस्ति यत् अल्पकाले एव मद्यस्य तलम् अभवत् इति अपेक्षा कर्तुं अवास्तविकम्।

संक्षेपेण दीर्घकालीनप्रतिरोधयुद्धाय सज्जाः भवन्तु, मद्यराजाचक्रस्य पुनरागमनं प्रतीक्षन्तु च।