समाचारं

जेन्-ह्सुन् हुआङ्ग् अपि २०२४ तमे वर्षे सर्वाधिकं लाभप्रदः व्यक्तिः जुकरबर्ग् इत्यनेन सह तुलनां कर्तुं न शक्नोति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जेन्-ह्सुन् हुआङ्ग् इत्यस्य धनात् अधिकं जुकरबर्ग् इत्यस्य धनं वर्धते

ifeng.com technology news beijing time on september 6, meta ceo mark zuckerberg इत्यस्य धनम् अस्मिन् वर्षे अन्येभ्यः अपेक्षया अधिकं वर्धितम् अस्ति यतोहि huang jensen इत्यस्य धनस्य अस्मिन् सप्ताहे तीव्रः क्षयः अभवत्।

ब्लूमबर्ग् अरबपतिसूचकाङ्कः दर्शयति यत् अस्मिन् वर्षे गुरुवासरपर्यन्तं जुकरबर्गस्य धनं ५५.६ अरब डॉलरं वर्धितम् अस्ति, येन तस्य कुलसम्पत्त्याः ४०% अधिकं वृद्धिः अभवत्, १८४ अरब डॉलरं यावत्।सः सम्प्रति विश्वस्य समृद्धतमसूचौ तृतीयस्थानं प्राप्नोति, एलवीएमएच-संस्थापकं बर्नार्ड् अर्नाल्ट् इत्येतम् अतिक्रान्तवान् ।

वस्तुतः अस्य सप्ताहस्य आरम्भे एव अस्मिन् वर्षे अधुना यावत् धनवृद्धौ हुआङ्ग् जुकरबर्ग् इत्यस्य नेतृत्वं कुर्वन् आसीत् । परन्तु एनवीडिया इत्यस्य शेयरमूल्यं यथा यथा न्यूनीभूतं तथा तथा विगतव्यापारदिनद्वये हुआङ्गस्य व्यक्तिगतधनस्य ११.५ अरब अमेरिकीडॉलर्-रूप्यकाणां हानिः अभवत् । फलतः अस्मिन् वर्षे अद्यावधि हुआङ्गस्य धनं "केवलं" ५०.२ अब्ज डॉलरं वर्धितम्, कुलसम्पत्तयः ९४.२ अब्ज डॉलरः अस्ति ।

सम्प्रति जुकरबर्ग् विश्वस्य तृतीयः धनी व्यक्तिः अस्ति

जुकरबर्ग् इत्यस्य धनस्य उदयः मेटा इत्यस्य शेयरमूल्ये प्रबलपुनर्उत्थानस्य कारणेन अभवत् ।मेटा-शेयराः २०२२ तमे वर्षे न्यूनतमस्थानात् पञ्चगुणाधिकं उच्छ्रिताः भूत्वा ५०० डॉलरतः उपरि अभिलेख-उच्चतां प्राप्तवन्तः, येन कम्पनीयाः विपण्यमूल्यं १.३ खरब-डॉलर्-रूप्यकाणि प्राप्तम् । मेटा इत्यस्य शेयरमूल्ये उदयेन जुकरबर्ग् इत्यस्य स्वामित्वे स्थापितायाः कम्पनीयाः प्रायः १३% मूल्ये महती वृद्धिः अभवत् । तस्य व्यक्तिगतधनं २०२२ तमस्य वर्षस्य नवम्बरमासे ३५ अरब डॉलरात् न्यूनं भवति स्म, अद्यत्वे १८४ अरब डॉलरं यावत् कूर्दितम् अस्ति ।

मेटा-संस्थायाः शेयर-मूल्ये वृद्धिः प्रचलति कृत्रिम-बुद्धि-उन्मादस्य, व्यय-नियन्त्रणार्थं कम्पनीयाः उपायानां च कारणं भवितुम् अर्हति एतेन कदमेन सामाजिकविशालकायस्य कृते निवेशकानां आशाः नवीनाः अभवन् यत् सः अग्रिमपीढीयां प्रौद्योगिक्याः, संचारस्य, मनोरञ्जनस्य च अग्रणीः अस्ति। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।