समाचारं

c919 इत्यनेन सह वर्धयन्तु, स्वदेशीयरूपेण उत्पादितैः बृहत् विमानैः सह "मेघं गच्छन्तु" च

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्तदिनाङ्के सायं एयर चाइना एण्ड् चाइना साउथर्न् एयरलाइन्स् इत्येतयोः प्रथमं सी९१९ विमानं कोमाक् अन्तिमसङ्घटनस्य निर्माणकेन्द्रस्य पुडोङ्ग् आधारे वितरितम् अगस्तमासस्य २९ दिनाङ्के द्वयोः विमानयोः क्रमशः बीजिंग-नगरं, ग्वाङ्गझौ-नगरं च स्थानान्तरितम् । 12 साक्षात्कारकर्ता द्वारा प्रदत्त 34 चेन् युलोंग द्वारा छायाचित्र
२९ अगस्तदिनाङ्के प्रातःकाले बी-९१९जे इति सङ्ख्यायुक्तं विमानं धावनमार्गेण सह सङ्गतं कृत्वा गुआङ्गझौ-बैयुन्-अन्तर्राष्ट्रीयविमानस्थानके अवतरत् । चक्राणां भूमौ च घर्षणं यस्मिन् क्षणे प्रादुर्भूतम्, तस्मिन् क्षणे केबिने उष्णतालीवादनं प्रवृत्तम् । एकः यात्री स्वस्य दूरभाषस्य तालान् उद्घाट्य समयं दृष्टवान् : १०:१५।
द्वौ घण्टाभ्यः अधिकेभ्यः अनन्तरं बीजिंग-नगरस्य शुन्यी-मण्डलस्य वेस्ट्-लेक्-उद्याने अपि एतादृशी एव उष्णताली ध्वनितवती, तस्मिन् एव समये शताधिकाः जनाः उपरि दृष्ट्वा पञ्चतारक-रक्तेन स्प्रे-रङ्गितं बी-९१९एक्स्-विमानं दृष्टवन्तः ध्वजः शिरसि उड्डीयमानः अनेके जनाः स्वकैमरेण एतत् क्षणं गृहीतवन्तः .
पूर्वरात्रौ द्वौ विमानौ परस्परं विपरीतौ आस्ताम्, चीनस्य वाणिज्यिकविमाननिगमस्य (अतः परं "comac" इति उच्यते) अन्तिमसङ्घटनस्य निर्माणकेन्द्रस्य च पुडोङ्ग-आधारे निरुद्धौ, एयर चाइना ( अतः क्रमशः "एयर चाइना") तथा एयर चाइना इति उच्यते (अतः परं "चाइना साउथर्न एयरलाइन्स्" इति उच्यते) । तेषां सामान्यं नाम अस्ति : c919 ।
२८ अगस्तदिनाङ्के प्रसवस्य अर्थः अस्ति यत् चीनस्य त्रयः प्रमुखाः विमानसेवाः "c919 युगं" आरब्धवन्तः, आन्तरिकरूपेण निर्मिताः बृहत् विमानाः च एकं पदं अग्रे गच्छन्ति सितम्बर्-मासस्य प्रथमे दिने चीन-पूर्वीय-विमानसेवा (अतः परं "चाइना-पूर्व-विमानसेवा" इति उच्यते), विश्वस्य प्रथम-विमानसेवायाः c919-विमानसेवायाः वार्ता आगता यत् c919-विमानस्य 500,000तमः यात्री mu9188-विमानयाने "चेङ्गडु-तिआन्फु-शाङ्घाई-होङ्गकियाओ"-इत्यत्र निर्मितः इति
अधुना यावत् कोमाक् ग्राहकानाम् कृते कुलम् ९ सी९१९ विमानं वितरितवान् अस्ति । २०२३ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के प्रथमव्यापारिकविमानयानात् आरभ्य चीनपूर्वीयविमानसेवायाः c९१९ विमानं १५ मासान् यावत् क्रमशः सुचारुरूपेण कार्यं कुर्वन् अस्ति, ५ निर्धारितमार्गेषु उड्डीय, कुलम् ३,६०० तः अधिकानि वाणिज्यिकविमानयानानि कृतवान्, १०,००० घण्टाः च उड्डीयन्ते तदतिरिक्तं c919 इत्यस्य पूर्वमेव १२०० तः अधिकाः आदेशाः सन्ति ।
ये युवानः पीढयः आन्तरिकबृहत्विमानानाम् चर्चां कुर्वन्ति, अनुभवन्ति, अनुसरणं च कुर्वन्ति, सा एव पीढी c919 इत्यनेन व्यापकरूपेण प्रभाविता भविष्यति।
युवानः c919 विमानस्य "मुख्यव्यक्तिः" सन्ति
c919 विमानस्य डिजाइनतः प्रथमव्यापारिकविमानपर्यन्तं सम्पूर्णप्रक्रियायाः पृष्ठतः युवानः सन्ति, ते च मिलित्वा चीनीयजनानाम् "बृहत्विमानस्वप्नं" जीवितं कुर्वन्ति २०२२ तमस्य वर्षस्य डिसेम्बरमासे चीनस्य पूर्वीविमानसेवायाः उड्डयनविभागस्य युवालीगसमित्या c919 उड्डयनयुवाकमाण्डोदलस्य स्थापनायाः अग्रता अभवत् प्रथमः समूहः ३५ वर्षाणाम् अधः ११ दलसदस्यविमानचालकैः निर्मितः आसीत् तेषु जिंग युचेङ्गः देशस्य प्रथमेषु युवानां c919 कप्तानेषु अन्यतमः अस्ति तथा च c919 इत्यस्य कनिष्ठतमः प्रशिक्षकः अस्ति सः अधुना एव 35 वर्षाणि पूर्णं कृतवान् अस्ति तथा च 9,300 घण्टाभ्यः अधिकं सुरक्षिततया उड्डीय ७०० घण्टाभ्यः अधिकं सुरक्षिततया उड्डीय... c919.
अन्तिमेषु वर्षेषु चीन पूर्वीयविमानसेवा c919 दलेन स्वस्य दीर्घकालीनसञ्चितविमानानुभवं comac इत्यस्य बृहत्विमानस्य पुनरावर्तनीयं उन्नयनं कृत्वा एकीकृतम् अस्ति यत् सत्यापनविमानयानात् पूर्वं c919 उड्डयनदलस्य परिचालनपुस्तिकायाः ​​कृते 930 तः अधिकानि सुधारसुझावानि अग्रे स्थापितानि, तथा च समावेशितानि वर्तमानपुस्तिकायां ५८८ वस्तूनि सन्ति । जिंग युचेङ्गः तस्य सङ्गणकस्य सहचराः च उड्डयनस्य अवरोहणस्य च समये "मार्गस्य अग्रगामिनः" इति कार्यं कृतवन्तः, निरन्तरं प्रासंगिकसूचनाः क्रमेण, संग्रहणं, पुनः प्रतिक्रियां च दत्तवन्तः, सुधारं कार्यान्वितुं च कोमाक् कृते अनेकाः मताः सुझावाः च अग्रे स्थापितवन्तः
जिंग युचेङ्गः अवदत् यत्, "अहं भाग्यशाली अस्मि यत् अहं स्वदेशीयनिर्मितैः नागरिकविमानैः सह वर्धमानः अस्मि, तस्य विकासस्य साक्षी अस्मि, देशस्य सामर्थ्यस्य साक्षी च अस्मि। अधुना अन्ये भ्रातृविमानसंस्थाः अपि c919 विमानं प्राप्तुं आरब्धाः, वयं च भ्रात्रा सह अस्माकं अनुभवं साझां कर्तुं शक्नुमः airlines , मातृभूमिस्य विशालः विमानव्यापारः प्रफुल्लितः भवतु, अधिकाधिकाः c919-विमानाः नीलगगने उड्डीयन्ते!”
२०१७ तमस्य वर्षस्य मे-मासस्य ५ दिनाङ्के अपराह्णे c919-विमानेन शङ्घाई-पुडोङ्ग-अन्तर्राष्ट्रीय-विमानस्थानके "सिद्धं प्रथम-उड्डयनम्" सम्पन्नम् तस्मिन् एव दिने c919-इत्यस्य मुख्य-निर्माता वु-गुआन्गुइ-इत्यस्य प्रथम-विमान-सेनापतिः च कै-जुन्-इत्यनेन उत्साहेन आलिंगनं कृतम् ।
अस्मिन् वर्षे एव ली किङ्ग् इत्यस्य स्थानान्तरणं सी९१९ विमानमाडलस्य अग्रपङ्क्तिकार्यं कर्तुं कृतम् ।
सः दलस्य नेतृत्वं कृत्वा c919 विमानस्य बृहत् क्रॉस्विण्ड् परीक्षणं सम्पन्नं कर्तुं xilin gol -नगरं गतः, hailar -नगरं यत्र उच्चशीतपरीक्षणार्थं तापमानं न्यूनतया 39.2 डिग्री सेल्सियसः आसीत्, turpan -नगरं च यत्र औसतं तापमानं 40 डिग्री सेल्सियसतः अधिकं भवति स्म उच्च-तापमानस्य परीक्षण-उड्डयनं सः शतशः परीक्षण-उड्डयन-विषयान् सहस्राणि परीक्षण-विषयान् च सफलतया सम्पन्नवान्... पश्चात् प्रथमस्य c919-विमानस्य वितरणात् बृहत्-परिमाणस्य उत्पादनपर्यन्तं सः सम्बद्धः अभवत् सर्वेषु "बृहत्परीक्षासु" घरेलुबृहत्विमानानाम् भाग्येन सह। २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २९ दिनाङ्के कोमाक् शङ्घाई-विमाननिर्माण-कम्पनी-लिमिटेड्-इत्यस्य c९१९-विभागस्य निदेशकरूपेण कार्यं कुर्वन् ली किङ्ग्-इत्यस्मै २८ तमे चीन-युवा-मे-चतुर्थ-पदकेन पुरस्कृतः
बृहत् विमानं सामान्यतया १५० टनतः अधिकानि उड्डयनभारयुक्तानि परिवहनविमानानि निर्दिशन्ति तेषां शोधविकासः "उच्चजोखिमः, उच्चनिवेशः, दीर्घचक्रं च" इति सम्प्रति विश्वस्य कतिचन देशाः एव प्रवेशं कर्तुं शक्नुवन्ति . केचन विद्वांसः सूचितवन्तः यत् बृहत् विमानस्य निर्माणं केवलं भागानां संयोजनं न भवति ।
अत्यन्तं कठिनं चुनौतीपूर्णं च स्वदेशीयरूपेण उत्पादितानां बृहत्विमानानाम् मार्गः "प्रमुखबृहत्विमानपरियोजना" इति नामस्य जन्मनः अनन्तरं "कदापि न त्यक्तुं" लक्ष्यं जातम् राज्यपरिषद्द्वारा २००६ तमे वर्षे जारीकृते "राष्ट्रीयमध्यमदीर्घकालिकविज्ञानप्रौद्योगिकीविकासयोजना (२००६-२०२०)" इत्यस्मिन् १६ प्रमुखविज्ञानप्रौद्योगिकीपरियोजनासु अन्यतमत्वेन चिह्निता
झाङ्ग शाओबो एकः विमानचालकः अस्ति यः प्रायः १२,५०० घण्टाः यावत् सुरक्षितरूपेण उड्डीयते, चीन पूर्वीयविमानसेवायाः c919 विमानस्य प्रकारप्रशिक्षकः अपि अस्ति । झाङ्ग शाओबो इत्यस्य "प्रशिक्षुः" चीनपूर्वीयविमानसेवायाः नूतनानां c919-कप्तानानां प्रथमः समूहः अस्ति एते नूतनाः कप्तानाः उड्डयन-तकनीकी-स्तरः, आयुः, उड्डयन-ज्ञान-आरक्षणम् इत्यादीनां विविधानां आवश्यकतानां पूर्तिं कृतवन्तः, अनेकेषां चयनानाम् अनन्तरं c919-विमानदले प्रवेशं कृतवन्तः
अस्मिन् वर्षे फेब्रुवरीमासे झाङ्ग शाओबो इत्यनेन c919 इत्यस्य प्रथमे विदेशे मिशनं गृहीतम् सः चाइना ईस्टर्न् एयरलाइन्स् c919 इति विमानं उड्डीय २०२४ तमे वर्षे सिङ्गापुर एयर शो इत्यस्मिन् भागं ग्रहीतुं ६ घण्टानां ४२०० किलोमीटर् यावत् अविरामविमानयानस्य अनन्तरं सिङ्गापुरम् आगतः झाङ्ग शाओबो इत्यस्य मतं यत्, “अहं स्वदेशीयरूपेण निर्मितं विशालं विमानं उड्डीय विदेशेषु उड्डीय प्रदर्शनेषु भागं ग्रहीतुं गौरवान्वितः अस्मि विमाननक्षेत्रं c919 द्रष्टुं आगतवन्तः, एतेन मॉडलेन प्रभाविताः अभवन् प्रशंसया परिपूर्णाः।
c919 इत्येतत् दृष्ट्वा "उड्डयनमित्राः" स्वस्य कॅमेरा-यंत्रं अवश्यमेव उत्थापयन्ति
२९ अगस्तमासस्य प्रातःकाले चीनदक्षिणविमानसेवायाः प्रथमे c919 विमाने चालकदलः उड्डयनस्य सज्जतां कुर्वन् आसीत् विमानं स्थानान्तरणविमानं cz1919 कर्तुं प्रवृत्तम् आसीत्, यत् शङ्घाईपुडोङ्ग-अन्तर्राष्ट्रीयविमानस्थानकात् चीनदक्षिणविमानसेवायाः ग्वाङ्गझौ-नगरं प्रति उड्डीयमानम् आसीत् ' मुख्य आधार । ७:१८ वादने केबिनमध्ये एकः महिलावाणी घोषितवती यत् "दशवर्षेभ्यः परिश्रमस्य अनन्तरं वयं अधुना आकाशं प्राप्नुमः। अन्ततः अस्माकं स्वकीयं महत् विमानम् अस्ति। अस्माभिः सह चीनदक्षिणविमानसेवायाः एतत् महत्त्वपूर्णं माइलस्टोन् क्षणं दृष्ट्वा धन्यवादः ."
शाङ्घाईनगरे ब्राण्ड्-प्रचार-कार्यं कुर्वन् यु सिकी अपि अस्मिन् विशेषविमानयानस्य विषये ध्यानं ददाति । ८:२६ वादने c919 इत्यस्य उड्डयनस्य किञ्चित्कालानन्तरं सा "रडार" सॉफ्टवेयर् इत्यत्र दृष्टवती यत् cz1919 इति विमानं शङ्घाई-नगरस्य बाओशान्-मण्डलस्य दक्षिणदिशि स्थितस्य गाओजिङ्ग्-नगरस्य उपरि प्रतिघण्टां ६०३ किलोमीटर्-वेगेन उड्डीयते स्म
यु सिकी चीनयुवदैनिकस्य चीनयुवदैनिकस्य च संवाददातृभ्यः परिचयं दत्तवान् यत् सः "उड्डयनमित्रः" अस्ति, "(वयं) विमानप्रेमिणः समूहः अस्मत्। बहवः 'उड्डयनमित्राः' (विमानन) उद्योगस्य न सन्ति, परन्तु ते use their fri time to आगत्य प्रासंगिकं ज्ञानं ज्ञातुं, प्रासंगिकक्रियाकलापैः भागं गृह्णाति, व्यावहारिकक्रियाभिः स्वस्य शुद्धतमं प्रेम्णः अभिव्यक्तिं कुर्वन्तु, विमाननसंस्कृतेः सम्मानं कुर्वन्तु, प्रसारयन्तु च सा व्याख्यातवती यत् तथाकथितं “रडार” इति काचित् सार्वजनिकसूचना अस्ति यत् “उड्डयनमित्राः” इति।”. विमानस्य छायाचित्रणं कुर्वन् सन्दर्भरूपेण उपयोगं कुर्वन्तु।
विमानस्य छायाचित्रणं यू सिकी इत्यस्य अन्येषां "उड्डयनमित्राणां" महत्त्वपूर्णः शौकः अस्ति, सा विमानानाम् छायाचित्रं स्वस्य wechat अवताररूपेण स्थापयति, ३८ डिग्री सेल्सियसस्य मौसमे अपि विमानस्य चित्रं ग्रहीतुं आग्रहं करिष्यति सा वर्णितवती यत् यदा महतीः विमानाः उपरि गर्जन्ति तदा सा तस्याः चिन्ता च लघु इव भासते ।
तत्र बहवः शूटिंग् सामग्रीः सन्ति ये तां आकर्षयन्ति, परन्तु तस्याः विशेषा आदतिः अस्ति यत् "९१९" इत्यस्य समये सा स्वस्य कॅमेरा अवश्यमेव उत्थापयति । "अन्ततः, c919 घरेलुबृहत्विमानानां कृते महत्त्वपूर्णं सोपानम् अस्ति। एकः 'उड्डयनमित्रः' इति नाम्ना अहं तस्य विषये अतीव गर्वितः अस्मि, अतः अहं तस्य समर्थनं निःशर्तं करोमि, कदापि फोटों न त्यजामि, सर्वाणि '919'-विमानानि च अवलोकयितुं दृढनिश्चयः अस्मि।" liveries. अहम् अपि एकस्मिन् दिने '919' इत्यनेन गृहं गन्तुं प्रतीक्षामि " इति सा अवदत्।
एकस्मिन् दिने यू सिकी यथासाधारणं पुडोङ्ग-विमानस्थानकस्य समीपे चित्रं ग्रहीतुं गता, अकस्मात् च एकं विमानं आविष्कृतवती यत् "रडारे" न प्रदर्शितम् आसीत् प्रातःकाले एव परीक्षणविमानयानात् प्रत्यागतवान्।
यु सिकी तस्मिन् समये स्वस्य मनोदशां स्मरणं कृतवती यत् "अहं बहु आश्चर्यचकितः अभवम्, यतः प्रायः 'उड्डयनमित्राः' विमानं अनुसृत्य गच्छन्ति, परन्तु तस्मिन् दिने विमानं स्वयमेव दृश्यदर्शके उड्डीयत, अपि च ग्रीष्मकालस्य श्वापददिनानि आसन्, मौसमः च आसीत् ३० डिग्री सेल्सियसतः अधिकं भवति स्म तथा च अहं ६ घण्टाभ्यः अधिकं यावत् स्थिरं भवितुं बाध्यः अभवम्।" , i’m really lucky to have such a ‘good product’.”
बीजिंगनगरे "उड्डयनमित्राणां" कृते अगस्तमासस्य २९ दिनाङ्कस्य प्रातःकालः अपि तथैव महत्त्वपूर्णः अस्ति । बीजिंग वेस्ट् लेक पार्क कैपिटल एयरपोर्ट् टी ३ टर्मिनल् इत्यस्य पार्श्वे एकः खुलः उद्यानः अस्ति । अस्मिन् दिने वेस्ट् लेक् गार्डन् इत्यस्मिन् बगुआ मञ्चस्य समीपे "राजधानीविमानस्थानकस्य अतीव क्लासिकं आसनं" इति शताधिकाः जनाः एकत्रिताः आसन्, एयर चाइना सी९१९ इत्यस्य उपरि उड्डयनस्य प्रतीक्षां कुर्वन्ति स्म
अगस्तमासस्य २८ दिनाङ्के सायं पेकिङ्ग् विश्वविद्यालयस्य छात्रः टेङ्ग मिंग्गुइ इत्यनेन निर्धारितविमानयानस्य विषये सूचनाः दृष्टाः, तस्मिन् दिने वेस्ट् लेक् गार्डन् इत्यत्र आगन्तुं तस्य द्वौ घण्टाः यावत् समयः अभवत् सूर्यः अतीव उष्णः आसीत्, परन्तु "उड्डयनमित्राः" अवसरस्य लाभं ग्रहीतुं तप्तसूर्यस्य साहसं कृतवन्तः। "वास्तवतः सर्वे किञ्चित् चिन्तिताः आसन्, यतः तत् स्थानं धावनमार्गात् (विमानस्य) अवरोहणार्थं उपयुक्तम् अस्ति, परन्तु राजधानीविमानस्थानके अन्ये धावनमार्गाः सन्ति, अन्ते च सर्वे चिन्तिताः आसन् यत् ते अन्यत्र अवतरन्ति वा इति। सः इष्टं चित्रं प्राप्तवान्।
"सामान्यतया सर्वेषां कृते चित्रितविमानानाम्, बोइङ्ग् ७४७ विमानानाम् च छायाचित्रं ग्रहीतुं रोचते, परन्तु तस्मिन् दिने ते अप्रियाः अभवन् यतः ते अतीव मन्दं टैक्सीयानं कुर्वन्ति स्म, सर्वेषां c919 इत्यस्य दृष्टिः अवरुद्धवन्तः च इति स्मरणं कृत्वा सः "रोदन् हसन्" इति व्यञ्जनं प्रेषितवान्, अग्रे च अवदत् , "वाटरगेट-समारोहस्य अनन्तरं सर्वे स्वतः एव तालीवादनं कृतवन्तः। एतत् स्वदेशीय-उत्पादित-बृहत्-विमानानां कृते गौरवस्य भावः अस्ति! यद्यपि अस्माकं देशस्य मुख्य-यात्री-विमानाः सहस्र-माइल-पर्यन्तं दीर्घ-यात्रायाः प्रथमं सोपानं अधुना एव आरब्धवन्तः स्यात्, तथापि वयं सर्वे अनुभवामः यत्... भविष्यं आशाजनकम् अस्ति!"
c919 परिसरे "उड्डीयत"
प्रत्येकं c919 विमानस्य स्वकीया अद्वितीययात्रा भवति । c919 इत्यस्य पञ्चमस्य आदर्शस्य b-001f इत्यस्य उपनाम "उड्डयनमित्राणि" इति दत्तम् अस्ति २०२४ तमे वर्षे सिङ्गापुर-वायुप्रदर्शने पदार्पणम् । अस्मिन् वर्षे मेमासे अन्यत् विशेषयात्रा सम्पन्नवती - विश्वविद्यालये उड्डयनम् ।
मे २२ दिनाङ्के कोमाक् इत्यनेन चीनस्य नागरिकविमाननविश्वविद्यालये "घरेलुव्यापारिकविमानपरिसरभ्रमणस्य" प्रथमं विरामं कृतम् "लिटिल् फाइव्" इत्यस्य स्थानान्तरणं शाण्डोङ्ग-नगरस्य डोङ्गिंग्-नगरात् तियानजिन्-नगरं कृत्वा चीनस्य नागरिकविमाननविश्वविद्यालयस्य हैंगर-मध्ये प्रवेशः अभवत् हाङ्गकाङ्ग-नगरे । त्रिदिवसीययात्रायाः कालखण्डे चीनदेशस्य नागरिकविमाननविश्वविद्यालयेन विशेषरूपेण परिकल्पिते एप्रोन्क्षेत्रे स्थिरप्रदर्शने स्थापितं यत् शिक्षकछात्रप्रतिनिधिभ्यः विमानं आरुह्य तस्य अनुभवं कर्तुं शक्यते।
चीनस्य नागरिकविमाननविश्वविद्यालयस्य छात्रः चेन् एन्कियाङ्गः चीनयुवादैनिकस्य चीनयुवादैनिकस्य च पत्रकारैः सह अवदत् यत् आयोजनात् पूर्वं c919 इत्यस्य विषये तस्य तुल्यकालिकरूपेण उत्तमबोधः आसीत्। "मम विद्यालये एकः महती परियोजना अस्ति यत् अहं स्वदेशीयरूपेण निर्मितानाम् बृहत् विमानानाम् अध्ययनं करोमि, परिवहननिर्माणक्षेत्रे केन्द्रितः अस्ति।" बृहत् विमानम्। सः उत्साहेन अवदत् यत् - "भविष्यत्काले अन्तर्राष्ट्रीयविपण्ये 'एबीसी'-प्रतिरूपं सफलतया निर्माय बोइङ्ग्-एयरबस्-द्वयस्य एकाधिकारं भङ्गयिष्यामि इति c919-इत्यनेन अहं बहु उत्सुकः अस्मि
c919 इत्यस्य मुख्यः डिजाइनरः चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः च वू गुआन्गुइ इत्यनेन जनसामान्यं प्रति परिचयः कृतः यत् "एबीसी"-प्रतिरूपः किम् अस्ति । तस्य दृष्टौ c919 इत्यस्य "c" न केवलं चीनस्य comac (commercial aircraft corporation of china) च प्रतिनिधित्वं करोति, अपितु तस्य अर्थः अपि अस्ति यत् वयं अन्तर्राष्ट्रीयबृहत्यात्रीविमानविपण्ये प्रवेशं कर्तुम् इच्छामः, अन्तर्राष्ट्रीयबृहत्विमानेषु एयरबस्, बोइङ्ग् च सह स्पर्धां कर्तुम् इच्छामः यात्रीविमाननिर्माणउद्योगे यात्रीविमानविपण्यम्।
१९७७ तमे वर्षे नानजिङ्ग-विश्वविद्यालयस्य वायुयान-अन्तरिक्ष-विश्वविद्यालयस्य पूर्वविद्यार्थी इति नाम्ना सः शिक्षकान् छात्रान् च आग्रहं कृतवान् यत् ते "आत्मनिर्भरतायां स्वतन्त्रे नवीनतायां च दृढाः भवेयुः । केवलं व्यक्तिगतसङ्घर्षं देशस्य भविष्येन, राष्ट्रस्य भाग्येन, देशस्य सुखेन च सह एकीकृत्य एव जनाः भवन्तः स्वस्य उत्कृष्टं जीवनं साक्षात्कर्तुं शक्नुवन्ति।"
मध्यविद्यालयस्य छात्राः तस्मिन् वयसि सन्ति यदा तेषां ज्ञानं अन्वेष्टुं विश्वस्य अन्वेषणं च अतीव रुचिः भवति, तथा च c919 केवलं तेभ्यः प्रौद्योगिक्याः कुञ्जीम् अयच्छति।
जूनमासे c919 बृहत् विमानविज्ञानस्य अनुकरणकेबिनं गुआङ्गडोङ्गप्रान्तस्य फोशान्-नगरस्य शुण्डे-मण्डले रोङ्गशान्-मध्यविद्यालये स्थितम् आसीत्, एतत् देशस्य उच्चविद्यालये प्रथमं विशालं विमान-अनुकरण-केबिनम् अस्ति of the c919 aircraft nose in size and has शतशः नियन्त्रणकुंजीः केबिने सटीकं यथार्थं च, छात्राः "पायलट् कप्तानाः" भविष्यन्ति तथा च टैक्सीयानस्य, उड्डयनस्य, आरोहणस्य, क्रूजिंग्, अवरोहणस्य, अवरोहणस्य च प्रक्रियां विमर्शपूर्वकं अनुभविष्यन्ति। दानदातृकम्पन्योः अनुसारं, एतत् विशालं विमानं पूर्णशृङ्खलासाधननिर्माणउद्योगस्य जटिलव्यवस्थायाः उत्तमसमाधानम् अस्ति, एतत् युवानां कृते निकटसम्पर्कद्वारा "बृहत्देशस्य महत्त्वपूर्णसाधनानाञ्च" पृष्ठतः चीनस्य शक्तिं अनुभवितुं शक्नोति। तथा विज्ञानस्य प्रौद्योगिक्याः च माध्यमेन शक्तिशालिनः देशस्य स्वप्नं स्वहृदयेषु रोपयन्ति।
रोङ्गशान् मध्यविद्यालयस्य कार्यालयस्य उपनिदेशकः डेङ्ग शुजुन् चीनयुवादैनिकस्य चीनयुवादैनिकस्य च पत्रकारैः सह अवदत् यत् विद्यालयेन छात्राणां क्षितिजं विस्तृतं कर्तुं तथा च तेषां गमनं विना "आकाशे उड्डीयमानम्" इव अनुभूय c919 सिमुलेशन केबिन् प्रवर्तते home अतः ते विज्ञानलोकप्रियीकरणस्य अनुकरणकेबिनस्य परितः विद्यालये शिक्षकप्रशिक्षणमपि कुर्वन्ति।
गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रे निवसन्तः एतेषां बालकानां शीघ्रमेव वास्तविकं c919-विमानं सुविधानुसारं उड्डयनस्य अवसरः भवितुम् अर्हति । चीनदक्षिणविमानसेवासमूहस्य उपमहाप्रबन्धकः वु यिंगक्सियाङ्गः अवदत् यत् अपेक्षा अस्ति यत् चीनदक्षिणविमानसेवायाः प्रथमं c919 विमानं सितम्बरमासस्य मध्यभागे प्रदर्शनं सत्यापनञ्च सम्पन्नं करिष्यति, वाणिज्यिकविमानयानस्य संचालनस्य योग्यतां प्राप्स्यति, ग्वाङ्गझौ-शंघाई-होङ्गकियाओ-उड्डयनं च करिष्यति मार्गः १९ सितम्बर् दिनाङ्के। तदतिरिक्तं एयर चाइना इत्यस्य प्रथमं c919 विमानं 10 सितम्बर् दिनाङ्के व्यावसायिकसञ्चालने प्रवेशं कर्तुं शक्नोति, यत् बीजिंग-शङ्गाई, बीजिंग-हाङ्गझौ मार्गेषु उड्डीयते।
अनेके यात्रिकाः अपि स्वयात्राविकल्पेषु c919 इत्यस्य समावेशं कर्तुं योजनां कुर्वन्ति। c919 इत्यस्य प्रथमव्यापारिकविमानयानस्य समये बीजिंग-रासायनिकप्रौद्योगिकीविश्वविद्यालयस्य छात्रः झाङ्ग जिंग्यी इत्यनेन उक्तं यत्, "c919 इत्यस्य सामूहिक-उत्पादने गच्छन् देशस्य विभिन्नेषु विमानस्थानकेषु वयं द्रष्टुं प्रतीक्षामहे" इति
अयं "उड्डयनमित्रः" यः केवलं चलच्चित्रनिर्माणार्थं निर्धारितरूपेण वेस्ट् लेक् पार्क् आगन्तुं सर्वाम् रात्रौ गृहकार्यं समाप्तवान् सः c919 विमानानाम् "सहस्राणि, दशसहस्राणि" द्रष्टुं उत्सुकः अस्ति
चेन युलोंग चीन युवा दैनिक·चीन युवा दैनिक संवाददाता लिन जी
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया