समाचारं

जापानस्य समुद्रीयस्वरक्षाबलस्य प्रमुखपुनर्गठनस्य किं प्रयोजनम् ?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रविवरणम् : जापानस्य समुद्रीयस्वरक्षाबलस्य "इजुमो" इत्यस्य आँकडानक्शा । (स्रोतः : अन्तर्जालः)
अमेरिकी "नौसेना समाचार" इति जालपुटेन चतुर्थे दिनाङ्के टिप्पणी कृता यत् यथा यथा जापानस्य रक्षाबजटं नूतनं उच्चतमं स्तरं प्राप्नोति तथा तथा रक्षामन्त्रालयः ६० वर्षाणाम् अधिकं यावत् चलितस्य जापानस्य समुद्रीय आत्मरक्षाबलस्य वर्तमानस्थापनस्य पूर्णतया सुधारं करिष्यति तथा च " अष्ट-अष्ट-बेडा" इति प्रतिष्ठानं यत् बहुवर्षेभ्यः स्थापितं अस्ति । केचन विश्लेषकाः मन्यन्ते यत् रक्षामन्त्रालयस्य एतत् कदमः नाममात्रेण विद्यमानानाम् मुख्ययुद्धपोतानां अधिकप्रभावितेण एकीकरणम् अस्ति तथापि जापानदेशस्य रक्षाबजटस्य निरन्तरवृद्धेः, अन्तिमेषु वर्षेषु शान्तिवादीसंविधानस्य भङ्गस्य च सन्दर्भे तस्य पृष्ठतः अभिप्रायः समीपस्थदेशान् आतङ्कितः अस्ति .
"८८ तमे बेडा" इतिहासः अभवत्
अमेरिकी "नौसेनासमाचार" इति जालपुटस्य अनुसारं समुद्रीयस्वरक्षाबलस्य पुनर्गठनस्य समये १९६१ तमे वर्षे स्थापितं ६३ वर्षीयं "गार्ड-बेडा" समाप्तं कृत्वा तस्य स्थाने नवनिर्मितं "जल-बेडा" स्थापितं भविष्यति प्रतिवेदनानुसारं जापानदेशेन एतत् "दशकैः जापानस्य समुद्रीय-अग्रपङ्क्तौ सक्रियम् अस्ति" इति बेडा-सङ्गठनं समाप्तुं निर्णयः कृतः, यत् तस्य कदमस्य परिमाणं दर्शयति
समुद्रीय-आत्म-रक्षा-बलस्य वर्तमान-स्थापनस्य अनुसारं "आत्म-रक्षा-बेडा" रक्षामन्त्रिणः प्रत्यक्ष-आज्ञानुसारं भवति, तस्य अधिकारक्षेत्रं "गार्ड-बेडा"-इत्यस्य उपरि अस्ति, यस्मिन् पृष्ठीय-युद्धपोताः, आपूर्ति-जहाजाः च सन्ति चत्वारि प्रमुखाः "गार्डसमूहाः", एकः योकोसुका-नगरे स्थितः । बहुवर्षेभ्यः रक्षकसमूहः समुद्रीयस्वरक्षाबलस्य सारः अस्ति । १९८० तमे दशके अमेरिकादेशस्य अभिप्रायः आसीत् यत् सोवियत-पनडुब्बी-जापान-समुद्री-स्वयं-विरुद्धं पनडुब्बी-विरोधी-क्षमतां सुदृढां कर्तुं जापान-समुद्री-आत्म-रक्षा-बलस्य निर्माणं पश्चिम-प्रशान्त-सागरे स्वस्य "पनडुब्बी-विरोधी-खान-निष्कासन-दलस्य" रूपेण करणीयम् -रक्षाबलेन प्रत्येकं अनुरक्षणं प्रदातुं कोररूपेण हेलिकॉप्टरविरोधी पनडुब्बीविध्वंसकानाम् उपयोगः कृतः समूहः ८ आधुनिकविध्वंसकैः ८ वाहक-आधारितैः हेलिकॉप्टरैः च सुसज्जितः आसीत्, तस्मिन् समये पूर्व एशियायाः जलक्षेत्रेषु प्रसिद्धः "अष्ट-अष्ट-बेडा" अभवत् "८८ तमे बेडस्य" तुल्यकालिकरूपेण दुर्बलवायुरक्षाक्षमतायाः दोषान् दृष्ट्वा, चतुर्णां "किङ्ग् काङ्ग्" वर्गस्य एजिस् विध्वंसकानां क्रमिकरूपेण आज्ञापनेन सह, १९९० तमे दशके "८८ तमे बेडायाः" उन्नयनं "९० तमे" बेडायां कृतम् , अर्थात् प्रत्येकं अस्मिन् अनुरक्षणसमूहे १० विध्वंसकाः ९ जहाजाधारिताः हेलिकॉप्टराः च आसन् येषां आज्ञां "किङ्ग् काङ्ग" वर्गस्य एजिस् विध्वंसकेन आसीत् . वर्तमान समये समुद्रीय आत्मरक्षाबलस्य प्रत्येकं अनुरक्षणसमूहे एकः हेलिकॉप्टरवाहकः ("hyuuga" वर्गः अथवा "izumo" वर्गः), ५ सामान्य-उद्देश्यविध्वंसकः, द्वौ aegis विध्वंसकौ च सन्ति, ये प्रायः द्वयोः "अनुरक्षणयोः" इति अनुरक्षकाणां कृते १ हेलिकॉप्टरवाहकाः, १ एजिस् विध्वंसकाः २ सामान्यप्रयोजनविध्वंसकाः च सन्ति, येषां नाम "हेलिकॉप्टरविध्वंसकबेडा" अस्ति, तथा च मुख्यतया पनडुब्बीविरोधीयुद्धे संलग्नः अस्ति; विध्वंसकबेडा" "वायुरक्षाविध्वंसकबेडा" मुख्यतया समुद्राधारितक्षेपणास्त्रविरोधी वायुरक्षायाः च उत्तरदायी अस्ति ।
"गार्ड-बेडा" इत्यस्य अतिरिक्तं "आत्म-रक्षा-बेडा" इत्यत्र पुरातन-कालीन-सामान्य-उद्देश्य-विध्वंसकैः, क्षेपणास्त्र-फ्रीगेटैः च निर्मिताः पञ्च "स्थानीय-अनुरक्षण-दलाः" अपि सन्ति ये द्वितीय-रेखायां अवरोहिताः सन्ति, तथैव " sea sweeping team" यत् खानिषु खानिप्रतिकारेषु च केन्द्रितम् अस्ति। ".
रक्षामन्त्रालयस्य नूतनयोजनायाः अनुसारं समुद्रीयस्वरक्षाबलं "पृष्ठभूमिबेडायाः" (अस्थायीनाम) आज्ञानुसारं सर्वाणि भूपृष्ठीययुद्धपोतानि एकीकृत्य योकोसुका मुख्यालयरूपेण स्थापयति, तथा च त्रीणि "पृष्ठीययुद्धानि" पुनः विभज्यते groups" based on the performance of the ships. मूलतः, प्रत्येकस्य स्थानीयदलस्य अन्तर्गतं "क्षेपणास्त्रनौकाबेडाः" अपि रद्दाः कृताः सन्ति, तथा च "जलबेडानां" अन्तर्गतं नूतनेन "गस्त्य-चेतावनी-समूहेन" प्रतिस्थापिताः तदतिरिक्तं "जलबेडायाः" अन्यत् नवस्थापितं "उभययुद्धं खानिदलं" पूर्वस्य "समुद्रस्वीपिंगदलसमूहात्" प्रत्यक्षतया "आत्मरक्षाबेडायाः" अन्तर्गतं "समुद्रस्वीपिंगदलस्य" च स्थानीयस्य अन्तर्गतं विलीनं कर्तुं शक्यते दलाः। प्रतिवेदनानुसारं जापानस्य आत्मरक्षाबलस्य प्रवक्ता अवदत् यत्, "एतत् अस्माकं पृष्ठीयजहाजानां पूर्णतया पुनर्गठनम् अस्ति अपेक्षा अस्ति यत् २०२६ तमस्य वर्षस्य मार्चमासपर्यन्तं सर्वाणि पुनर्गठनयोजनानि सम्पन्नानि भविष्यन्ति।
अनुकूलनस्य विचारः बहुकालात् अस्ति
रक्षामन्त्रालयस्य अधिकारिणां मते त्रयः "जलयुद्धसमूहाः" स्थापनस्य उद्देश्यं "त्रयाणां मोर्चानां परिचालनात्मकानां आवश्यकतानां लचीलेन प्रतिक्रिया" अस्ति शान्तिकाले जापानं परितः स्थिताः आधाराः जलं च दीर्घकालीनकार्यक्रमैः सह निबद्धुं अपि अस्य उपयोगः कर्तुं शक्यते, तत्सह, मुख्यः "जलयुद्धसमूहः" प्रशिक्षणे केन्द्रीभवितुं शक्नोति इति अपि सुनिश्चितं कर्तुं शक्यते खानिषु उभयचरकार्यक्रमेषु च ध्यानं दातुं विद्यमानखनननिष्कासनपरिवहनजहाजेषु समावेशितम् अस्ति । रक्षामन्त्रालयेन दावितं यत् वर्तमानचतुर्णां अनुरक्षणबेडानां जलयुद्धसमूहानां त्रयाणां परिवर्तनेन प्रत्येकस्मिन् जलयुद्धसमूहे जहाजानां संख्या वर्धिता भविष्यति, येन सुनिश्चितं भवति यत् प्रत्येकस्मिन् जलयुद्धसमूहे प्रभावी परिभ्रमणार्थं, प्रशिक्षणार्थं, परिपालनाय च अधिकानि युद्धपोतानि सन्ति। "तदतिरिक्तं आपत्कालस्य सन्दर्भे त्रयः अपि जलयुद्धसमूहाः संकटस्य प्रतिक्रियायै एकत्रैव कार्यं कर्तुं शक्नुवन्ति" इति ।
"नेवी न्यूज" इति जालपुटे उल्लेखितम् यत् यदि विद्यमानाः चत्वारः अनुरक्षणसमूहाः त्रयः जलयुद्धसमूहाः परिणमिताः भवन्ति तर्हि एकः हेलिकॉप्टरवाहकः "अतिशयेन" भविष्यति सितम्बर्-मासस्य ३ दिनाङ्के यदा जापान-समुद्री-आत्म-रक्षा-बलस्य प्रमुखः सतोशी-सैटो-इत्येतत् "अतिरिक्त-हेलिकॉप्टरवाहक-पोते" सह कथं व्यवहारः कर्तव्यः इति पृष्टः तदा सः अवदत् यत् विमानवाहकं नवस्थापितैः "उभय-युद्ध-खानैः" सुसज्जितं भविष्यति " दल"। वर्तमान समये जापानस्य "समुद्रस्वीपिंग समूहः" मुख्यतया युद्धकमाण्डरूपेण कार्यं कर्तुं "ओसुमी" वर्गस्य उभयचरपरिवहनजहाजस्य उपरि निर्भरः अस्ति ।
ग्लोबल टाइम्स् इत्यस्य संवाददात्रेण साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् जापानस्य समुद्रीय आत्मरक्षाबलेन अन्तिमेषु वर्षेषु नूतनानां मुख्ययुद्धपोतानां सज्जीकरणं निरन्तरं कृतम् अस्ति, यत्र "माया" वर्गस्य एजिस् विध्वंसकं, "मोगामी" वर्गस्य मार्गदर्शितं क्षेपणास्त्रफ्रीगेटम् इत्यादयः सन्ति, and also introduced the us-made "tomahawk" cruise missiles , समुद्रीयस्वरक्षाबलस्य युद्धपोतेषु पनडुब्बीषु च नियोजितम्, परन्तु रक्षामन्त्रालयस्य मतं यत् वर्तमानसमुद्रीआत्मरक्षाबलस्य स्थापना शीतयुद्धकाले स्थापिता आसीत्, तथा च तस्य लक्ष्यस्य धमकीनां दिशा बहु परिवर्तिता अस्ति, विकेन्द्रीकृतनियोजनपद्धतिः च अधिकाधिकं कठिनतया निबद्धा अस्ति, अतः रक्षामन्त्रालयेन समुद्रीयस्वरक्षाबलस्य स्थापनायां निरन्तरं समायोजनं कृतम् अस्ति अन्तिमेषु वर्षेषु रक्षायोजनारूपरेखायां।
उदाहरणार्थं, रक्षामन्त्रालयेन २०१८ तमस्य वर्षस्य दिसम्बरमासे विमोचिते "रक्षायोजनारूपरेखायां" पुरातनसामान्यप्रयोजनविध्वंसकैः सुसज्जितानां पञ्चानां स्थानीयानुरक्षण-समुद्र-स्वीपर-समूहानां पूर्णतया द्वयोः "बहुकार्यात्मकसमूहयोः" एकीकरणं आवश्यकम् अस्ति पुरातनसामान्य-उद्देश्यविध्वंसकान् समाप्तं कुर्वन्ति पुरातन "असागिरी" वर्गस्य अनुरक्षणविध्वंसकाः च 22 "मोगामी" वर्गस्य बहुकार्यात्मकाः फ्रीगेट्-विमानाः स्थापिताः, येन तेषां अनुमतिः अस्ति केवलं द्वितीयपङ्क्तिकार्यक्रमं कर्तुं रक्षकाः गस्तीक्षेत्रेषु सुसज्जिताः भवन्ति तथा च रक्षकसमूहेन सह सहकार्यं कर्तुं क्षमता भवति, यत् वेषेण मुख्यपृष्ठीयजहाजानां संख्यां वर्धयति येषां उपयोगः अग्रपङ्क्तिकार्यक्रमेषु कर्तुं शक्यते
नवीनतमं समुद्रीयस्वरक्षाबलपुनर्गठनयोजना "रक्षायोजनारूपरेखा (२०२३-२०२७)" इत्यस्य दिसम्बर २०२२ संस्करणस्य आधारेण निर्मितवती अस्ति, यस्मिन् स्पष्टतया "विद्यमानस्य एस्कॉर्टबेडानां समुद्रीस्वीपरबेडानां च सुधारः 'पृष्ठीयबेडानां' रूपेण करणीयः" इति मूलबलं भविष्ये प्रवर्तमानाः गस्तीनौकाः, विध्वंसकाः, खानिक्षेपकाः च भविष्यन्ति” इति । भविष्ये जापान-समुद्री-आत्म-रक्षा-बलं "मुख्य-क्षेत्रीय-धमकीनां" विषये केन्द्रीक्रियते यद्यपि जलयुद्ध-समूहाः त्रयः एकस्मिन् समये न्यूनानि दिशः प्रतिक्रियां ददति इति भासते तथापि उपलब्धानां जहाजानां संख्या न्यूनतायाः स्थाने वस्तुतः वर्धिता अस्ति तस्मिन् एव काले समुद्रीय-आत्म-रक्षा-बलेन नूतनं "उभय-युद्ध-खान-दलम्" स्थापितं, यस्य अर्थः अस्ति यत् जापानस्य दीर्घदूरपर्यन्तं समुद्रीय-बल-प्रक्षेपण-क्षमतायां बहुधा सुधारः अभवत्, तस्य च अधिकानि आक्रामक-लक्षणानि सन्ति
बृहत्-स्तरीय-नौका-निर्माण-योजना क्षितिजे अस्ति
जापानस्य क्योडो न्यूज् इति पत्रिकायाः ​​चतुर्थे दिनाङ्के वित्तमन्त्रालयेन घोषिते २०२५ तमस्य वर्षस्य बजट-अनुरोधस्य कृते रक्षामन्त्रालयस्य बजट-अनुरोधः ५८७.४ अरब येन् (१०० येन् प्रायः ५ युआन्) इत्येव वर्धितः, ८.५०४५ खरब येन् यावत् अभवत् एतत् अपि प्रथमवारं जापानस्य रक्षाबजटं ८ खरब येन् अतिक्रान्तम् अस्ति, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।
"नेवी न्यूज" इति जालपुटे उल्लेखितम् यत् रक्षामन्त्रालयेन प्रस्तूयमाणानां प्रासंगिकबजटानां मध्ये सर्वाधिकं स्पष्टं त्रीणि नवीनं ४,८०० टन बहुउद्देशीयं फ्रीगेट् निर्मातुं ३१४ अरब येन व्ययस्य योजना अस्ति, ये ३,९०० टनभाराः सन्ति मोगामी" वर्गस्य फ्रीगेट् वर्तमानकाले सेवायां सन्ति। उन्नतमाडलं सशक्तैः युद्धक्षमताभिः सुसज्जितं भविष्यति, यत्र नवविकसिताः दीर्घदूरपर्यन्तं वायुरक्षाक्षेपणाः, उन्नताः प्रकारः १२ जहाजविरोधीक्षेपणाः, सशक्ताः पनडुब्बीविरोधी उपकरणाः च सन्ति प्रतिवेदनानुसारं जापानस्य एकवर्षे त्रीणि नूतनानि फ्रीगेट्-विमानानि निर्मातुं अनुरोधः “अति असामान्यः” अस्ति पूर्वं रक्षामन्त्रालयेन प्रतिवर्षं केवलं एकं वा द्वौ वा नूतनौ फ्रीगेटौ निर्मितौ
तस्मिन् एव काले रक्षामन्त्रालयेन एजिस्-प्रणाल्याः सुसज्जितयोः नूतनयोः जहाजयोः निर्माणस्य सज्जतायै ८०.८ अरब येन्-रूप्यकाणां अपि अनुरोधः कृतः । इदं नूतनं विध्वंसकं रद्दीकृतस्य स्थलाधारितस्य एजिस्-विरोधी-क्षेपणास्त्र-प्रणाल्याः विकल्पः अस्ति, अस्य दीर्घता १९० मीटर्, विस्तारः २५ मीटर्, १२,००० टन-मानकविस्थापनं च भविष्यति । तदनुपातेन जापानस्य अत्यन्तं उन्नतं मायावर्गस्य एजिस् विध्वंसकं वर्तमानकाले १७० मीटर् दीर्घं, २१ मीटर् विस्तृतं, ८,२०० टन मानकविस्थापनं च अस्ति जापानस्य समुद्रीयस्वरक्षाबलस्य वित्तवर्षे २०२७ वित्तवर्षे २०२८ वित्तवर्षे च सुपर विध्वंसकद्वयं प्राप्तुं शक्यते। तस्मिन् एव काले जापानीयानां रक्षामन्त्रालयस्य अपि "इजुमो" इत्यस्य विमानवाहकपोतसंशोधनं निरन्तरं सम्पन्नं कर्तुं प्रायः १.८ अर्ब येन्-रूप्यकाणां आवश्यकता वर्तते । प्रशान्तसागरे निवारणं सुदृढं कर्तुं जापानदेशेन "इजुमो"-वर्गस्य हेलिकॉप्टरवाहकद्वयं लघुविमानवाहकवाहनेषु परिवर्तितम् ।
दूरस्थद्वीपेषु - विशेषतः जापानस्य दक्षिणपश्चिमद्वीपेषु समुद्रीयपरिवहनक्षमतां सुदृढं कर्तुं रक्षामन्त्रालयः नूतनवित्तवर्षे मध्यमप्रमाणस्य परिवहनजहाजं, लघुपरिवहनजहाजं, चलसमर्थनजहाजं च क्रीत्वा नूतनं समुद्रं, भूमिं च स्थापयिष्यति तथा वायु संयुक्त "समुद्रपरिवहनबल"। तदतिरिक्तं रक्षामन्त्रालयेन प्रदत्तस्य बजट-अनुरोधस्य मध्ये भू-जहाजानां निगरानीय-गुप्तचर-संग्रहण-क्षमतासु सुधारं कर्तुं लघु-जहाज-आधारित-मानवरहित-विमानानाम् क्रयणं, पनडुब्बीषु स्थापितानां ऊर्ध्वाधर-प्रक्षेपण-प्रणालीनां, जहाज-आधारित-विमानानाम् विकासः च अन्तर्भवति उच्चशक्तियुक्तानि लेजर-प्रणाल्यानि अन्ये च नवीन-उपकरणाः ।
जापानस्य कार्यश्रृङ्खलायाः विषये ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् जापानदेशः सम्प्रति अमेरिकादेशस्य मौन-अनुमोदनेन स्वस्य आक्रामक-क्षमताम् सुदृढं कुर्वन् अस्ति, तथा च समुद्रीय-आत्म-रक्षा-बलं, यत् स्पष्टतया बहिर्मुखी आक्रामकं च अस्ति, तत् " बृहत्तमः लाभार्थी।" परन्तु जापानस्य सशस्त्रसेनानां सुदृढीकरणाय, सैन्यशक्तिः भवितुं च विविधाः कार्याणि क्षेत्रीय-वैश्विक-सुरक्षा-स्थितेः अपि दुर्गतिम् अकुर्वन् । ▲# गहरीअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया