समाचारं

पञ्च अमेरिकी, लैटिन-अमेरिका, भारत-प्रशांतदेशाः सैन्य-अनुरक्षण-जालस्य निर्माणं कुर्वन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य "nikkei asian review" इति पत्रिकायाः ​​चतुर्थे दिनाङ्के अस्य विषये परिचितानाम् उद्धृत्य ज्ञापितं यत् अमेरिकी रक्षाविभागः पञ्चसु भारत-प्रशांतदेशेषु सैन्य-रक्षणकेन्द्राणि स्थापयिष्यति: जापान, दक्षिणकोरिया, आस्ट्रेलिया, सिङ्गापुर, फिलिपिन्स च, सह... विश्वे प्रमुखयुद्धमञ्चानां निर्माणस्य अभिप्रायः repair network. ५ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् अमेरिकादेशस्य एतत् कदमः एकेन शिलाया पक्षिद्वयं मारयितुं शक्नोति न केवलं वर्तमानस्य अनुरक्षणस्य समर्थनस्य च कष्टानां समाधानं करोति, अपितु गठबन्धनानि सुदृढां करोति, सैन्यहस्तक्षेपस्य क्षमतां च वर्धयति एशिया-प्रशान्तसागरे प्रतिद्वन्द्वीनां दमनं च।
जापानी-माध्यम-रिपोर्ट्-अनुसारं पञ्चदश-सङ्घस्य नूतन-“क्षेत्रीय-समर्थन-रूपरेखा” (rsf)-इत्यनेन अमेरिकी-युद्ध-पोतानां, युद्ध-विमानानाम्, वाहनानां च परिपालनाय, मरम्मताय, परिष्काराय च स्वस्य कार्यक्षेत्रस्य समीपे विद्यमानानाम् औद्योगिक-क्षमतानां उपयोगः परिकल्पितः अस्ति तान् पुनः अमेरिकादेशं आनेतुं आवश्यकता वर्तते।
योजना अस्मिन् वर्षे जापान, दक्षिणकोरिया, आस्ट्रेलिया, सिङ्गापुर, फिलिपिन्सदेशेषु प्रायोगिकपरियोजनानां आरम्भं करिष्यति इति कथ्यते, ततः एतत् प्रतिरूपं आगामिवर्षे अमेरिकीयूरोपीयकमाण्डेन आच्छादितेषु नाटो-साझेदारदेशेषु दक्षिण-साझेदारैः आच्छादितेषु लैटिन-अमेरिका-देशे च विस्तारितं भविष्यति | अमेरिकादेशस्य । प्रतिवेदने अस्य विषये परिचितस्य व्यक्तिस्य उद्धृत्य उक्तं यत् पञ्चदशपक्षः अस्मिन् मासे अधिकविवरणानि घोषयिष्यति इति अपेक्षा अस्ति, परन्तु पञ्चदशपक्षस्य प्रवक्ता अवदत् यत् सम्प्रति कोऽपि वार्ता न प्रकाशिता, "अद्यापि वार्तायां वर्तते तेषु विषयेषु वयं टिप्पणीं न कुर्मः" इति ."
समाचारानुसारम् अस्मिन् वर्षे फरवरीमासे पञ्चदशकस्य परियोजनायाः नेता तथा अनुरक्षणसमर्थनस्य रक्षासहायकसचिवः लोमैन् अमेरिकी-नौसेनासंस्थायाः आयोजक-सम्मेलने अवदत् यत् सैन्य-रसद-व्यवस्था पारम्परिक-“निष्क्रिय”-वृत्त्या: a “proactive” stance , अर्थात् असफलतायाः पूर्वं समाधानं प्रदातव्यम् । लोहमैन् इत्यनेन उक्तं यत् विभिन्नेषु स्थानेषु मरम्मतकेन्द्राणि भवन्ति चेत् निवारकप्रभावः वर्धते। अस्मिन् वर्षे मार्चमासे लोहमैन् इत्यनेन आस्ट्रेलिया, जापान, फिलिपिन्स् च देशेषु प्रासंगिकविषयेषु चर्चां कर्तुं प्रतिनिधिमण्डलस्य नेतृत्वं कृतम् ।
सैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन ५ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे उक्तं यत् अमेरिकी रक्षाविभागस्य अस्य कदमस्य वास्तविकं उद्देश्यं अमेरिकीसैन्यस्य वैश्विकस्य कारणेन अत्यधिकदीर्घाः अग्रपङ्क्तिभिः उत्पद्यमानानां अनुरक्षण-समर्थन-कठिनतानां समाधानं भवति परिनियोजनम् । सः अवदत् यत् - "विशेषतः अन्तिमेषु वर्षेषु अमेरिकीसैन्यस्य कर्मचारिणां उपकरणानां च अतिभारः जातः, यस्य परिणामेण बहुधा दुर्घटनाः भवन्ति। समीपस्थं सैन्य-अनुरक्षणकेन्द्रं स्थापयित्वा स्थानीय-अनुरक्षण-क्षमतानां कृते दीर्घ-अग्रपङ्क्तौ उत्पद्यमानानां कष्टानां निवारणं कर्तुं शक्यते।
अन्यः सैन्यविशेषज्ञः अपि तस्मिन् एव दिने "ग्लोबल टाइम्स्" इति संवाददात्रे अवदत् यत् अस्याः योजनायाः कार्यान्वयनार्थं अमेरिकादेशस्य विचाराः स्पष्टाः सन्ति, एतत् न केवलं अनुरक्षणसमयं, अनुरक्षणव्ययञ्च न्यूनीकर्तुं शक्नोति, अपितु अमेरिकीसैन्यस्य युद्धप्रभावशीलतां शीघ्रं पुनः स्थापयितुं अपि साहाय्यं कर्तुं शक्नोति तस्मिन् एव काले भारत-प्रशांतक्षेत्रेषु केचन अनुरक्षणसुविधाः स्थानान्तरयिष्यति, भविष्ये एतानि अनुरक्षण-आधाराणि अमेरिकन-आधारेषु परिणतुं अपि सम्भावना वर्तते |.
समाचारानुसारं अमेरिकी रक्षाविभागस्य योजना "अमेरिकादेशः केवलं चीनस्य औद्योगिकशक्त्या सह स्पर्धां कर्तुं न शक्नोति" इति अवधारणायाः आधारेण उद्भूतम् अस्ति । गतवर्षस्य जुलैमासे अमेरिकीसैन्यवार्ताजालस्थले "युद्धक्षेत्रम्" अमेरिकीनौसेनायाः ब्रीफिंग् स्लाइड् प्रकाशितवती यत्र चीनदेशः विश्वस्य बृहत्तमः जहाजनिर्माणदेशः अस्ति, यस्य जहाजनिर्माणक्षमता संयुक्तराज्यसंस्थायाः अपेक्षया प्रायः २३२ गुणा अस्ति परन्तु वस्तुतः अमेरिकादेशः न केवलं चीनस्य औद्योगिकशक्त्या सह स्पर्धां कर्तुं गठबन्धनजालं निर्मातुम् इच्छति, अपितु सुरक्षाविषयेषु "चीनस्य निवारणक्षमतां वर्धयितुं भारत-प्रशांतक्षेत्रे गठबन्धनजालं निर्मातुम्" अपि आशास्ति अमेरिकीमाध्यमानां समाचारानुसारं ताइवानदेशस्य अमेरिकनसंस्थायाः ताइपेकार्यालयस्य निदेशकः गु लियान् चतुर्थे दिनाङ्के पत्रकारसम्मेलनं कृत्वा अवदत् यत् अस्मिन् गठबन्धनजाले अमेरिका-जापान-गठबन्धन-अमेरिका-जापान-आरओके-कैम्प-डेविड्-शिखरसम्मेलनम् अन्तर्भवति , अमेरिकी-जापान-फिलिपिन्स-शिखरसम्मेलनं, तथा च अमेरिकी-जापान-भारत-ऑस्ट्रेलिया " "चतुष्पक्षीयतन्त्रम्" (quad), "ऑस्ट्रेलिया-यूके-अमेरिका-अमेरिका-त्रिपक्षीयसुरक्षासाझेदारी" (aukus), इत्यादयः। एतेषां तन्त्राणां संचालनेन भारत-प्रशांत-देशे शान्तिं स्थिरतां च निर्वाहयितुम्, प्रमुख-सङ्घर्षान् निवारयितुं च साहाय्यं भविष्यति इति सः दावान् अकरोत् ।
"निक्केई एशियन रिव्यू" इत्यत्र उल्लेखितम् अस्ति यत् पञ्चसु भारत-प्रशांतदेशेषु यत्र अमेरिका-देशः अनुरक्षणकेन्द्राणि स्थापयितुं योजनां करोति, तेषु चत्वारः तस्य सन्धि-सहयोगिनः सन्ति यद्यपि सिङ्गापुर-देशः अमेरिका-देशस्य मित्रराष्ट्रं नास्ति तथापि तस्य दीर्घकालीनपरम्परा अस्ति यत् सः रोटेशन-आतिथ्यं करोति अमेरिकीसैनिकानाम् परिनियोजनम्। झाङ्ग जुन्शे इत्यनेन उक्तं यत् एतेषु देशेषु अमेरिकायाः ​​विजयः मूलतः अमेरिकायाः ​​वैश्विकरणनीत्याः सेवायै अस्ति, तस्मात् एशिया-प्रशांतदेशे सैन्यरूपेण हस्तक्षेपं कर्तुं तस्य क्षमता वर्धते, स्वविरोधिनां च दमनं कर्तुं एषा सम्भाव्यविरोधिनां दमनार्थं गुटं निर्मान्ति।
अमेरिकी-पञ्चकोणेन प्रचारितेन "rsf"-योजनया आनयितानां व्यापार-अवकाशानां स्वागतं जापान-दक्षिणकोरिया-इत्यादिभिः मित्रराष्ट्रैः अपि क्रियते । दक्षिणकोरियादेशस्य "चोसुन् इल्बो" इति प्रतिवेदनानुसारं तृतीये, द्वितीये, प्रथमः अमेरिकी-नौसेना-जहाजः अनुरक्षणाय, नवीनीकरणाय च हान्वा-समुद्री-जिओजे-अड्डे प्रविष्टवान् अमेरिकी नौसेनायाः कृते आधिकारिकतया एमआरओ (रक्षणं, मरम्मतं, मरम्मतं) व्यवसायं प्रारभमाणा प्रथमा कोरियादेशस्य जहाजनिर्माणकम्पनी हन्वहा मरीन् भवति । अमेरिकी-नौसेना-प्रौद्योगिकी-जालस्थले चतुर्थे दिनाङ्के ज्ञापितं यत् दक्षिणकोरिया-कम्पनी अमेरिकी-नौसेना-जहाजानां बन्दरगाहे प्रवेशं "ऐतिहासिक-क्षणम्" इति आह्वयत् । अस्मिन् समये परिपालितस्य अमेरिकी-नौसेनायाः सैन्यसमर्थन-जहाजस्य "वल्ली-शिर्रा" इत्यस्य विस्थापनं प्रायः ४०,००० टनम्, कुलदीर्घता २१० मीटर्, विस्तारः च ३२.२ मीटर् अस्ति
जापानदेशे अमेरिकीराजदूतः इमैनुएलः अस्मिन् वर्षे जनवरीमासे जापानदेशस्य योकोसुका नौसैनिकस्थानके अवदत् यत् पूर्व एशियायाः जलक्षेत्रेषु गस्तं कुर्वतां अमेरिकीनौसेनायाः युद्धपोतानां मरम्मतार्थं जापानीयानां शिपयार्डानाम् उपयोगस्य व्यवहार्यतायाः अध्ययनं अमेरिकादेशः जापानदेशश्च करिष्यति। इमैनुएलः अवदत् यत् एतेन कदमेन अमेरिकी-शिपयार्ड्-संस्थासु दबावः न्यूनीकरिष्यते ।
उपरि उल्लिखितः अनामिकः सैन्यविशेषज्ञः अवदत् यत् जापानदेशः दक्षिणकोरिया च विश्वस्य प्रमुखाः जहाजनिर्माणदेशाः इति नाम्ना जहाजनिर्माणं जहाजमरम्मतं च तेषां कृते लाभप्रदव्यापाराः सन्ति, अमेरिकादेशस्य कृते युद्धपोतानां मरम्मतं कृत्वा ते स्वस्य सामर्थ्यं सिद्ध्य स्वस्य बलं कर्तुं शक्नुवन्ति विश्वे परिचालनानि विक्रयन्ति। परन्तु अमेरिकादेशः केवलं एतेषां देशानाम् शिपयार्ड्, स्लिपवे इत्यादीनां उपकरणानां उपयोगं करोति युद्धपोतानां मूलघटकाः, प्रमुखप्रौद्योगिकीः च अन्ततः अमेरिकाद्वारा प्रदत्ताः सन्ति
झाङ्ग जुन्शे इत्यस्य मतं यत् एते अनुरक्षणस्थानानि युद्धकाले अमेरिकीसैन्यस्य युद्धाय पुनरागमनाय सुविधां दातुं शक्नुवन्ति, परन्तु ते स्वाभाविकतया अमेरिकीसैन्यविरोधिनां आक्रमणस्य लक्ष्यं भविष्यन्ति संयुक्तराज्यस्य टङ्कैः सह बद्धत्वस्य, युद्धकार्यक्रमेषु अमेरिकादेशस्य सेवायाः च सम्भाव्यपरिणामानां विषये प्रासंगिकदेशाः अवगताः भवेयुः ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया