समाचारं

सामरिकसाझेदारीस्थापनविषये चीनगणराज्यस्य साओ टोमे लोकतान्त्रिकगणराज्यस्य च संयुक्तवक्तव्यं (पूर्णपाठः)

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर ५

चीनगणराज्यस्य साओ टोमे लोकतान्त्रिकगणराज्यस्य च सामरिकसाझेदारीस्थापनविषये प्रिन्सिपे च संयुक्तवक्तव्यम्

चीनगणराज्यस्य राष्ट्रपतिः शी जिनपिङ्गस्य आमन्त्रणेन साओ टोमे प्रिन्सिपे च लोकतान्त्रिकगणराज्यस्य प्रधानमन्त्री पैट्रिस् ट्रोवाडा २०६८ तमस्य वर्षस्य सितम्बर् ४ तः ७ पर्यन्तं बीजिंग-नगरे आयोजिते चीन-आफ्रिका-सहकार्य-मञ्चस्य बीजिंग-शिखर-सम्मेलने भागं गृहीतवान् । २०२४ तमे वर्षे चीनजनगणराज्येन सह आधिकारिकभ्रमणार्थं भाषितवान् ।

भ्रमणकाले चीनगणराज्यस्य राज्यपरिषदः प्रधानमन्त्री ली किआङ्गः प्रधानमन्त्रिणा ट्रोवाडा इत्यनेन सह वार्ताम् अकरोत् । मैत्री, निष्कपटता, परस्परविश्वासस्य च वातावरणे द्वयोः पक्षयोः द्विपक्षीयसम्बन्धेषु, साधारणचिन्तानां अन्तर्राष्ट्रीयक्षेत्रीयविषयेषु च गहनविचारानाम् आदानप्रदानं कृत्वा व्यापकसहमतिः प्राप्ता चीन-साओ-टोमे-प्रिन्सिपे-देशयोः मैत्रीपूर्णसहकार्यं गभीरं कर्तुं उद्दिश्य अनेकेषु सम्झौतदस्तावेजेषु अपि द्वयोः देशयोः हस्ताक्षरं कृतम् ।

1. उभौ पक्षौ सहमतौ यत् चीन-साओ-टोमे-प्रिन्सिपे-सम्बन्धानां तीव्रविकासः अन्तिमेषु वर्षेषु मैत्रीपूर्णसहजीवनस्य, परस्परसम्मानस्य, लघु-लघु-देशानां मध्ये परस्परं लाभप्रद-सहकार्यस्य च उदाहरणं स्थापितवान् |. राजनैतिकपरस्परविश्वासं अधिकं वर्धयितुं, विभिन्नक्षेत्रेषु सहकार्यं प्रवर्धयितुं पक्षद्वयेन स्वसम्बन्धान् सामरिकसाझेदारीरूपेण उन्नयनं करिष्यामि इति घोषितम्।

2. परस्परं मूलहितं प्रमुखचिन्ता च सम्बद्धेषु विषयेषु पक्षद्वयं परस्परं दृढतया समर्थनं करिष्यति। चीनदेशः साओ टोमे-प्रिन्सिपे-योः स्वतन्त्रस्य विकासमार्गस्य चयनस्य प्रशंसा करोति, समर्थनं च करोति यत् तस्य राष्ट्रियस्थितेः अनुकूलं भवति, विकासाय पुनर्जीवनार्थं च तस्य प्रयत्नाः च। साओ टोमे, प्रिन्सिपे च एकचीनसिद्धान्ते स्वस्य दृढप्रतिबद्धतां पुनः उक्तवन्तौ, विश्वे केवलम् एकः चीनदेशः अस्ति, ताइवानदेशः चीनस्य क्षेत्रस्य अविच्छिन्नः भागः अस्ति, चीनगणराज्यस्य सर्वकारः च एकमात्रं कानूनीसर्वकारं प्रतिनिधित्वं करोति इति विश्वासं कृतवन्तौ the whole of china.इदं "ताइवान-स्वतन्त्रतायाः" किमपि प्रकारस्य दृढतया विरोधं करोति तथा च चीनस्य आन्तरिककार्येषु बाह्यशक्तयः हस्तक्षेपं कुर्वन्ति, ताइवान-देशेन सह किमपि रूपेण आधिकारिक-आदान-प्रदानं न करिष्यन्ति इति पुनः वदन्ति, चीन-सर्वकारेण कृतानां सर्वेषां प्रयत्नानाम् दृढतया समर्थनं कुर्वन्ति च राष्ट्रीयपुनर्मिलनं प्राप्तुं। साओ टोमे, प्रिन्सिपे च हाङ्गकाङ्ग-सम्बद्धेषु, झिन्जियाङ्ग-सम्बद्धेषु, तिब्बत-सम्बद्धेषु, समुद्री-सम्बद्धेषु अन्येषु विषयेषु चीनस्य स्थितिं प्रति पुनः समर्थनं कृतवन्तौ |.