समाचारं

हान झेङ्गः ९ तमस्य पूर्वीय-आर्थिक-मञ्चस्य पूर्णसत्रे उपस्थितः भूत्वा भाषणं कृतवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के अपराह्णे रूसस्य व्लादिवोस्तोक्-नगरे ९ तमे पूर्वीय-आर्थिक-मञ्चस्य पूर्णसत्रं आयोजितम् । चीनस्य उपराष्ट्रपतिः हान झेङ्गः उपस्थितः भूत्वा "समृद्धिं विकासं च प्रवर्धयितुं एकतां सहकार्यं च गहनं करणं" इति शीर्षकेण भाषणं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू वेइबिङ्ग् इत्यनेन कृतम्

सिन्हुआ न्यूज एजेन्सी, व्लादिवोस्तोक्, ५ सितम्बर (रिपोर्टरः सन डिङ्गः चेन् चाङ्गः च) ९ तमस्य पूर्वीय-आर्थिक-मञ्चस्य पूर्णसत्रं ५ सितम्बर्-मासस्य अपराह्णे रूसस्य व्लादिवोस्तोक्-नगरे आयोजितम्। चीनस्य उपराष्ट्रपतिः हान झेङ्गः उपस्थितः भूत्वा "समृद्धिं विकासं च प्रवर्धयितुं एकतां सहकार्यं च गहनं करणं" इति शीर्षकेण भाषणं कृतवान् । रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन्, मलेशियादेशस्य प्रधानमन्त्री अनवरः च समागमे उपस्थितौ भूत्वा भाषणं दत्तवन्तौ।

हान झेङ्ग् इत्यनेन दर्शितं यत् वर्तमानकाले विश्वस्य शताब्दपुराणाः परिवर्तनाः त्वरिताः सन्ति तथा च अन्तर्राष्ट्रीयस्थितिः अराजकतायाः सह सम्बद्धा अस्ति, परन्तु शान्तिस्य, विकासस्य, सहकार्यस्य, विजय-विजयस्य च सामान्यप्रवृत्तिः अनिवारणीया अस्ति। राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन मानवजातेः वैश्विकविकासपरिकल्पनानां, वैश्विकसुरक्षापरिकल्पनानां, वैश्विकसभ्यतापरिकल्पनानां च साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणस्य प्रमुखा अवधारणा प्रस्ताविता, वैश्विकशासनस्य "चीनस्य समाधानस्य" योगदानं कृत्वा, अन्तर्राष्ट्रीयसमुदाये आत्मविश्वासं प्रेरणाञ्च प्रविष्टुं च आव्हानानां संयुक्तरूपेण प्रतिक्रियां दातुं साधारणविकासं प्राप्तुं च। चीनदेशः क्षेत्रीयदेशैः सह एकतां सहकार्यं च गभीरं कर्तुं तथा च क्षेत्रे शान्तिं, स्थिरतां, समृद्धिं, विकासं च संयुक्तरूपेण प्रवर्धयितुं इच्छुकः अस्ति।

हान झेङ्ग् इत्यनेन पूर्वोत्तर एशियायां सहकार्यं गभीरं कर्तुं त्रीणि सुझावानि प्रदत्तानि। प्रथमं मुक्ततां समावेशीत्वं च धारयितुं। चीनदेशः दृढतया परस्परं लाभप्रदं विजय-विजय-रणनीतिं च अनुसरति, मुक्तविश्व-अर्थव्यवस्थायाः निर्माणं प्रवर्धयति, संरक्षणवादस्य, "वियुग्मनस्य, विच्छेदनस्य च" विरोधं करोति, एकपक्षीयप्रतिबन्धानां अधिकतमदबावस्य च विरोधं करोति चीनदेशः क्षेत्रे अन्यैः देशैः सह एकतां सुदृढं कर्तुं, मुक्ततायाः, निष्पक्षतायाः, परस्परसम्मानस्य च पालनम्, संयुक्तसहकार्यं विकासं च अन्वेष्टुं इच्छति। द्वितीयं परस्परं लाभप्रदं सहकार्यं गभीरं कर्तुं। पूर्वोत्तर एशियायाः देशाः सक्रियरूपेण हितानाम् अधिकानि अभिसरणबिन्दून् अन्वेष्टव्याः, उत्पादनस्य आपूर्तिशृङ्खलानां च स्थिरतां सुचारुतां च संयुक्तरूपेण निर्वाहयितुम्, कृत्रिमबुद्धिः, डिजिटल अर्थव्यवस्था, हरित अर्थव्यवस्था इत्यादिषु क्षेत्रेषु सहकार्यं सुदृढं कुर्वन्तु, येन साधारणविकासः प्रवर्तते। तृतीयः सुरक्षाविकासस्य समन्वयः । चीनदेशः विश्वशान्तिस्य दृढः रक्षकः वैश्विकविकासस्य प्रवर्तकः च अस्ति, वर्चस्ववादस्य, सत्ताराजनीतेः च, शीतयुद्धस्य मानसिकतायाः, अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपस्य, द्विगुणमानस्य च सर्वेषां रूपेषु दृढतया विरोधं करोति