समाचारं

चीनीपरिवारस्य सदस्यानां सशक्तसमुदायस्य निर्माणम्|हिमेन आच्छादितः पठारः नूतनं रूपं गृह्णाति: मध्यविद्यालयस्य दशवर्षम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्राचार्यः लिआङ्ग ज़िन् तृतीयवारं तिब्बतस्य कृते सहायताकालस्य विस्तारार्थं आवेदनं कृतवान् ल्हासानगरस्य बीजिंगप्रयोगात्मकमध्यविद्यालये एतत् तस्य सप्तमवर्षम् अस्ति। तस्मिन् एव काले मध्यविद्यालयस्य १० वर्षाणि अपि आचरितानि ।

दशवर्षपूर्वम् अयं विद्यालयः अज्ञातः आसीत् । अद्यत्वे विद्यालयस्य स्नातकनामाङ्कनस्य दरः २०१४ तमे वर्षे ४०% तः अस्मिन् वर्षे ९७% यावत् वर्धितः, स्नातकस्य पुनरावृत्तेः दरः १०% तः न्यूनात् ८१% यावत् वर्धितः अस्ति, विद्यालयस्य केचन परिचालनस्थितयः बीजिंगस्य प्रतिष्ठितविद्यालयानाम् स्तरं प्राप्तवन्तः .

अस्य मध्यविद्यालयस्य परिवर्तनं कथं सम्पन्नम् ?

"एकः गडबडः" इत्यस्मात् आरभ्य स्वप्रबन्धनपर्यन्तं

बसन्दजी २० वर्षाणि यावत् शिक्षकः अस्ति। प्रथमानि १० वर्षाणि ल्हासा-नगरस्य बीजिंग-प्रयोगात्मकमध्यविद्यालयस्य पूर्ववर्ती ल्हासा-द्वितीय-वरिष्ठ-उच्चविद्यालये व्यतीतानि, यत् जनानां मुखस्य "द्वितीय-उच्चविद्यालयः" इति अपि ज्ञायते विद्यालयस्य स्थितिः दुर्बलः अस्ति, छात्राणां प्रदर्शनं च दुर्बलम् अस्ति।

२०१४ तमस्य वर्षस्य अगस्तमासे "लाओर् उच्चविद्यालयः" ल्हासा बीजिंग प्रयोगात्मकमध्यविद्यालये परिणतः, यत् बीजिंग-नगरस्य साहाय्येन निर्मितम् । अस्मिन् वर्षे बीजिंग-नगरेण तिब्बत-देशस्य कृते “समूह-आधारित” शिक्षा-सहायता-प्रतिरूपस्य आरम्भः कृतः ।

तिब्बतस्य सहायकः शैक्षिकप्रतिभारूपेण लिआङ्ग ज़िन् २०१८ तमे वर्षे नैतिकशिक्षायाः उपप्रधानाध्यापकरूपेण ल्हासा बीजिंगप्रयोगात्मकमध्यविद्यालये आगतः ।

यदा सः प्रथमवारं विद्यालयम् आगतः तदा छात्राणां परिश्रमेण, शिक्षणस्य उत्सुकता च सः अतीव प्रभावितः अभवत् "परिसरस्य मध्ये बहवः बालकाः हस्ते पुस्तकानि गृहीत्वा पठन्ति। एषः दृश्यः दुर्लभः अस्ति परन्तु सः अपि अवाप्तवान् यत् अद्यापि सन्ति हार्डवेयरतः प्रबन्धनपर्यन्तं बहवः समस्याः।

तस्मिन् समये एतावता विशाले विद्यालये छात्रसङ्घः नासीत् यतोहि बहवः शिक्षकाः छात्राः स्वस्य प्रबन्धनं कर्तुं न शक्नुवन्ति इति मन्यन्ते स्म । एकः शिक्षकः मन्यते स्म यत् छात्राणां सर्वदा निकटतया निरीक्षणं करणीयम्, यथा ते किञ्चित् अपि आरामं कुर्वन्ति, ते "शिथिलवालुकाखण्डः" भविष्यन्ति । परन्तु लिआङ्ग शीन् इत्यस्य मतं यत् “छात्राणां क्षमतानां संवर्धनं आवश्यकम्” इति ।

चित्रे ल्हासा बीजिंग प्रयोगात्मकमध्यविद्यालयस्य छात्रैः डिजाइनं कृतं परिसरस्य शुभंकरं "niu xiaote" तथा "little beijing antelope" इति दृश्यते । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता शु जिंग

तस्य आग्रहेण विद्यालये छात्रसङ्घः आसीत् । छात्राः स्वतन्त्रतया परिसरदूरदर्शनकार्यक्रमानाम् डिजाइनं कुर्वन्ति, अभिलेखनं च कुर्वन्ति, वार्षिकपरिसरकलामहोत्सवस्य अधिकांशं कार्यं, कार्यक्रमात् आरभ्य मञ्चप्रस्तुतिपर्यन्तं, छात्रैः "निर्वाहितम्" भवति लिआङ्ग ज़िन् स्मरणं करोति यत् सामान्यतया लज्जालुः छात्रः परिसरे शीर्षदशगायकप्रतियोगितायाः मञ्चे स्थित्वा मुखं उद्घाट्य प्रेक्षकाणां गरजन् तालीवादनं प्राप्तवान्

लिआङ्ग ज़िन् यत् कर्तुम् इच्छति तत् छात्राणां कृते अधिकानि एतादृशानि मञ्चानि प्रदातव्यानि येन ते प्रकाशयितुं अवसरान् प्राप्नुवन्ति।

उपदेशशिक्षणात् "झिदा शिक्षा"पर्यन्तम्।

विगत 10 वर्षेषु कुल 299 शैक्षिकप्रतिभाः बीजिंगतः हिमयुक्तपठारं प्रति बैच-रूपेण त्वरितम् अभवन्; तिब्बत।

लिआङ्ग ज़िन् इत्यस्य मतं यत् उपदेशशिक्षणसंकल्पना विद्यालयानां विकासं प्रतिबन्धितवान् अस्ति । अस्य कृते तिब्बतस्य शिक्षासहायताकार्यदलेन “शैक्षिकसंकल्पनानां अद्यतनीकरणं, अभिप्रायविकासवर्धनं, क्षेत्रे प्रथमश्रेणीविद्यालयनिर्माणं च” इति विद्यालयसञ्चालनस्य लक्ष्यं प्रस्तावितं अस्ति अन्तिमेषु वर्षेषु विद्यालयेन "झिदा शिक्षा" प्रतिरूपस्य प्रबलतया प्रचारः कृतः, छात्राणां शिक्षणक्षमतायाः संवर्धनं च केन्द्रितम् अस्ति ।

तृतीयश्रेणीयाः भौतिकशास्त्रस्य अध्यापिका वाङ्ग डोङ्गमेई गतवर्षस्य अगस्तमासे विद्यालये आगता यत् छात्राणां शिक्षणस्य रुचिः उत्तेजितुं सा विशेषतया "रोचकभौतिकशास्त्रम्" इति वर्गं उद्घाटितवती, छात्राणां नेतृत्वं च "प्रौद्योगिकीयुक्तानि लघुनिर्माणानि" कर्तुं कृतवती तथा च भौतिकशास्त्रस्य प्रयोगाः कुर्वन्ति। तेषां रुचिना प्रेरिताः त्रयाणां कक्षासु छात्राणां भौतिकशास्त्रस्य स्कोरः ग्रेड्-मध्ये सर्वोत्तमेषु अन्यतमः आसीत् ।

बसन्दजी इत्यनेन अवलोकितं यत् अन्तिमेषु वर्षेषु शैक्षिकमेलनस्य अवसराः वर्धन्ते । "प्रतिवर्षं शिक्षकाः 'बहिः गत्वा' मुख्यभूमिदेशे शिक्षणप्रक्रियाम् अवलोकयितुं शक्नुवन्ति; तत्सह, ते मुख्यभूमितः विशेषज्ञान् अपि 'आमन्त्रयितुं' शक्नुवन्ति यत् ते स्थानीयशिक्षकाणां कक्षाः श्रोतुं, अत्याधुनिकशिक्षाव्याख्यानानि च कर्तुं शक्नुवन्ति।

लिआङ्ग ज़िन् इत्यनेन उक्तं यत् विद्यालयेन स्थानीयानां शिक्षणक्षमतासु सुधारं कर्तुं तिब्बतीसहायताशिक्षकाणां "एकैकं", "एकं बहुभ्यः" "बहुभ्यः बहुभ्यः" इति रूपेषु २३१ स्थानीयशिक्षकाणां ४६ दलानाञ्च सहायता कृता अस्ति शिक्षकाः।

वाङ्ग डोङ्गमेई तस्याः शिक्षुः च परस्परं कक्षां शृण्वन् मूल्याङ्कनं च कुर्वन्तौ एकत्र वर्धितौ । गतवर्षस्य सितम्बरमासे वाङ्ग डोङ्गमेई इत्यस्य प्रशिक्षुः ल्हासा-नगरेण आयोजिते प्रतियोगिता-वर्गे भागं ग्रहीतुं गच्छति स्म, ततः गुरुः शिक्षुः च मिलित्वा कक्षां सज्जीकृतवन्तौ "सः कठिनं अध्ययनं कृतवान् यदा अहं पाठं शृण्वन् मूल्याङ्कनं च करोमि स्म। तस्य परिश्रमः फलं दत्तवान्, अन्ततः सः प्रतियोगितायां प्रथमं पुरस्कारं प्राप्तवान्" इति वाङ्ग डोङ्गमेई अवदत्।

गहनप्रयत्नानाम् कारणेन विद्यालयस्य शिक्षणप्रदर्शनं नवीनं ऊर्ध्वतां प्राप्तवान् अस्ति २०२३ तमे वर्षे महाविद्यालयप्रवेशपरीक्षायाः उत्तीर्णतायाः दरः ७९% अस्ति, उच्चविद्यालयप्रवेशपरीक्षायाः औसतं स्कोरः तस्मात् ४३ अंकाः अधिकः अस्ति २०२२ वर्गस्य ।

ज्ञानान्तरणात् सांस्कृतिकसमायोजनपर्यन्तं

विगतदशवर्षेषु तिब्बतस्य सहायार्थं प्रतिभानां शिक्षणस्य “समूहशैल्याः” कार्यस्य फलप्रदं परिणामः अभवत् ।

तथ्याङ्कानि दर्शयन्ति यत् तिब्बतदेशे प्रतिलक्षं जनानां विश्वविद्यालयशिक्षां प्राप्तानां जनानां संख्या २०१० तमे वर्षे ५,५०७ तः २०२० तमे वर्षे ११,०१९ यावत् वर्धिता, नवसंयोजितश्रमबलस्य प्रतिव्यक्तिशिक्षणवर्षस्य औसतसंख्या १३.१ वर्षाणि यावत् वर्धिता

तस्मिन् एव काले सांस्कृतिकसमायोजनस्य परिणामाः सर्वत्र सन्ति, ल्हासा बीजिंग प्रयोगात्मकमध्यविद्यालयः च अस्य प्रतिरूपेषु अन्यतमः अस्ति ।

अनेके छात्राः "मेघे एकत्र शिक्षितुं" "शब्दान् सम्मुखे इव दृष्ट्वा" अपि च अनियमित-अध्ययनस्य माध्यमेन बीजिंग-तिब्बत-देशयोः शिक्षकानां छात्राणां च पत्राचार-आदान-प्रदानस्य माध्यमेन स्वस्य क्षितिजस्य विस्तारं कुर्वन्ति, स्वप्नान् लघुकरणं च कुर्वन्ति भ्रमणं करोति।

द्वितीयवर्षस्य उच्चविद्यालयस्य छात्रः किउजोङ्गः स्वस्य अध्ययनप्रक्रियाम् काव्यभाषायां अभिलेखितवान् यत् "प्रातःकाले राष्ट्रियध्वजरक्षकः प्रबलपदैः चाङ्ग'आन्-वीथिं पारितवान् । बडालिंग्-महाप्राचीरं आरोह्य, नगरस्य भित्तिस्य राजसीरूपम्" इति मम हृदये गौरवं प्रेरितवान् यदा अहं परमसौहार्दशालाम् उपरि पश्यन्, , अहं तस्य शतशः वर्षाणां विपर्ययान् अवगच्छामि।”

जूनमासे राष्ट्रियप्रदर्शनकलाकेन्द्रस्य मञ्चे उच्चविद्यालयस्य द्वितीयवर्गस्य छात्रः गासोङ्ग दानबा लोकनृत्यस्य "यारोङ्गबङ्गगीत" इति प्रदर्शने भागं गृहीतवान् तस्य दृष्टौ राष्ट्रैकतायाः गहनभावना अस्मिन् क्षणे मूर्तरूपं प्राप्तवती ।

हृदयानां मिश्रणे स्वप्नबीजानि शान्ततया प्ररोहन्ति।

बीजिंगनगरे स्वस्य "पेन पाल" इत्यनेन सह मिलित्वा द्वितीयवर्षस्य कनिष्ठ उच्चविद्यालयस्य छात्रः रिग्जिन् डोल्मा इत्यनेन उक्तं यत् चीनदेशस्य इतिहासः पञ्चसहस्रवर्षेभ्यः अस्ति, यद्यपि सः युगपर्यन्तं स्थापितः अस्ति तथापि सदैव अष्टौ युवानः सन्ति विकासक्षमतायुक्तेषु हृदयेषु पर्वतद्रोणीः, दृष्टौ च पर्वताः, नद्यः च भवेयुः।

यथा बसन्दजी इत्यनेन उक्तं यत् "ल्हासा बीजिंग प्रयोगात्मक उच्चविद्यालयेन ल्हासा-बीजिंग-योः मध्ये समयस्य स्थानस्य च दूरी न्यूनीकृता, संस्कृतिः भावनाः च मिश्रिताः, चीनीयराष्ट्रस्य समुदायस्य चेतनाः प्रदर्शिताः, असंख्यछात्राणां स्वप्नाः च साधिताः। "(सम्वादकाः शु जिंग्, चेन् यन्जे) २.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया