समाचारं

मस्कस्य चीनीय-अचल-सम्पत्त्याः "तलं क्रयणम्" असत्यम् इति, टेस्ला-इत्यस्य प्रतिक्रिया "नकली-वार्ता" इति कथयति ।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के मस्कस्य बीजिंगनगरे गृहं क्रेतुं वार्ता प्रसारिता आसीत् ।
सार्वजनिकसूचनाः दर्शयति यत् नम्बर 8, xiaoyun road, beijing, "manhe·beijing" इति नाम्ना अपि प्रसिद्धम् अस्ति एषा परियोजना hopson development and adrian zecha द्वारा निर्मितवती अस्ति सम्पत्तिप्रकाराः 514.8 वर्गमीटर् तः 1040 वर्गमीटर् पर्यन्तं सन्ति, मुख्यतया पञ्च- bedroom and उपर्युक्तप्रकारस्य यूनिट्-मध्ये आकाश-आङ्गणस्य मूल्यं ५००,००० युआन्/वर्गमीटर् यावत् अधिकं भवति ।
किं मस्कः वास्तवमेव बीजिंगनगरे गृहं क्रीतवन् आसीत् ? टेस्ला चीनव्यापारसमाचारपत्रस्य प्रतिक्रियारूपेण अवदत् यत् - "नकलीवार्ता" इति ।
८ क्रमाङ्कस्य जिओयुन् रोड् परियोजनायाः विक्रयणस्य उत्तरदायी मध्यस्थः अपि अवदत् यत् उपर्युक्ता वार्ता असत्यम् अस्ति स्काई कोर्टयार्डस्य हाले व्यवहारस्य अभिलेखः एकेन धनिकेन हेनान् पुरुषेण स्वस्य कम्पनीयाः नामधेयेन क्रीतवान्, न तु मस्कः इति अफवाः ।
अन्यः मध्यस्थः यः बीजिंगनगरे उच्चस्तरीयविलासितागृहविक्रये विशेषज्ञः अस्ति सः अवदत् यत् यदि एतत् वास्तवमेव क्रीतम् तर्हि निश्चितरूपेण गोपनीयतासम्झौता भविष्यति तथा च एतत् एवं न घोषितं भविष्यति उपर्युक्ता वार्ता सत्या नास्ति, तथा च कम्पनीयाः विक्रयनियन्त्रणसूचौ तत्सम्बद्धं व्यवहारं न दृश्यते ।
८ क्रमाङ्कः जिओयुन् रोड्, यः अस्मिन् समये अफवाहेषु सम्मिलितः अस्ति, सः मूलतः "कैन्टोनीस् रियल एस्टेट् कम्पनी" हॉप्सन डेवलपमेण्ट् इत्यनेन निर्मितः आसीत् pre-sale certificate and the pre-sale price ८०,००० तः १२०,००० युआन्/वर्गमीटर् यावत् तस्मिन् वर्षे बीजिंग-नगरस्य चतुर्थ-रिंग-मार्गस्य परितः आवासीयसम्पत्त्याः औसतविक्रयमूल्यं केवलं १२,००० युआन्/वर्गमीटर् आसीत्
अति-उच्चमूल्येन शीर्ष-अन्त-विलासिता-गृहाणि तस्मिन् समये हॉप्सन-विकासाय पर्याप्तं प्रदर्शनं आनयन्ति स्म, बीजिंग-क्षेत्रे मुख्य-विक्रय-योगदानं च अभवन् परन्तु पश्चात् परियोजनायाः बाह्यविक्रयस्य गतिः मन्दतां प्राप्तवती यदा हॉप्सनविकासस्य उत्तराधिकारी झू जुएरोङ्गः कार्यभारं न स्वीकृतवान् तदा एव अस्य नामकरणं मान्हे बीजिंग इति कृत्वा पुनः प्रारब्धम्, तस्य पित्रा सह संयुक्तरूपेण निर्मितम् अमन होटल।
मानहे बीजिंगस्य बाह्यविक्रयमूल्यं अपि न्यूनं नास्ति ४० कोटि युआन् अधिकं, यस्य क्षेत्रफलं प्रायः १,००० वर्गमीटर् अस्ति ।
उपर्युक्तः विलासितागृहस्य एजेण्टः पत्रकारैः अवदत् यत् अस्याः परियोजनायाः कुलम् ९ भवनानि सन्ति, येषु भवनं १ विकासकस्य स्वामित्वं वर्तते, भवनं ३, ५, ६, ७ च सामान्यतया न .8 xiaoyun road भवनानि 8, 9, भवनं 10 च सामान्यतया manhe beijing इति उच्यते । ते सर्वे एकः एव समुदायः, अन्तरं यत् सम्पत्तिप्रबन्धनकम्पनयः भिन्नाः सन्ति।
उपरि उल्लिखितः मध्यस्थः अवदत् यत् वायुप्राङ्गणे गृहाणि द्रष्टुं पूंजीसत्यापनस्य सीमा ५ कोटिभ्यः अधिका अस्ति, आवासस्य मूल्यं च ४५ कोटिभ्यः अधिकं भवति विशेषतः "एकः ग्राहकः, एकः मूल्यः" इति "एतादृशस्य बृहत्-टिकट-गृहस्य कृते ग्राहकस्य भुक्ति-विधिना निर्भरं भवति। प्रत्येकस्य गृहस्य कृते भवान् विकासकेन सह भुक्ति-योजनां वार्तालापं कर्तुं शक्नोति। एतत् पूर्णतया वा किस्त-रूपेण वा दातुं शक्यते। व्यवहारस्य मूल्यं कियत्कालं यावत् भवति इति निर्भरं भवति गृहस्य दानाय गृह्णीयात्” इति ।
"मन्हे अपि कालः १० गृहाणि मुक्तवान्, परन्तु एते गृहाणि पट्टे सह आगच्छन्ति। ते पूर्वं प्रशासनिकाः अपार्टमेण्टाः आसन्, पट्टे अवधिः च २०२६ तमस्य वर्षस्य अन्त्यपर्यन्तं अस्ति, उपर्युक्तः मध्यस्थः अवदत् यत् एतेभ्यः १० गृहेभ्यः अतिरिक्तं अद्यापि परियोजना अस्ति ५२० वर्गमीटर् ९०० वर्गमीटर् नूतनगृहाणि, परन्तु संख्या महती नास्ति, कुलम् अपि कतिपयानि आकाशप्राङ्गणानि सन्ति ।
यद्यपि मस्कस्य गृहक्रयणस्य वार्ता असत्यं वर्तते तथापि उपर्युक्तस्य विलासिता-अचल-सम्पत्त्याः एजेण्टस्य मते यद्यपि समग्र-सम्पत्त्याः विपण्यं अस्मिन् क्षणे उत्तमम् नास्ति तथापि बीजिंग-नगरस्य विलासिता-गृहेषु व्यवहारस्य परिमाणं दुष्टं नास्ति hand housing situation, no.
हॉप्सन चुआङ्गझानस्य प्रदर्शनात् न्याय्यं चेत्, वर्षस्य प्रथमार्धे समूहस्य विक्रयः ८.८५ अरब युआन् आसीत्, यत् विक्रय-उत्पाद-संरचनायाः प्रभावेण वर्षे वर्षे ४४.९% न्यूनता अभवत् मीटर्, वर्षे वर्षे २४% न्यूनता । तेषु बीजिंग-नगरे, तियानजिन्-नगरे च १६ परियोजनानि विक्रयणार्थं सन्ति, यत्र मान्हे-बीजिंग-नगरे, हेशेङ्ग-म्युन्-इत्येतयोः विक्रयस्य मुख्याः स्रोताः सन्ति ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया