समाचारं

"क्लोज्" ए-शेयर्स् संकुचिताः पुनः उच्छ्रिताः च, अचलसम्पत्क्षेत्रं सुदृढं जातम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः ५ सितम्बर्-दिनाङ्के मिश्रित-लाभ-हानि-सहिताः उद्घाटिताः । प्रारम्भिकव्यापारे नगरद्वयं आघातेन बन्दं जातम्, व्यक्तिगत-स्टॉक्-मध्ये सामान्य-उच्च-प्रवृत्तिः दृश्यते स्म । अपराह्णे संकीर्णपरिधिमध्ये द्वयोः नगरयोः उतार-चढावः अभवत्, विलम्बेन व्यापारे च वृद्धिः अभवत्, यत्र त्रयः प्रमुखाः स्टॉकसूचकाङ्काः किञ्चित् अधिकं बन्दाः अभवन्
बाजारस्य दृष्ट्या डिजिटलमुद्रा, सीमापारं भुक्तिः, कृत्रिमबुद्धिः, औषधव्यापारः, प्रकाशविद्युत्, वाणिज्यिकवायुक्षेत्रे विषयाः सक्रियाः सन्ति, तथा च अचलसम्पत्क्षेत्रं सशक्तं भवति, चीनजहाजनिर्माणउद्योगः जीपीयू च सूचकाङ्काः पश्चात्तापं कृतवन्तः, अङ्गारः च तैलक्षेत्रेषु अस्य क्षयस्य नेतृत्वं कृतम् अस्ति ।
समापनसमये शङ्घाई समग्रसूचकाङ्कः ०.१४% वर्धमानः २७८८.३१ अंकाः अभवत्;
वायुसांख्यिकीयेन ज्ञातं यत् द्वयोः नगरयोः तथा बीजिंग-स्टॉक-एक्सचेंजस्य कुलम् ३,९४६ स्टॉक्स् वर्धिताः, १,१७० स्टॉक्स् पतिताः, २२९ स्टॉक्स् च सपाटाः अभवन् ।
शङ्घाई-शेन्झेन्-नगरस्य कुलव्यवहारस्य मात्रा ५३४.८ अरब युआन् आसीत्, यत् पूर्वव्यापारदिने ५५९.४ अरब युआन्-रूप्यकाणां मध्ये २४.६ अरब-युआन्-रूप्यकाणां न्यूनता अभवत् तेषु शङ्घाई-शेयर-बजारस्य कारोबारः २२७.५ अर्ब-युआन् आसीत्, यत् पूर्वव्यापारदिने २३४.७ अरब-युआन्-रूप्यकात् ७.२ अरब-युआन्-रूप्यकाणां न्यूनता, शेन्झेन्-शेयर-बजारस्य कारोबारः ३०७.३ अरब-युआन्-रूप्यकाणां च अभवत्
ग्रेट् विज्डम् वीआईपी इत्यस्य अनुसारं द्वयोः नगरयोः तथा बीजिंग स्टॉक एक्स्चेन्जस्य कुलम् ५७ स्टॉक्स् ९% अधिकं वर्धिताः, ५ स्टॉक्स् ९% अधिकं न्यूनाः अभवन्
द पेपर फाइनेंशियल न्यूज
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया