समाचारं

baic blue valley इत्यस्य पूंजीवृद्धेः पृष्ठतः : मार्केट् इत्यनेन विश्वासस्य मतदानं कृतम् अस्ति तथा च jihu ब्राण्ड् ऊर्ध्वगामिने मार्गे प्रविष्टः अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव baic blue valley (600733) इत्यनेन घोषितं यत् स्वस्य सहायकसंस्थायाः baic new energy इत्यस्य व्यावसायिकविकासस्य आवश्यकतानां पूर्तये पूंजीसंरचनायाः अनुकूलनार्थं च कम्पनीयाः भागधारकः baic motor इत्यनेन स्वस्य सहायककम्पन्यो baic new energy इत्यस्मै 2 अरब युआन् इत्येव पूंजी वर्धयितुं योजना अस्ति। एतस्याः पूंजीवृद्धेः विषये baic blue valley इत्यनेन घोषितं यत् एतत् कदमः कम्पनीयाः प्रतिस्पर्धां वर्धयितुं साहाय्यं करिष्यति तथा च सर्वेषां भागधारकाणां हिताय अस्ति।

ज्ञातव्यं यत् घोषणायाः रात्रौ बीएआईसी ब्लू वैली इत्यनेन अन्यां ब्लॉकबस्टरसूचना अपि प्रकटिता, अर्थात् तस्य सहायककम्पनी बीएआईसी न्यू एनर्जी बीजिंग इक्विटी एक्सचेंज, 2019 इत्यत्र सार्वजनिकसूचीद्वारा रणनीतिकनिवेशकानां परिचयं कृत्वा पूंजीवर्धनं कर्तुं शेयरविस्तारं च कर्तुं योजनां करोति। तथा च पूंजीवृद्धेः मूल्यं न्यूनं नास्ति। पूंजीवृद्धेः सफलतया कार्यान्वयनानन्तरं बीएआईसी ब्लू वैली अद्यापि बीएआईसी न्यू एनर्जी इत्यस्य नियन्त्रणभागधारकः भविष्यति यदि उपर्युक्तौ पूंजीवृद्धौ योजनाद्वयं सुचारुतया कार्यान्वितं भवति तर्हि बीएआईसी न्यू एनर्जी १२ अरब युआन् इत्यस्य पूंजीप्रवेशं प्राप्स्यति।

यदा अधिकांशः कारकम्पनयः "मूल्ययुद्धस्य" सामना कर्तुं संघर्षं कुर्वन्ति तथा च स्वरणनीतयः पुनः पुनः समायोजयन्ति तदा baic blue valley इत्यस्य पूंजी-इञ्जेक्शन् निःसंदेहं baic new energy इत्यस्य द्रुतविकासाय आश्वासनं प्रदास्यति। तस्मिन् एव काले बीएआईसी न्यू एनर्जी इत्यस्य पूंजी-शेयरहोल्डिङ्ग्-वर्धनार्थं पुनः एकवारं कम्पनीयाः सशक्तवित्तपोषणक्षमतायाः पुष्टिः अभवत् यत् एतत् एव पूंजीबाजारे दत्तं "विश्वासमतम्" अस्ति

baic new energy इत्यनेन समूहस्य मार्केटस्य च युगपत् समर्थनं प्राप्तस्य मूलकारणं अन्तिमेषु वर्षेषु jihu ब्राण्ड् इत्यस्य त्वरितरूपेण परिवर्तनं भवति विशेषतः अस्मिन् वर्षे प्रारम्भिकसञ्चयानन्तरं जिहु-ब्राण्ड् क्रमेण नूतन-ऊर्जा-वाहन-विपण्ये मुख्य-ब्राण्ड्-रूपेण जातः, उत्पादस्य विक्रयः च निरन्तरं वर्धते सार्वजनिकदत्तांशैः ज्ञायते यत् जुलैमासे baic new energy इत्यस्य अन्तर्गतं jihu ब्राण्ड् अपरं उत्तमं प्रदर्शनं प्राप्तवान्, यत्र विक्रयः ८,०१७ यूनिट् यावत् वर्धितः, वर्षे वर्षे ३२९% वृद्धिः अभवत् विक्रयः क्रमशः मासद्वयं यावत् ८,००० यूनिट् अतिक्रान्तवान्, अगस्तमासे च एतत् १०,००० तः अधिकानां यूनिट्-विक्रयणं प्राप्तवान् baic new energy इत्यस्य समग्रविक्रयः १०,००० तः अधिकः निरन्तरं भवति । अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं बीएआईसी न्यू एनर्जी इत्यनेन कुलम् ३८,९९२ वाहनानि विक्रीताः, येषु जिहुः महत्त्वपूर्णं योगदानं दत्तवान् ।

यथा यथा विपण्यं अधिकाधिकं भ्रमितं भवति तथा तथा जिहू ब्राण्ड् किमर्थं प्रवृत्तिं बक कर्तुं शक्नोति? एषः उद्योगस्य विशेषचिन्ताजनकः विषयः अस्ति । सर्वप्रथमं, सिस्टम्-दृष्ट्या, जिहू-ब्राण्ड्-पृष्ठतः कम्पनी baic new energy, अस्मिन् पटले अग्रणी अस्ति, भवेत् तत् त्रि-विद्युत्-प्रौद्योगिक्याः दृष्ट्या वा, चार्जिंग-स्वैपिंग-प्रणाल्याः विन्यासस्य दृष्ट्या वा, अतीव पूर्णं ठोस च। एतेन जिहू ब्राण्ड् इत्यस्य अनन्तरं गतिवर्धनस्य दृढं समर्थनं प्राप्तम् अस्य आधारेण बीएआईसी ब्लू वैली इत्यस्य जिहू मैग्ना कारखानेन स्वस्य निर्माणप्रौद्योगिकी उन्नयनं कृत्वा दुबला कुशलं च उत्पादनप्रक्रिया सुनिश्चिता कृता अस्ति। गहनं तकनीकी आधारं उन्नतनिर्माणप्रौद्योगिकी च उपयोक्तृभ्यः विश्वसनीयगुणवत्तायुक्तानि उत्तमगुणवत्तायुक्तानि च उत्पादानि आनयति।

अस्मिन् वर्षे आरम्भात् एव baic jihu इत्यनेन नूतनानां कारानाम् प्रक्षेपणार्थं स्वस्य प्रयत्नाः वर्धिताः, तथा च क्रमशः jifox alpha t5, jifox alpha s5, alpha s advanced edition pro तथा jifox koala s इत्येतयोः प्रक्षेपणं कृतम् अस्ति ।प्रायः प्रत्येकं मॉडल् इत्यनेन बहु लाभः प्राप्तः विस्तरेण ध्यानं दत्तम्। उत्पादपरिवर्तनस्य अतिरिक्तं जिहू ब्राण्डस्य विपणनसंकल्पना अपि परिवर्तनं कुर्वती अस्ति, तथा च एतत् प्रमुखकारकेषु अन्यतमम् अस्ति यत् baic new energy पूंजीसमर्थनं प्राप्तुं समर्थयति। यदा बहवः जनाः विपणनस्य विषये चिन्तयन्ति तदा ते स्वयमेव विज्ञापनं, एक्स्पोजरम् इत्यादीनि चिन्तयन्ति। अस्मिन् वर्षे प्रथमार्धे जिहुः अनेकानि अद्भुतानि विपणनक्रियाकलापाः जनसामान्यं प्रति आनयत्, विशेषतः "walking with hui" इत्यनेन सह तस्य सहकार्यं, यत् "कार + सांस्कृतिकपर्यटनस्य" यातायातसङ्केतं सफलतया उद्घाटितवान् विपणने जिहू ब्राण्डस्य प्रयत्नाः मूलतः वातावरणस्य निर्माणस्य विषये न सन्ति, अपितु "विक्रय"स्तरस्य दृढतया केन्द्रीकृताः सन्ति ।

कथ्यते यत् यदा अधिकांशः कार-ब्राण्ड्-संस्थाः विक्रय-भण्डारं तीव्रगत्या न्यूनीकरोति, तदापि जिहु-ब्राण्ड् अद्यापि स्वस्य चैनल्-विन्यासस्य उन्नयनार्थं आग्रहं कुर्वन् अस्ति, विशेषतः तेषु रिक्तनगरेषु येषां प्रारम्भिकपदे अन्वेषणं न कृतम्, येन चैनल-जालस्य निर्माणं बहुधा त्वरितम् अभवत्, ए स्थानीयव्यापारिभिः सह वास्तविकः भागीदारः। यथा यथा डीलरजालं वर्धते तथा तथा जिहुस्य चैनलस्थिरता स्थायिविकासक्षमता च सुदृढाः सशक्ताः च भवन्ति, ब्राण्ड्-उपरि तस्य प्रभावः अपि सकारात्मकप्रतिक्रियाम् अपि निर्माति द्रष्टुं शक्यते यत् तीव्रविपण्यप्रतिस्पर्धायाः कालखण्डे अपि जिहू ब्राण्ड् अद्यापि स्थायिविकासस्य अवधारणायाः पालनम् करोति, सर्वदा उपयोक्तृणां विषये विचारं करोति च। इयं दीर्घकालीनमूल्यरणनीतिः एव यत् पूंजी केन्द्रीक्रियते, ज्ञायते च । सद्यःकाले राज्यपरिषदः कार्यकारीसभायां विशेषतया उक्तं यत् पूंजीबाजारस्य प्रौद्योगिकीनवाचारस्य च कृते स्थिरं दीर्घकालीननिवेशं प्रदातुं अस्माकं धैर्यपूर्णपुञ्जस्य संवर्धनं सुदृढीकरणं च आवश्यकम्।

लक्ष्यरूपेण अल्पकालिकप्रतिफलनस्य अनुसरणस्य स्थाने दीर्घकालीनप्रतिफलयुक्तेषु परियोजनासु निवेशक्रियाकलापेषु च केन्द्रीकरणस्य प्रायः अर्थः भवति यत् अल्पकालिकविपण्यविकारं परिहरितुं पूंजीपक्षेभ्यः अधिकं जोखिमं दबावं च वहितुं भवति अस्मिन् क्रमे ये लक्ष्याः दीर्घकालीनवादस्य अपि अनुसरणं कुर्वन्ति ते प्रायः अधिकं लोकप्रियाः भवन्ति, ते बीजक्रीडकाः भविष्यन्ति येषां संवर्धनं पूंजीदलानि कर्तुं इच्छन्ति

अस्मिन् विषये गुओहाई सिक्योरिटीज इत्यनेन विश्लेषितं यत् २०२४ तमे वर्षे जिहू ब्राण्ड् स्वस्य उत्पादानाम् उत्तमवर्षस्य आरम्भं करिष्यति, ब्राण्ड् इत्यस्य लेबलं क्रमेण स्पष्टं जातम्, भविष्यस्य विकासः च आशाजनकः अस्ति। अद्यतनकाले बहवः संस्थाः baic blue valley इत्यस्य भविष्यस्य राजस्वस्य अपेक्षां वर्धयितुं उपक्रमं कृतवन्तः, येन जिहू ब्राण्ड् ऊर्ध्वगामिने चैनले प्रविष्टः इति अधिकं सत्यापितम्।

प्रतिवेदन/प्रतिक्रिया