समाचारं

हैटोङ्ग फण्ड् इत्यस्य अध्यक्षः याङ्ग काङ्गबिङ्ग् सेवानिवृत्तः भवति तथा च हैटोङ्ग कैपिटल मैनेजमेण्ट् लुयिंग् इत्यस्य कार्यभारः स्वीकृतः

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकधनसङ्ग्रहवृत्ते वरिष्ठप्रबन्धने परिवर्तनं भवति ।
४ सितम्बर् दिनाङ्के हैफुटोङ्ग् कोण्ड् इत्यनेन घोषितं यत् मूलाध्यक्षः याङ्ग काङ्गबिङ्ग् इत्यनेन सेवानिवृत्तिकारणात् राजीनामा दत्तः, ततः १० वर्षाणि यावत् हैटोङ्ग् सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः लु यिंग् इत्यनेन कार्यभारं स्वीकृतम् अस्मिन् वर्षे जनवरीमासे सा अधुना एव शङ्घाई हैटोङ्ग सिक्योरिटीज एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः "हैटोङ्ग एसेट मैनेजमेण्ट्" इति उच्यते) इत्यस्य अध्यक्षपदं स्वीकृतवती
सार्वजनिकसूचनाः दर्शयति यत् लु यिंगस्य विक्रयपक्षीयसंशोधनस्य बहुवर्षीयः अनुभवः अस्ति सा जुलाई २००० तः हैटोङ्ग सिक्योरिटीज इत्यत्र कार्यं कृतवती अस्ति तथा च शोधविश्लेषिका, शोधउद्योगविभागस्य प्रमुखा, निदेशिका च इति कार्यं कृतवती अस्ति हैटोङ्ग-सम्पत्त्याः प्रबन्धनस्य अध्यक्षारूपेण कार्यं कर्तुं अतिरिक्तं सा हैटोङ्ग-प्रतिभूति-धन-प्रबन्धन-समितेः उपनिदेशिकारूपेण, संस्थागतव्यापारसमितेः उपनिदेशिकारूपेण च कार्यं करोति
आँकडानुसारं हैटोङ्ग फंडस्य स्थापना अप्रैल २००३ तमे वर्षे अभवत् ।इदं प्रतिभूति-आधारितं सार्वजनिकनिधि-कम्पनी अस्ति यस्याः पंजीकृत-पूञ्जी ३० कोटि-युआन् अस्ति haitong securities इति बृहत्तमः भागधारकः अस्ति, यस्य भागधारक-अनुपातः ५१% अस्ति is paris, france.
हैटोङ्ग सिक्योरिटीजस्य नवीनतमवित्तीयप्रतिवेदनानुसारम् अस्मिन् वर्षे प्रथमार्धे हैटोङ्ग् कोषस्य परिचालन आयः ४५४ मिलियन युआन् आसीत्, वर्षे वर्षे २८.१६% न्यूनता शुद्धलाभः १३४ मिलियन युआन् आसीत् ३०.२१% न्यूनता अभवत् । द्वितीयत्रिमासिकस्य अन्ते एच् एफ टी फण्ड् इत्यस्य कुलसम्पत्तयः ३.८११ अरब युआन्, शुद्धसम्पत्तयः २.६५८ अरब युआन् च आसीत् ।
विगतत्रिषु वर्षेषु हैफुटोङ्ग-कोषस्य राजस्वस्य न्यूनता निरन्तरं भवति, यत्र २०२१ तमस्य वर्षस्य अन्ते परिचालन-आयः १.६३८ अरब-युआन्-रूप्यकात् २०२३ तमे वर्षे १.१६४ अरब-युआन्-पर्यन्तं न्यूनीकृतः, यत् सञ्चितरूपेण २८.९४% न्यूनता अभवत् million yuan , अपि २०% अधिकेन न्यूनीकृतम् ।
पवनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासिकस्य अन्ते हाइफुटोङ्ग् कोषस्य कुलनिधिसम्पत्तयः १६१.३ अरब युआन् आसीत् गतवर्षस्य समानकालस्य तुलने उत्पादानाम् संख्या ११ वर्धिता, परन्तु स्केलस्य ३.७ अरबं न्यूनता अभवत् yuan.उद्योगस्य क्रमाङ्कनम् अपि ३६ तः ४१ क्रमाङ्के अभवत् । उत्पादसंरचनायाः दृष्ट्या अस्य बन्धकनिधिः तस्य मुख्याः उत्पादाः सन्ति, यस्य कुलपरिमाणं ८९.९ अरब युआन् अस्ति, यत् कम्पनीयाः कुलपरिमाणस्य ५५.७३% भागं भवति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया