समाचारं

byd इत्यस्य वैश्विकविस्तारः जापानस्य परीक्षणस्य सम्मुखीभवति : घरेलुकाराः जापानीयानां इव उत्तमाः न सन्ति?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

byd

ifeng.com technology news बीजिंगसमये ५ सितम्बर् दिनाङ्के रायटरस्य अनुसारं जापानीविपण्यं byd इत्यस्य वैश्विकविस्तारस्य ठोकरं जातम्। जापानीविपण्ये कारविक्रयं वर्धयितुं byd जापानदेशे विद्युत्वाहनचार्जिंगस्थानकानि निर्माति, विपणनप्रयत्नाः वर्धयति, ग्राहकानाम् कृते कारक्रयणप्रोत्साहनं च वर्धयति

वर्षाणां तीव्रविकासस्य अनन्तरं byd चीनदेशस्य बृहत्तमः विद्युत्वाहननिर्माता अभवत् । अधुना कम्पनी विदेशेषु विस्तारं कुर्वती अस्ति, यत्र विश्वस्य बृहत्तमेषु वाहनविपण्येषु अन्यतमं जापानदेशः अपि अस्ति ।

तथापि,अद्यापि विदेशीयवाहननिर्मातृणां कृते जापानीविपण्ये प्रवेशः सुकरः नास्ति ।जापानदेशे विद्युत्वाहनानां माङ्गल्यं चिरकालात् मन्दं वर्तते । जापानीसर्वकारेण अस्मिन् वर्षे विद्युत्वाहनानां अनुदानस्य गणनायाः मार्गः परिवर्तितः, byd तथा तस्य कतिपयानां प्रतियोगिनां कृते अनुदानं न्यूनीकृत्य जापानीसंरक्षणवादस्य विषये चिन्ता उत्पन्ना

जापानीकारस्वामिनः जितुम् byd स्वस्य नवीनतममाडलस्य प्रथमे सहस्रविक्रये छूटं प्रदाति तथा च जापानीअभिनेत्रीभिः अभिनीतानां टीवीविज्ञापनं चालयति। एतस्याः रणनीत्याः परिणामः अभवत् यत् byd इत्यस्य विपणनव्ययः अपेक्षाभ्यः अधिकः अभवत् ।

byd इत्यस्य विदेशविस्तारः विशेषतया केन्द्रितः अस्ति यतोहि कम्पनीयाः विपण्यपुञ्जीकरणं जनरल् मोटर्स् तथा फोर्ड मोटर् कम्पनी इत्येतयोः संयुक्तरूपेण प्रायः समानम् अस्ति

प्रश्न

परन्तु केचन जापानी उपभोक्तारः उत्पादस्य गुणवत्तायाः चिन्तायाः कारणात् बृहत् चीनीय-उत्पादानाम् क्रयणकाले सावधानाः भवन्ति । "एतानि काराः महान् सन्ति, परन्तु जापानदेशे तेषां विक्रयणं न भविष्यति इति अहं न मन्ये" इति ५८ वर्षीयः युकिहिरो ओबाटा जुलैमासे टोक्यो-नगरस्य समीपे स्थिते योकोहामा-नगरस्य byd-प्रदर्शनगृहं पुत्रेण सह गतः

"जापानीजनानाम् दृष्टौ चीनदेशस्य दक्षिणकोरियादेशस्य च उत्पादानाम् अपेक्षया जापानीनिर्मितानि उत्पादनानि श्रेष्ठानि सन्ति। चीनीयपदार्थानाम् गुणवत्ता अधिका भविष्यति इति वयं विश्वासं कर्तुं न शक्नुमः।"

टोक्योनगरे प्रदर्शितं byd’s seal electric sedan इति वाहनम्

सः अवदत् यत् सः विदेशीयकारक्रयणस्य विरोधं न करोति, मर्सिडीज-बेन्ज्, ऑडी, हुण्डाई इत्यादीनां विद्युत्कारानाम् अपि विचारं कुर्वन् अस्ति।

विक्रयविलम्बः

byd इत्यनेन गतवर्षस्य फेब्रुवरीमासे जापानदेशे प्रथमं शोरूमं उद्घाटितम्, अधुना यावत् २५०० तः अधिकानि काराः विक्रीताः। byd सम्प्रति जापानदेशे त्रीणि मॉडल्-प्रदानं करोति, तत्र ३० तः अधिकाः शोरूमः सन्ति ।

तुलनात्मकरूपेण टोयोटा-कम्पनी जापानदेशे अस्मिन् एव काले ४२०० विद्युत्वाहनानि किञ्चित् अधिकं विक्रीतवती इति नवीनतम-उद्योग-दत्तांशैः ज्ञातम् । २०२३ तमस्य वर्षस्य मार्चमासस्य अन्ते जापानदेशे टेस्ला-संस्थायाः पञ्जीकरणं १७,००० समीपे आसीत् ।

बी.वाई.डी.जापानस्य अध्यक्षः अत्सुकी टोफुकुजी अवदत् यत्,केचन जापानीजनाः चीनीय-उत्पादानाम् अप्रियं कुर्वन्ति, अतः तान् बलात् प्रचारयितुं सद्विचारः नास्ति ।प्रत्युत सः byd इत्यस्य व्यय-प्रभावशीलतायाः माध्यमेन उपभोक्तृणां अनुग्रहं प्राप्तुं आशास्ति ।

अनुदान न्यूनीकरण

उद्योगस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु जापानदेशे विक्रीतानाम् १४.७ लक्षं यात्रीकारानाम् १% किञ्चित् अधिकं विद्युत्वाहनानि सन्ति अस्मिन् आकङ्के गृहविपण्यस्य कृते निर्मिताः जापानस्य न्यूनशक्तियुक्ताः "केई" लघुकाराः अपवर्जिताः सन्ति ।

जापानदेशे विद्युत्वाहनानां विक्रयः मन्दः अभवत् यतः टोयोटा इत्यादयः स्थानीयाः वाहननिर्मातारः संकरप्रौद्योगिक्याः विषये अधिकं ध्यानं ददति ।

अस्मिन् वर्षे एप्रिलमासे जापानी-सर्वकारेण विद्युत्वाहनसहायतायोजना संशोधिता, यत् एतत् कदमः चार्जिंग्-पिल्स् इत्यादीनां आधारभूतसंरचनानां लोकप्रियतां प्रवर्धयितुं कृतम् इति पूर्वं जापानसर्वकारः कारस्य कार्यक्षमतायाः आधारेण अनुदानं निर्गतवान्, परन्तु अधुना कारनिर्मातृणा स्थापितानां द्रुतचार्जिंग-राशिनां संख्यां विक्रयोत्तरसेवा च अन्यमापदण्डान् अपि विचारयति

फलतः byd atto 3 suv इत्यनेन प्राप्ता अनुदानं प्रायः आर्धेन कटितम्, ६५०,००० येन् तः ३५०,००० येन् यावत् । जापानदेशे अस्य मॉडलस्य मूल्यं ४५ लक्षं येन् (प्रायः २२०,००० युआन्) अस्ति । अत्सुकी टोफुकुजी जुलैमासे कम्पनीयाः एकस्मिन् कार्यक्रमे अवदत् यत् अनुदानं न्यूनीकृत्य कारविक्रयणं न्यूनीकरोति।

टोफुकुजी अत्सुकी byd इत्यस्य व्यय-प्रभावशीलतायाः लाभं ग्रहीतुं आशास्ति

तस्य प्रतिक्रियारूपेण byd इत्यनेन अस्मिन् वर्षे एप्रिल-मासात् जून-मासपर्यन्तं ग्राहकानाम् कृते शून्यव्याज-ऋणं प्रदत्तं, जुलाई-अगस्त-मासेषु गृह-चार्जिंग-ढेरस्य कृते नकद-छूटं च प्रदत्तम् टोफुकुजी अत्सुकी रायटर् इत्यस्मै अवदत् यत् आगामिवर्षस्य अन्ते यावत् जापानीदेशस्य १०० स्थानेषु द्रुतचार्जिंग्-पिल्स् स्थापयितुं अपि योजना अस्ति। पूर्वं न प्रकटिता एषा योजना byd इत्यस्य अधिकानि अनुदानं प्राप्तुं साहाय्यं कर्तुं शक्नोति।

ब्राण्ड्-जागरूकतां वर्धयितुं byd इत्यनेन जापानी-अभिनेत्री, मॉडल् च मासामी नागासावा अभिनीता टीवी-विज्ञापनं चालयितुं आरब्धम् । टोफुकुजी इत्यनेन प्रकटितं यत् यद्यपि एतस्याः रणनीत्याः परिणामेण विपणनबजटः अपेक्षाभ्यः अधिकं भवति स्म तथापि एतेन अधिकाः ग्राहकाः कम्पनीं प्रति आनयन्ति स्म । सः विपणनव्ययस्य सटीकं परिमाणं वक्तुं अनागतवान् ।

जापानदेशे विक्रीयमाणानां byd इत्यस्य मॉडल्-मध्ये ५.२८ मिलियन-येन्-मूल्येन पृष्ठचक्रचालित-सील-सेडान्-इत्येतत् अस्ति, यत् ४५०,००० येन्-रूप्यकाणां अनुदानं प्राप्तुं शक्नोति । तदतिरिक्तं ३.६३ मिलियन येन् प्रारम्भिकमूल्येन डॉल्फिन् मॉडल् अपि विक्रयति, यत् ३५०,००० येन् अनुदानस्य योग्यम् अस्ति ।

जापानी संरक्षण

नागोया-नगरस्य वाहन-अनुसन्धान-कम्पनीयाः फोरिन्-इत्यस्य चीन-संशोधन-विभागस्य प्रबन्धकः झोउ जिन्चेङ्ग् इत्यस्य मतं यत् अनुदान-नीते परिवर्तनं जापान-सर्वकारस्य घरेलु-उद्योगस्य रक्षणस्य अभिप्रायं प्रतिबिम्बयितुं शक्नोति

तेषां वाहन-उद्योगस्य रक्षणार्थं केचन उपायाः करणीयाः आसन् इति झोउ जिन्चेङ्ग् अवदत् ।

जापानस्य उद्योगवाणिज्यमन्त्रालयस्य एकः अधिकारी अवदत् यत् नीतिसमायोजनस्य उद्देश्यं विद्युत्वाहनानां स्थायिरूपेण उपयोगाय वातावरणं निर्मातुं, तेषां प्रचारः च "जापानीरीत्या" अस्ति।

byd इत्यस्य अतिरिक्तं मर्सिडीज-बेन्ज्, फोक्सवैगन, प्यूजो, वोल्वो, हुण्डाई मोटर, जापानस्य सुबारू इत्यादीनां वाहनकम्पनीनां अनुदानं अपि कटितम् अस्ति । निसान-टोयोटा-योः एसयूवी-वाहनानि अद्यापि ८५०,००० येन्-रूप्यकाणां अधिकतमं अनुदानं प्राप्तुं योग्याः सन्ति । जापानदेशे विक्रीयमाणानां टेस्ला-माडलानाम् अपि समानं वा अधिकं वा अनुदानं प्राप्यते ।

byd अट्टो 3

यद्यपि जापानदेशे समग्ररूपेण विद्युत्वाहनविक्रयः न्यूनः अस्ति तथापि अस्मिन् वर्षे प्रथमसप्तमासेषु जापानीविद्युत्वाहनविक्रयस्य प्रायः ७०% भागं विदेशीयकारब्राण्ड्-समूहानां कृते अभवत्

केवलं byd क्रीणीत

यद्यपि कारसहायता न्यूनीकृता अस्ति तथापि एतेन क्योसुके यामाजाकी इत्यस्य byd atto 3 इत्यस्य क्रयणं न अभवत् । यामाजाकी क्योसुके ३० वर्षाणां आरम्भे अस्ति, प्रथमवारं कारक्रेता अस्ति । यतः सः एप्रिलमासस्य अनन्तरं कारं क्रीतवन् आसीत्, तस्मात् सः प्रायः २००० डॉलरं अनुदानं त्यक्तवान् ।

सः अवदत् यत् जापानीकारानाम् अपेक्षया अस्य कारस्य विषये यत् रोचते तत् अस्य दीर्घतरं वाहनचालनपरिधिः, चीनीयकारक्रयणे च तस्य मनसि किमपि न भवति।

"अहं पूर्वं शङ्घाईनगरे कार्यं कृतवान्" इति सः अवदत्, "अहं byd इत्येतत् बहु सम्यक् जानामि (लेखकः/xiao yu)।"

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।