समाचारं

ग्रेट् वाल कैनन् परिवारः नूतनं सदस्यं योजयति, नूतनं वाहनम् उच्चप्रदर्शनयुक्तस्य ऑफ-रोड् पिकअप ट्रकस्य रूपेण स्थितम् अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२.४t अफ-रोड् बन्दुकम्

अधुना एव २०२४ तमे वर्षे चेङ्गडु-नगरस्य वाहनप्रदर्शने ग्रेट्-वाल-संस्थायाः घोषणा अभवत् यत् स्वस्य नूतनं कारं २.४टी-ऑफ-रोड्-तोपं आधिकारिकतया प्रक्षेपितम् । तेषु, 2.4t ऑफ-रोड् बन्दुकस्य उन्नतसंस्करणस्य आधिकारिकं सुझातं खुदरामूल्यं 178,800 युआन् अस्ति, तथा च उच्चस्तरीयसंस्करणस्य आधिकारिकं सुझातं खुदरामूल्यं 188,800 युआन् अस्ति बन्दुकपारसंस्करणं २४९,८०० युआन् अस्ति ।

2.4t ऑफ-रोड् बन्दुकं 2.4t+9at शक्तिसंयोजनेन सुसज्जितम् अस्ति, यस्य अधिकतमं शुद्धशक्तिः 135kw अस्ति तथा च अधिकतमं 480n·m टोर्क् 1500 rpm इत्यत्र ईंधनस्य उपभोगः 8.7l प्रति 100 किलोमीटर् अस्ति ईंधनस्य टङ्की, अस्य ९०० कि.मी.

2.4t ऑफ-रोड् बन्दुकं 92ah क्षमतायुक्तेन agm बैटरी-सहितं भवति, यस्य समाई-स्थिरता अधिका भवति, न्यून-तापमानस्य विश्वसनीयता च भवति 4,700 मीटर् ऊर्ध्वतायां पठारस्य उपरि 2.4t ऑफ-रोड् बन्दुकं क अधिकतमं 400n·m इत्यस्य टोर्क् अपि 850w शीतलनपङ्खानेन सुसज्जितम् अस्ति शक्तिः 42% वर्धिता अस्ति ।

तदतिरिक्तं, नूतनं कारं अग्रे पृष्ठे च अक्षयोः कृते इलेक्ट्रॉनिकरूपेण नियन्त्रितयान्त्रिकविभेदकतालानां सह मानकरूपेण आगच्छति, अंशकालिकचतुश्चक्रचालनस्य मेलनं करोति, तथा च षट् सर्वभूभागविधानैः सुसज्जितम् अस्ति: हिमः, पङ्कः, रेतः, 2h, 4h, तथा 4l, off-road expert mode इत्यत्र, वाहनं esp इत्यादीनां इलेक्ट्रॉनिकसहायताप्रणाल्याः स्वयमेव निष्क्रियः भवति, तथा च वाहननियन्त्रणस्य 100% चालकं प्रति प्रत्यागच्छति।

२.४t अफ-रोड् बन्दुकम्

2.4t ऑफ-रोड् बन्दुकं मूलतः वेडिंग् नलिकां, ऑफ-रोड् साइड स्टेप्स, अग्रे पृष्ठे च लोहप्रतियोगितायाः पट्टिकाः, 9500-पाउण्ड् पुलिंग् फोर्स् t-max विन्च् इत्यादिभिः उपकरणैः सुसज्जितम् अस्ति, तथा च बहुविधं परिवर्तनं अन्तरफलकं आरक्षितम् अस्ति the original कारखाना 3-टन टोइंग योग्यतां ट्रेलरं च सह आगच्छति। सक्रियसुरक्षायाः दृष्ट्या २.४टी-अफ-रोड्-बन्दूकं ईएसपी-शरीर-स्थिरीकरण-प्रणाल्या, उच्च-स्तरीय-बुद्धिमान्-वाहन-सहायता-प्रणाल्या च सुसज्जितम् अस्ति

शानहैगुन् क्रॉसिंग एडिशनस्य मूलकारखानामानकसंस्करणं द्वयात्मकं ईंधनटङ्कैः सुसज्जितम् अस्ति, यत्र मुख्यं ईंधनटङ्कं 78l तथा सहायकईंधनटङ्की 53l, यत् द्वे अपि स्वतन्त्रतैलस्य आपूर्तिं स्वतन्त्रतैलप्रदर्शनं च प्रदातुं शक्नुवन्ति १,४०० किलोमीटर् ।

नूतनं कारं ५.४ मीटर् अधिकं दीर्घं, प्रायः २ मीटर् विस्तृतं, आन्तरिकं कोणविस्तारं च १.६ मीटर् अस्ति । पृष्ठासनेषु विद्युत्स्लाइडिंग्, रिसेप्शन् च कार्याणि सन्ति, अधिकतमः बैकरेस्ट् कोणः ३३ डिग्रीपर्यन्तं भवति । तदतिरिक्तं पृष्ठद्वारस्य सीमं पृष्ठतः चालयितुं तथा चक्रव्यूहवायुनिर्गमं इत्यादिभिः तकनीकीप्रयोगैः केबिनस्य कोलाहलः १००कि.मी./घण्टायाः वेगेन ६६.१ डेसिबेल् यावत् न्यूनीकरोति

बुद्धिमत्तायाः दृष्ट्या नूतनं कारं १४.६-इञ्च् केन्द्रीयनियन्त्रणपर्दे + १२.३-इञ्च् इन्स्ट्रुमेण्ट्-पटलेन, स्ट्रीमिंग्-मीडिया-रियरव्यू-दर्पणेन, l2-इंटेलिजेण्ट्-ड्राइविंग्-सहायता-सहितं च सुसज्जितम् अस्ति, तथा च एसीसी-अनुकूली-क्रूज्, स्मार्ट-क्रूज्-इत्यादीनां कार्याणां समर्थनं करोति

shanhaipao crossing edition borgwarner 4a+mlock super intelligent four-wheel drive इत्यनेन सुसज्जितम् अस्ति, स्थानान्तरणप्रकरणस्य टोर्क् क्षमता 1900n·m यावत् भवति, तथा च अग्रे पृष्ठे च अक्षस्य विभेदकतालाभिः सह, अस्य प्रबलपलायनक्षमता, गन्तव्यता च अस्ति तदतिरिक्तं, वाहनं अर्थव्यवस्था, क्रीडा, पङ्कः, रेतः, शिला, विशेषज्ञः च समाविष्टाः ९ चालनविधैः सह मानकरूपेण आगच्छति, तथा च टङ्कपरिवर्तनं, रेंगनाविधिः, बहिःमार्गसूचनाप्रदर्शनम् इत्यादिभिः बुद्धिमान्-अफ-रोड्-विन्यासैः सह मेलनं कृतम् अस्ति