समाचारं

तैलस्य विद्युत् च समन्वयरणनीतिं अनुसृत्य प्रथमार्धवर्षे चेरी इत्यस्य विक्रयः दशलाखाधिकः अभवत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चेरी बूथ

चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शनम् आधिकारिकतया उद्घाटितम् चेरी-समूहस्य चत्वारि प्रमुखाणि ब्राण्ड्-संस्थानि, चेरी, ज़िंग्टु, जितु, आईसीएआर च, अस्मिन् प्रदर्शने भागं गृहीतवन्तः, यत्र टिग्गो ८एल, फेङ्ग्युन् टी१०, फेङ्ग्युन् टी९ इत्यादीनां अतिरिक्तं ते also brought two नवीनकाराः नूतनाः tiggo 8 plus तथा च सामूहिकरूपेण निर्मितः अवधारणाकारः fengyun e05 इति ।

नवीनं tiggo 8 plus 5+2-सीटर डायनामिक suv इति रूपेण स्थितम् अस्ति, यस्य विन्यासः, प्रदर्शनं च अस्ति यत् रूपस्य, शक्तिस्य, आरामस्य, स्थानस्य च दृष्ट्या तस्य समवयस्कानाम् अतिक्रमणं करोति "तेंदुआ शक्ति सौन्दर्यशास्त्रम्" बाह्यविन्यासः प्राकृतिकशक्त्या परिपूर्णः अस्ति, तस्य चिकनी चपलरेखाः शरीरस्य पूर्णतनावं प्रकाशयन्ति अग्रमुखं दन्तयुक्तधारजालजालं तीक्ष्णैः एलईडीदिवसस्य रनिंगलाइटैः च सुसज्जितम् अस्ति

tiggo 8 plus इत्यस्य वर्तमानविक्रयपूर्वमार्गदर्शिकामूल्यं 119,900 युआनतः 149,900 युआनपर्यन्तं भवति , वाहनस्य आजीवनं वारण्टी, आजीवनं निःशुल्कं मूलभूतयानं च अन्तः।

तिग्गो ८ plus

तदतिरिक्तं, "सद्रूपस्य प्रतिनिधिः" इति रूपेण फेङ्गुन् ई०५ इत्यनेन अपि चेङ्गडु-आटो-प्रदर्शने पदार्पणं कृतम्, अस्याः बाह्य-विन्यासः आधुनिक-सौन्दर्य-प्रवृत्तिभिः सह पारम्परिक-सांस्कृतिक-तत्त्वानां संयोजनं करोति, यत् अद्वितीयं मूर्तरूपं ददाति "नव चीन" शैली। fengyun e05 इत्यस्य अतिदीर्घः चक्राधारः 2900mm अस्ति, विस्तारिता परिधि + शुद्धविद्युत् द्वयशक्तिप्रणाली विकल्पान् प्रदाति, तथा च "l3-स्तरस्य" बुद्धिमान् चालनसमाधानेन सुसज्जितम् अस्ति

फेंग्युन ई०५

२०२४ तमस्य वर्षस्य उत्तरार्धे प्रवेशं कृत्वा चेरी इत्यनेन अधिकं सशक्तं उत्पाद-आक्रमणं आरब्धम् । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे चेरी होल्डिङ्ग् समूहेन २११,८७९ वाहनानि विक्रीताः, येन वर्षे वर्षे २३.७% वृद्धिः अभवत् । तेषु नवीन ऊर्जावाहनानि ४६,५२६ वाहनानि विक्रीतवन्तः, वर्षे वर्षे १५८.५% वृद्धिः अभवत्, निर्यातः ९७,८६६ वाहनानि, वर्षे वर्षे १२.७% वृद्धिः अभवत्

चेरी इत्यस्य प्रथमं १० लक्षं विक्रयं प्राप्तुं दशवर्षं यावत् समयः अभवत्, परन्तु अस्मिन् वर्षे प्रथमार्धवर्षस्य विक्रयः दशलाखं वाहनम् अतिक्रान्तवान् यतः उद्योगे एकमात्रं कारकम्पनी यत् नूतन ऊर्जावाहनानां ईंधनवाहनानां च "द्विगुणवृद्धिं" प्राप्तवान् अस्य वर्षस्य प्रथमार्धे, चेरी तैलस्य विद्युत् च समन्वयात्मका सामरिकभूमिका उद्भवति।