समाचारं

वैश्विक अर्धचालकभण्डारस्य अनेकाः नकारात्मकाः परिणामाः अभवन्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेटा मानचित्र

एनवीडिया तृतीये दिनाङ्के १०% पतितः, तस्य कुलविपण्यमूल्यं प्रायः २८० अरब अमेरिकीडॉलर् न्यूनीकृतम्, यत् अमेरिकी-समूहस्य इतिहासे सर्वाधिकं न्यूनता अभवत् टोक्यो इलेक्ट्रॉन्, टीएसएमसी इत्यादयः अपि तीव्ररूपेण पतिताः । एआइ-इत्यस्य तीव्रवृद्धेः विषये संशयस्य अतिरिक्तं व्यक्तिगतसङ्गणकादिषु अन्त्य-उत्पादानाम् आग्रहः न्यूनः भवति इति चिन्ता वर्तते । वर्तमानः निवेशस्य उत्तमः अवसरः इति अपि मताः सन्ति...

वैश्विक अर्धचालकसम्बद्धाः स्टॉकाः समायोजिताः सन्ति।अमेरिकी-शेयर-विपण्ये सेप्टेम्बर्-मासस्य ३ दिनाङ्के एन्विडिया-संस्थायाः शेयर-मूल्यं बहुधा न्यूनीकृतम् । चतुर्थे दिनाङ्के टोक्यो-विपण्ये टोक्यो-इलेक्ट्रॉन्-नगरस्य स्टॉक् इत्यादयः अपि विक्रीताः । कृत्रिमबुद्धि-विपणनस्य तीव्रवृद्धेः विषये संशयस्य अतिरिक्तं व्यक्तिगतसङ्गणकादि-अन्तिम-उत्पादानाम् आग्रहस्य न्यूनतायाः कारणेन चिन्ता उत्पन्ना, नकारात्मककारकाः च क्रमेण निरन्तरं निरन्तरं भवन्ति

एनविडिया-शेयरस्य व्यापारः तृतीये दिनाङ्के १०८ डॉलर-मूल्ये समाप्तः, पूर्वव्यापारदिनात् $११.३७ (१०%) न्यूनः, प्रायः सार्धचतुर्मासेषु सर्वाधिकं न्यूनः पूर्वव्यापारदिनात् कुलविपण्यपूञ्जीकरणं प्रायः २८० अरब अमेरिकीडॉलर् न्यूनीकृतम् । एकदिवसीयः क्षयः २०२२ तमस्य वर्षस्य एप्रिलमासे अमेजन-सङ्घस्य (प्रायः २०० अरब अमेरिकी-डॉलर्) अतिक्रान्तः, अमेरिकी-शेयर-बजारस्य इतिहासे सर्वाधिकं क्षयः अभवत्

एनवीडिया इत्यस्य शेयरमूल्ये पतनं अमेरिकी-शेयर-बाजारे ब्रॉडकॉम्, एएमडी-इत्यादीनां अर्धचालक-सम्बद्धानां स्टॉकानां क्रमेण पतनं जातम् । चतुर्थे दिनाङ्के टोक्यो-विपण्ये एकदा टोक्यो-इलेक्ट्रॉन्-एडवन्टेस्ट्-इत्येतयोः पूर्वदिनात् १०% न्यूनता अभवत् ।

एशियायाः बाजारेषु ताइवान सेमीकण्डक्टर् मैन्युफैक्चरिंग् को (tsmc) ६%, दक्षिणकोरियादेशस्य एसके हाइनिक्स् इत्यस्य ९% न्यूनता अभवत् ।

अगस्तमासस्य अन्ते २०२४ तमस्य वर्षस्य मे-जुलाई-मासस्य वित्तीयप्रतिवेदनस्य घोषणायाः अनन्तरं एनवीडिया-संस्थायाः शेयर-मूल्यं निरन्तरं न्यूनम् अस्ति । निवेशकानां सावधानतायाः एकं कारणं अस्ति यत् कम्पनीयाः अर्धचालकानाम् उपयोगेन विकसितस्य एआइ इत्यस्य माङ्गलिका यथा विपण्य अपेक्षिता तथा न वर्धिता इति मतम् अस्ति

अमेरिकी उद्यमपुञ्जविशालकायः सेकोइया कैपिटल इत्यनेन गणना कृता यत् प्रत्येकं कम्पनीं एनवीडिया अर्धचालकानाम् वर्तमानक्रयणस्य परिमाणस्य अनुरूपं एआइ-सम्बद्धस्य परिचालनराजस्वस्य कियत् आवश्यकता भविष्यति विश्लेषकाः वदन्ति यत् माइक्रोसॉफ्ट, एप्पल् इत्यादीनां अमेरिकीप्रौद्योगिकीविशालकायानां सर्वेषां क्रयणकम्पनीनां कृते ६०० अरब अमेरिकीडॉलर् आवश्यकाः, परन्तु वस्तुतः सम्प्रति केवलं प्रायः १०० अरब अमेरिकीडॉलर् एव सन्ति अन्येषु शब्देषु उपभोक्तृभिः व्यवसायैः च प्रयुक्तानां एआइ-सेवानां वास्तविकमागधा ५०० अरब डॉलर न्यूना अस्ति ।

जापानदेशस्य दैवा सिक्योरिटीजस्य वरिष्ठः रणनीतिज्ञः मित्सुहिरो शिबाटा इत्ययं कथयति यत्, "डाटा-केन्द्रेषु प्रयुक्तानां एआइ-अर्धचालकानाम् आग्रहे अद्यापि परिवर्तनं न जातम्, परन्तु एनवीडिया-ग्राफिक्स्-प्रोसेसर्स् (जीपीयू) क्रीणन्ति ये आईटी-दिग्गजाः एआइ-व्यापारस्य लाभप्रदतां न पश्यन्ति " " . यदि लाभप्रदतायां योगदानं दातुं न शक्नोति तर्हि कम्पनीनां एआइ-निवेशानां समाप्तिः भवितुम् अर्हति, तथा च "२०२५ तमे वर्षस्य अनन्तरं माङ्गवृद्धौ विपणेन संदेहः कृतः" इति ।

पीसी, स्मार्टफोन इत्यादीनां अन्त्य-उत्पादानाम् आग्रहे अपि मन्द-दृष्टिः अस्ति ।पीसी-स्मार्टफोन्-इत्येतयोः माङ्गल्यं शनैः शनैः पुनः पुनः आगच्छति इति चिन्तितम् आसीत्, परन्तु सम्भवतः अपेक्षितापेक्षया मन्दगत्या । मिजुहो सिक्योरिटीजस्य मुख्य अर्थशास्त्री शुनसुके कोबायशी इत्यनेन उक्तं यत्, "अर्धचालकसहितस्य इलेक्ट्रॉनिक-उत्पादानाम्, घटकानां च वैश्विक-शिपमेण्ट्-इत्यस्य सूचीतः च न्याय्यं चेत्, शिपमेण्ट्-वृद्धिः मन्दं भवति, इन्वेण्ट्री च वर्धते।

द्वितीयदिनाङ्के यूबीएस-संस्थायाः प्रतिवेदनानुसारं जुलैमासे विश्वस्य अर्धचालकविक्रये मासे मासे ११% न्यूनता अभवत् । चीनीय-पीसी-स्मार्टफोन-निर्मातारः वर्तमान-सूची-स्थितेः आधारेण dram-इत्यादीनां क्रयणानां न्यूनीकरणं कुर्वन्ति इति कथ्यते ।

अगस्तमासस्य आपूर्तिप्रबन्धनसंस्थायाः (ism) निर्माणसूचकाङ्कः तृतीयदिनाङ्के विमोचितः अस्ति, सः पञ्चमासान् यावत् क्रमशः ५० उल्लास-बस्ट-रेखायाः अधः अस्ति निस्सेई एसेट् मैनेजमेण्ट् कम्पनी इत्यस्य मुख्यविश्लेषकः शिनिटो यामामोटो इत्यनेन उक्तं यत् यद्यपि सूचकाङ्कः मार्केट् अपेक्षाभ्यः किञ्चित् न्यूनः अस्ति तथापि "दृष्टिकोणस्य विषये आशावादी न भूत्वा दुर्बलानाम् आर्थिकसूचकानाम् उपरि सशक्तप्रतिक्रिया अस्ति" इति अमेरिकीन्यायविभागेन एनविडिया-इत्यस्य न्यासविरोधीकायदानानां कथितानां उल्लङ्घनस्य सूचनां दातुं आदेशः दत्तः इति सूचनानां प्रति अपि प्रबलप्रतिक्रिया दृश्यते।

अपेक्षितः per (मूल्य-उपार्जन-अनुपातः) यः दर्शयति यत् स्टॉक-मूल्यं प्रति-शेयर-अपेक्षित-आर्जनं (eps) कियत्वारं प्राप्नोति, तथा च मार्केट-मनोविज्ञानस्य सामर्थ्यं प्रतिबिम्बयति, सः न्यूनः भवति एनविडिया जुलाईमासस्य मध्यभागपर्यन्तं ४०x इत्यस्मात् उपरि एव आसीत्, परन्तु अधुना ३०x परिधिपर्यन्तं पतितः । टोक्यो इलेक्ट्रॉन् अपि ३९ गुणापरिधितः २२ गुणापर्यन्तं पतितः ।

यद्यपि नकारात्मककारकाः निरन्तरं दृश्यन्ते तथा च वर्तमानकाले अस्थिर-शेयर-मूल्ये उतार-चढावः भवितुं प्रवृत्तः अस्ति तथापि मध्यमतः दीर्घकालपर्यन्तं बहवः मताः मन्यन्ते यत् एषः निवेशस्य उत्तमः अवसरः अस्तिt&d asset management इत्यस्य मुख्यरणनीतिज्ञः hiroshi namioka इत्यनेन सूचितं यत् "nvidia इत्यादिभिः कम्पनीभिः स्टॉकमूल्यानां एतस्य न्यूनतायाः कारणात् अल्पकालिकं उच्चमूल्यांकनं समाप्तं कृतम् अस्ति। सुमिटोमो मित्सुई ट्रस्ट् एसेट् मैनेजमेण्ट् इत्यस्य मुख्यरणनीतिज्ञः हिरोयुकी उएनो इत्यनेन उक्तं यत्, "मध्यमतः दीर्घकालं यावत् एआइ इत्यस्य विस्तारस्य माङ्गल्याः पृष्ठभूमितः स्टॉकमूल्यानि ऊर्ध्वं प्रवृत्तानि भविष्यन्ति।