समाचारं

डोङ्गपिङ्ग्-मण्डले यातायात-दुर्घटनायाः पृष्ठतः : फुटपाथ-मार्गयोः मध्ये कठोरसीमाः सन्ति, तत्र सम्मिलितं वाहनम् अपरम्परागतं विद्यालयबस् आसीत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनुकूलितपरिसरबसयानानां अनुमोदनं, पर्यवेक्षणं च के करिष्यति, सुरक्षां च कथं सुनिश्चितं कर्तव्यम्?

पाठ |फेंग रुई यांग शुयुआन ली मेंग्दी

सम्पादयतु |वांग जिओ

"आगच्छतु! किमपि अभवत्! बालकः कारस्य अधः अस्ति!" सः २०० मीटर् दूरे स्थितं विद्यालयं प्रति त्वरितम् अगच्छत्।

ते अनेकैः राहगीरैः सह सावधानीपूर्वकं बालकं कारस्य अधः शनैः शनैः बहिः आकृष्य स्थानीयचिकित्सालये गहनचिकित्साविभागं प्रति नीतवन्तः अपि च समानवयसः अनेकाः बालकाः अपि क्षतिग्रस्ताः आसन् । "ते सर्वे बालकाः सन्ति। चिन्तयतु यत् एतत् कियत् दुःखदम् अस्ति।"

डोङ्गपिंग काउण्टी, ताइआन् सिटी, शाण्डोङ्ग प्रान्ततः पुलिस प्रतिवेदनानुसारं ३ सितम्बर् दिनाङ्के ७:२७ वादने यदा डोङ्गपिंग काउण्टी इत्यस्मिन् छात्रान् उद्धृत्य बसकम्पन्योः वाहनम् एकं चौराहं प्राप्तवान् तदा तस्य टकरावः अभवत् तथा च 24 मातापितरः छात्राः च घातिताः अभवन् मार्गपार्श्वे । तस्य दिवसस्य अपराह्णपर्यन्तं कुलम् ११ जनाः मृताः (६ मातापितरः ५ छात्राः च), १ व्यक्तिस्य स्थितिः गम्भीरा आसीत्, १२ जनानां स्थिराः जीवनचिह्नानि च आसन्

दुर्घटनायाः कारणं अद्यापि अन्वेषणीयम् अस्ति। अनेकजनानाम् दृष्टौ एषः अप्रत्याशितः विशेषः च कार्यक्रमः आसीत् : पूर्वं विद्यालयः सुव्यवस्थितः आसीत्, पार्श्वमार्गेषु, मार्गेषु च कठोरसीमाः आसन्

परन्तु जनाः सूचितवन्तः यत् अत्र सम्मिलितं वाहनम् अथवा अपरम्परागतं विद्यालयबसः बसकम्पनीतः विद्यालयेन अनुकूलितं बसयानम् आसीत् ।

अन्तिमेषु वर्षेषु देशस्य अनेकस्थानेषु परिसर-अनुकूलित-समर्पित-रेखाः नियमित-बस-सेवा अभवत् । एतादृशः वाहनः विद्यालयबसस्य कार्याणि गृह्णाति, परन्तु प्रासंगिकविनियमानाम् अन्तर्गतं न प्रवर्तते, अनुमोदनस्य, पर्यवेक्षणस्य च अभावः भवति "विशेषसमूहरूपेण छात्राणां सुरक्षां कथं सुनिश्चितं कर्तव्यम्?"

आकस्मिकं वा आकस्मिकं वा दुर्घटना?

अस्य दुर्घटनायाः विषये समग्रस्य नगरस्य ध्यानं आकृष्टं भवति।

ली क्षिङ्ग् इत्यस्य (छद्मनाम) गृहं विद्यालयात् केवलं १०० मीटर् अधिकं दूरम् अस्ति । प्रातः सप्तवादने सः निरन्तरं सायरनस्य शब्दं श्रुतवान् । ली क्वान् खिडकीं उद्घाट्य एकं दृष्टिपातं कृतवान्, केवलं मार्गे गच्छन्तः पुलिसकाराः एम्बुलेन्साः च दृष्टवन्तः । "किमपि दोषः अस्ति एव" इति ली क्वान् अवदत् तस्मिन् समये सः सामाजिकमाध्यमान् उद्घाट्य परितः अवलोकितवान्, परन्तु किमपि वार्ता न दृष्टवान् ।

एकघण्टानन्तरं ली क्वान् कार्याय बहिः गत्वा फोशान् मध्यविद्यालयस्य प्रवेशद्वारेण अतीतः । अस्मिन् समये सः आविष्कृतवान् यत् यातायातनियन्त्रणं पूर्वमेव अस्ति, अनेकानि पुलिसकाराः व्यवस्थां धारयन्ति स्म । यदा सः भण्डारं प्राप्तवान् तदा सः सहकारिभ्यः दुर्घटनाविषये ज्ञातवान् ।

अस्मिन् समये ३५ वर्षीयः वेन् ली (छद्मनाम) घटनास्थलं प्रति त्वरितम् अगच्छत् सा द्रष्टुम् इच्छति स्म यत् कश्चन साहाय्यस्य आवश्यकता अस्ति वा इति ।

वेन् ली स्वच्छताकर्मचारिणः स्प्रिंकलर-वाहनेन तलम् प्रक्षालन्तः दृष्टवान्, दुर्घटनायां सम्मिलितं बसं च टो-वाहनेन आकृष्यमाणम् आसीत् । सा स्वस्य परितः जनान् श्रुतवती यत् अस्मिन् दुर्घटनायां कति जनाः घातिताः, पर्याप्ताः एम्बुलेन्साः अपि न सन्ति, अतः समीपस्थस्य काउण्टी-स्तरीय-नगरात् फेइचेन्-नगरात् अनेकाः एम्बुलेन्स-वाहनानि तत्कालं स्थानान्तरितानि

घटनास्थलात् प्रत्यागत्य वेन् ली सर्वं दिवसं मूर्च्छिता आसीत् सा दृष्टवती यत् अनेके नागरिकाः शोकरूपेण भोजनं पुष्पाणि च स्थापयितुं घटनास्थलं गच्छन्ति स्म ।

"सर्वस्य दुःखं भवति ।" डोङ्गपिङ्ग् काउण्टी थिएटर् इत्यस्य चतुष्कोणे नागरिकाः रक्तदानार्थं पङ्क्तिं कृतवन्तः । "अधुना एबी तथा ओ प्रकारस्य अभावः अस्ति!"

"अन्ततः ध्यानं दत्त्वा तत् निवारयितुं न शक्यते।" तस्याः ली क्वानस्य च मतेन एषः दुर्घटना वस्तुतः आकस्मिकः आकस्मिकः च आसीत् ।

दुर्घटनास्थले तत्र संलग्नाः वाहनाः अपकृष्यन्ते स्म । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

यदा पूर्वं विद्यालयद्वारं सुव्यवस्थितं भवति स्म सः दिवसः विशेषः कालः भवति

"फोशान् मध्यविद्यालयः काउण्टी-नगरस्य एकः प्रमुखः विद्यालयः अस्ति यत् यद्यपि विद्यालये सामान्यतया बहु यातायातः भवति तथापि "व्यवस्था अतीव सम्यक् निर्वाह्यते" इति ।

ली क्वान् प्रतिदिनं कार्यात् अवतरितुं गन्तुं च गच्छन् मध्यविद्यालयस्य प्रवेशद्वारेण गच्छति । सः स्मरति स्म यत् मध्यविद्यालयस्य छात्राणां प्रवेशनिर्गमनाय एकमेव द्वारं पूर्वपश्चिमाभिमुखम् अस्ति । द्वारस्य बहिः टी-आकारस्य खण्डः अस्ति, द्वारं च "टी-आकारस्य द्वारस्य क्षैतिज-पट्टिकायां" स्थितम् अस्ति । सः घटनायाः भिडियो दृष्टवान् आसीत् यत् "बसः उत्तरतः दक्षिणं यावत् पार्श्वतः टकरावं कर्तुं अर्हति स्म" इति ।

ली क्वान् इत्यस्य मते विद्यालयं गन्तुं गन्तुं च छात्राणां कृते क्रॉसवॉक्, मार्गाः च सख्यं पृथक्कृताः सन्ति । क्रॉस्वॉक् पीतवर्णीयः अस्ति, मार्गात् हरितमेखलाया: सह मोटरवाहनानि सर्वथा प्रवेशं कर्तुं न शक्नुवन्ति। सामान्यपरिस्थितौ मोटरवाहनानि पदयात्रिकाणां सह मिश्रणं न करिष्यन्ति।

ली क्वान् इत्यनेन उक्तं यत् विद्यालये नर्सिंग् पदं स्वयंसेवकाः च सन्ति, येषां नाम "लाल बनियान" इति अपि ज्ञायते, यदा छात्राः विद्यालये अन्तः बहिः च भवन्ति, तदा मातापितरः शिक्षकाः च क्रमेण पदं गृह्णन्ति, तथा च पदानाम् संख्या विद्यालयात् परं अधिका भवति।

"प्रत्येकवारं छात्राः कस्मिंश्चित् चौराहे विद्यालयं गन्तुं गन्तुं च पङ्क्तिं कुर्वन्ति।" छात्रान् मार्गं पारं कर्तुं निर्देशयितुं ध्वजाः।

परन्तु ली क्वान्, वेन् ली च अस्य घटनायाः कालः अतीव विशेषः इति दर्शितवन्तौ ।

"अद्य कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेणीयाः विद्यालयस्य प्रथमः दिवसः अस्ति। नूतनछात्राणां कृते प्रवेशं कुर्वन्तः जनाः अत्यधिकाः भवितुम् अर्हन्ति, तथा च एषा घटना चरमविद्यालयकाले अभवत्। विद्यालये प्रतिदिनं द्वौ यातायातशिखरौ भवतः, एकः विद्यालयस्य आरम्भे ७ वादनतः ८ वादनपर्यन्तं भवति, अपरः सायंकाले स्वाध्ययनस्य समाप्तेः समये ९ वादनात् पूर्वं भवति, यत् प्रायः एकघण्टां यावत् भवति

वेन ली इत्यस्य अनुभवानुसारं स्थानीयविद्यालयाः केवलं विद्यालयस्य आरम्भे अन्ते च स्वद्वाराणि उद्घाटयन्ति छात्राः पूर्वमेव प्रवेशं कर्तुं न शक्नुवन्ति, केवलं द्वारे एव प्रतीक्षां कर्तुं शक्नुवन्ति। "व्यस्ततमः समयः आसीत्, नियन्त्रणात् बहिः स्थिता बसयानं बहिः आगतं तस्य प्रभावः अकल्पनीयः आसीत्।"

तत्र सम्मिलितं वाहनम् पारम्परिकं विद्यालयबसः वा अनुकूलितबसः वा नासीत्

"एतादृशी बसयानं दुर्लभम् अस्ति।" घटनायाः समये विद्यालयः .

ली क्वान् इत्यस्य अवलोकने मध्यविद्यालयस्य प्रवेशद्वारं प्रायः निजीकारैः, विद्युत्वाहनैः च पूरितम् अस्ति । सामान्यतः एतानि धूसर-भूरेण लघुबस-यानानि मूलतः समीपस्थेषु नगरेषु वितरितानि भवन्ति, अवकाशदिनेषु नगरेभ्यः ग्रामेभ्यः च छात्रान् आनेतुं उपयुज्यन्ते

"इयं बसः पूर्वस्य मध्यविद्यालयस्य विद्यालयबसः नास्ति।" , अपरः च अस्मिन् घटनायां सम्बद्धः अस्ति ।

सः अवदत् यत् सम्प्रति नगरे अधिकांशः पीतवर्णीयः विद्यालयबसः ताइआन् परिवहनकम्पनीद्वारा प्रबन्धितः अस्ति। अस्याः कम्पनीयाः २०१५ तमे वर्षे एव विद्यालयबससेवाव्यापारः आसीत् । तस्य स्मृतौ न्यूनातिन्यूनं २०२० तमे वर्षात् पूर्वं फोशान् मध्यविद्यालयः ताइआन् परिवहनकम्पनीयाः पीतवर्णीयानाम् विद्यालयबसानां उपयोगं करोति स्म सः न जानाति स्म यत् अस्मिन् समये तत्र सम्बद्धानां वाहनानां शब्दाः किमर्थं डोङ्गयुआन् बसकम्पनी इति परिवर्तिताः।

केचन स्थानीयनिवासिनः अवदन् यत् अत्र सम्मिलितं वाहनम् परिसरस्य कृते अनुकूलितं बसं भवितुम् अर्हति।

नियमितपीतविद्यालयबसैः भिन्नाः, अनुकूलितबसाः केभ्यः छात्रैः अनुकूलिताः वाहनाः सन्ति यतोहि मातापितरः सामूहिकरूपेण विद्यालये आवेदनं कुर्वन्ति, विद्यालयः च बसकम्पनीतः बसयानस्य आदेशं ददाति

एकदा एकः स्थानीयः बस-प्रशंसकः दैनिक-छायाचित्रण-काले घटनायां सम्बद्धस्य वाहनस्य समान-नम्बर-प्लेट्-युक्तस्य ग्रे-भूरेण वर्णस्य मिनीबस्-यानस्य सामनाम् अकरोत् ।

बस-प्रशंसकेन छायाचित्रं कृतं समानं नम्बर-प्लेट्-युक्तं वाहनम् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

डोङ्गपिङ्ग् काउण्टी इत्यस्मिन् डोङ्गयुआन् बसकम्पन्योः परिचालनविभागस्य एकः कर्मचारी वीचैट् इत्यत्र लिखितवान् यत् बसकम्पनी वर्षभरि काउण्टीमध्ये चार्टर्बस्व्यापारं करोति, यत्र छात्राणां कृते बसद्वारा अनुकूलितः अपि अस्ति

अन्येषु शब्देषु, एताः बसयानानि न केवलं छात्रान्, रोगिणः, चिकित्साकर्मचारिणः च परिवहनं कुर्वन्ति, अपितु नगरस्य परितः भ्रमणार्थं साधारणबसयानरूपेण अपि उपयोक्तुं शक्यन्ते

बसकम्पनी वर्षभरि चार्टर्ड् बसयानानि प्रदाति । स्रोतः : dongyuan bus video account

परिसरस्य अनुकूलितं समर्पितं रेखानिरीक्षणं मूलतः गृहस्य विद्यालयस्य च आवश्यकतानां कृते कुत्र निर्मितम् अस्ति?

अन्तिमेषु वर्षेषु देशस्य हुनान्, क्षियान्, हैनान्, जियाङ्गसु इत्यादिषु स्थानेषु बसकम्पनयः अनुकूलितपरिसररेखाः प्रारब्धवन्तः । अनेकाः नगरीयसार्वजनिकबसाः एतत् प्रमुखव्यापाररूपेण प्रचारयन्ति, यत् न केवलं परिवाराणां विद्यालयानां च आवश्यकतां पूरयति, अपितु कम्पनीयाः राजस्वं वर्धयितुं अपि साहाय्यं करोति । अस्मिन् वर्षे अगस्तमासे एव चाङ्गशानगरस्य एकया बसकम्पनी ८६ परिसरस्य अनुकूलितबसरेखाः उद्घाटितवती ।

डोङ्गपिङ्ग काउण्टी इत्यस्मिन् डोङ्गयुआन् बस कम्पनीयाः संचालनविभागस्य कर्मचारिणां विडियो खातेः पठ्यते यत् "कम्पनी अस्मिन् वर्षे अनुकूलितबससेवानां विकासाय प्राथमिकता दत्तवती तथा च काउण्टी तथा नगरीयग्रामीणछात्राणां कृते अनुकूलितबसरेखाः अनेकाः उद्घाटिताः, यत् छात्रान् उद्धृत्य अवतारयन्ते सति मार्गयातायातस्य जामस्य समस्यां बहुधा न्यूनीकृतवती, येन छात्राः सुरक्षितरूपेण विद्यालये आगच्छन्ति इति सुनिश्चितं कृतवान् "अस्मिन् वर्षे जूनमासे बसकम्पनी डोङ्गपिङ्ग-मण्डले अन्यस्य मध्यविद्यालयस्य कृते अपि अनुकूलितबससेवाः प्रदत्तवती।

यद्यपि परिसर-अनुकूलित-बस-यानानि विद्यालय-बस-यानानां समानां भूमिकां निर्वहन्ति तथापि विद्यालय-बस-विनियमाः प्रवर्तयितुं न शक्नुवन्ति ।

पारम्परिकाः विद्यालयबसाः विशेषवाहनानि सन्ति, सख्तमानकानुसारं च कार्यं कुर्वन्ति । "स्कूलबससुरक्षाप्रबन्धनविनियमानाम्" अन्यविनियमानाञ्च अनुसारं विद्यालयबसचालकानाम् कार्यपूर्वप्रशिक्षणस्य आवश्यकता वर्तते।

सार्वजनिकयान-उद्योगस्य एकः अन्तःस्थः अवदत् यत् सम्प्रति परिसर-अनुकूलित-बस-चालकानाम् स्क्रीनिङ्ग्-मानकाः नास्ति तथा च एकीकृत-उद्योग-मानकाः नास्ति परिचालनं सुरक्षा च अधिकतया बस-कम्पनीनां आत्म-अनुशासनस्य उपरि निर्भरं भवति।

२०२३ तमस्य वर्षस्य अगस्तमासे बीजिंग-नगरस्य परिवहन-शिक्षा-विभागैः सह पञ्च-विभागैः "बीजिंग-टोङ्ग्क्कुए-अनुकूलित-बस-सञ्चालन-सेवा-निरीक्षण-कार्यनियमाः (परीक्षण)" जारीकृताः, येषु स्पष्टं कृतम् यत् टोङ्ग्क्सू-अनुकूलित-बस-यानानि नूतन-बस-माडल-प्रयोगं निर्दिशन्ति, तेषां संचालनाय च विद्यालयानां आवश्यकता वर्तते , अभिभावकाः, शिक्षाविभागाः च , यातायातपुलिसः, बसकम्पनयः अन्यपक्षः च समन्वयं कर्तुं सहकार्यं च कर्तुं।

वुक्सी-नगरेण मानकानां नियमानाञ्च निर्माणस्य, सख्त-स्रोत-प्रवेशस्य, शिक्षा-प्रशिक्षणस्य च संचालनस्य दृष्ट्या अनुकूलित-बस-विकासस्य नियमनार्थं दस्तावेज-मार्गदर्शिकानां श्रृङ्खला जारीकृता अस्ति

परन्तु एतेषु दस्तावेजेषु विद्यमानाः नियमाः अद्यापि अस्पष्टाः सन्ति यत् कथं कः च तस्य नियन्त्रणं करिष्यति इति ।