समाचारं

५ जनानां मृत्योः कारणं ग्वाङ्गक्सी-हत्याप्रकरणे शङ्कितः अपराधस्य भयात् आत्महत्यां कृतवान्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुलिस सूचना प्रतिवेदन

२०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के फाङ्गचेङ्ग्-नगरस्य फाङ्गचेङ्ग-मण्डलस्य फुलोङ्ग-नगरे आपराधिक-प्रकरणं जातम्, यस्य परिणामेण ५ जनानां मृत्युः, १ जनानां चोटः च अभवत् अपराधं कृत्वा । तत्क्षणमेव जनसुरक्षासंस्थाः सर्वशक्त्या मृगयाम् आयोजयित्वा पुरस्कारसूचना जारीकृतवन्तः । ४ सेप्टेम्बर् दिनाङ्के सायंकाले यत्र तेषां अनुसरणं क्रियमाणम् आसीत् तस्मिन् पर्वते एकः पुरुषः शवः प्राप्तः अधुना अपराधभयात् आत्महत्या इति अन्वेषणं कृतम्।

सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।

fangchenggang शहर लोक सुरक्षा ब्यूरो fangcheng शाखा

५ सितम्बर २०२४

पूर्वप्रतिवेदनम् : गुआङ्ग्क्सी-नगरस्य एकः पुरुषः पञ्च जनाः मारयित्वा एकं घातयित्वा पर्वतं प्रति पलायितवान् ।

स्रोतः - जिन्यङ्ग डॉट कॉम

३१ अगस्त दिनाङ्के गुआङ्गक्सी-नगरस्य फाङ्गचेङ्ग्-नगरस्य फाङ्गचेङ्ग-मण्डलस्य फुलोङ्ग-नगरे आपराधिक-प्रकरणं जातम्, ततः पुलिसैः संदिग्धस्य गृहीतस्य कृते ५०,००० युआन्-रूप्यकाणां पुरस्कारः प्रस्तावितः

फाङ्गचेङ्ग्-नगरस्य जनसुरक्षाब्यूरो-संस्थायाः फाङ्गचेङ्ग-शाखायाः जारीकृते पुरस्कार-सूचनानुसारं २०२४ तमस्य वर्षस्य अगस्त-मासस्य ३१ दिनाङ्के फाङ्गचेङ्ग-नगरस्य फाङ्गचेङ्ग-मण्डले अन्वेषणस्य अनन्तरं लु चेङ्ग-इत्यस्य प्रमुख-अपराधस्य शङ्का आसीत् लु चेङ्ग, पुरुष, ५३ वर्षीय, फुलोङ्ग-नगरस्य, फाङ्गचेङ्ग-मण्डलस्य, प्रायः १६८से.मी. सः अगस्तमासस्य ३१ दिनाङ्के अपराधं कृत्वा पलायितवान् ।यदा सः पलायितवान् तदा सः बेजवर्णीयं लघुबाहुयुक्तं टी-शर्टं, धूसरवर्णीयं पतलूनं, नीलवर्णीयं चप्पलं च धारयति स्म । सामान्यजनाः संदिग्धानां गृहीतुं सार्वजनिकसुरक्षा-अङ्गानाम् सक्रियरूपेण सहायतां कर्तुं अनुरोधं कुर्वन्ति ये जनसुरक्षा-अङ्गानाम् संदिग्धानां ग्रहणे सहायतां कर्तुं सुरागं प्रदास्यन्ति तेषां कृते ५०,००० आरएमबी पुरस्कृताः भविष्यन्ति।

सोङ्गमहोदयेन पत्रकारैः उक्तं यत् सः प्रकरणस्य पीडितः संदिग्धः च तस्मिन् एव ग्रामे निवसति संदिग्धः लु चेङ्गोङ्गः ५ जनान् मारयित्वा १ व्यक्तिं घातितवान्। लु चेङ्गः आटिस्टिकः, ५३ वर्षीयः, अविवाहितः च आसीत् ।