समाचारं

आधिकारिकसूचना "प्राथमिकविद्यालयः अभिभावकान् वातानुकूलकदानार्थं सूचयति": विद्यालयाय दानं कृतानि वातानुकूलनयंत्राणि पुनः क्रेतुं निर्देशः दत्तः अस्ति, तस्य गम्भीरतापूर्वकं व्यवहारः भविष्यति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केचन अभिभावकाः सामाजिकमञ्चेषु ज्ञापयन्ति यत् उष्णमौसमस्य कारणात् हुनान्-प्रान्तस्य क्षियाङ्गतान्-मण्डलस्य तियानी-जिन्क्सिया-प्राथमिकविद्यालये मातापितरौ विद्यालयाय वातानुकूलनयंत्रं दानं कर्तुं आह।

५ सितम्बर् दिनाङ्के हुनान् प्रान्तस्य क्षियाङ्गटन-मण्डलस्य "चीन-लियान्क्सियाङ्ग" इत्यस्य फ्यूजन-मीडिया-केन्द्रस्य आधिकारिक-डौयिन्-लेखानुसारं क्षियाङ्गतान्-मण्डलस्य शिक्षा-ब्यूरो-संस्थायाः विषये एकं संक्षिप्तं ज्ञापनं जारीकृतम्, यत्र उक्तं यत् प्रासंगिका स्थितिः सत्या अस्ति, विद्यालयः च इति दानं प्राप्तानि वातानुकूलनयंत्राणि पुनः क्रेतुं निर्देशः दत्तः आसीत् ।

सूचनायाः पूर्णः पाठः यथा अस्ति ।

४ सितम्बर् दिनाङ्के प्रातःकाले "क्षियाङ्गटान्-नगरस्य एकस्य प्राथमिकविद्यालयस्य छात्रस्य मातापितरः विद्यालयाय वातानुकूलनयंत्रं दानं कृतवन्तः" इति एकः वीडियो सन्देशः अन्तर्जालद्वारा स्थापितः अस्माकं ब्यूरो इत्यनेन अस्य महत्त्वं दत्तं, तत्क्षणमेव तस्य अन्वेषणार्थं, तस्य निवारणार्थं च अन्वेषणदलस्य स्थापना कृता .

सत्यापनानन्तरं तियानी जिन्क्सिया प्राथमिकविद्यालये ताः समस्याः अवश्यमेव सन्ति ये विडियोमध्ये प्रतिबिम्बिताः सन्ति। सम्प्रति अस्माकं ब्यूरो विद्यालयाय दानं प्राप्तानां वातानुकूलनयंत्राणां पुनः क्रयणं कर्तुं निर्देशं दत्तवान् अस्ति तथा च तया उत्पन्नानां अन्यसमस्यानां सम्यक् निवारणं कर्तुं प्रवृत्तस्य विद्यालयस्य प्रासंगिकविनियमानाम् अनुसारं गम्भीरतापूर्वकं निवारणं भविष्यति।

तत्सह, विद्यालयसञ्चालनव्यवहारस्य प्रभावीरूपेण मानकीकरणं कर्तुं तथा च पुनः एतादृशव्यवहारस्य निवारणं कर्तुं एकस्मात् उदाहरणात् अनुमानं आकर्षयन्तु

स्रोतः- चीनदेशस्य लिआन्सियाङ्गः

पूर्वं क्षियाङ्गटान्-नगरस्य एकः नेटिजनः हुनान् स्वस्य व्यक्तिगतसामाजिक-अकाउण्ट्-मध्ये पोस्ट् कृतवान् यत् बहवः छात्राः स्वकक्षासु वातानुकूलनयंत्रं न सन्ति, मातापितरः च विद्यालयाय वातानुकूलनयंत्रं दातुम् इच्छन्ति इति।

"tianyi jinxia primary school" इत्यस्मै हस्ताक्षरितः "छात्राणां मातापितृणां च मध्ये वातानुकूलनदानसम्झौता" दर्शयति यत् छात्राणां मातापितरः कक्षायाः कृते वातानुकूलनयंत्रं दानं कुर्वन्ति, तथा च स्थापना, सॉकेट्, तारीकरणं च सर्वं दातुः दायित्वम् अस्ति दातृणा निश्चयं कृत्वा निर्धारितसमये विद्यालयाय समर्पितं। ब्राण्ड्-संस्थाः ग्री-मिडिया-इत्येतयोः चयनं अनुशंसन्ति इति अपि उक्तम् ।

भिडियो दर्शयति यत् सम्झौता रिक्तः सम्झौता अस्ति, तस्मिन् विद्यालयस्य मुद्रा वा हस्ताक्षरं वा नास्ति।

स्रोतः - सम्बन्धित पक्षों का सामाजिक विवरण

एतेन पदेन नेटिजन्स् मध्ये चर्चा उत्पन्ना, केचन प्रश्नं कृतवन्तः यत् विद्यालयस्य कार्याणि उचिताः सन्ति वा इति, अन्ये तु मातापितृसमित्याः स्वतःस्फूर्तं कार्यम् इति दावान् कृतवन्तः

चीनी बिजनेस डेली इत्यस्य डाफेङ्ग न्यूज इत्यस्य प्रतिवेदनानुसारं एकदा तिआनी जिन्क्सिया प्राथमिकविद्यालयस्य एकः शिक्षकः नेटिजनानाम् प्रतिक्रियां दत्त्वा अवदत् यत् मातापितृभ्यः वातानुकूलनयंत्रं दानं कर्तुं कथयितुं मातापितृसमित्या आयोजितम् अस्ति तथा च विद्यालयः तत्र न सम्मिलितः।

क्षियाङ्गटान् काउण्टी एजुकेशन ब्यूरो इत्यस्य एकः कर्मचारी अपि चीनीय बिजनेस डेली डाफेङ्ग न्यूज इत्यस्य संवाददात्रे अवदत् यत् वातानुकूलनयंत्रस्य दानं अभिभावकसमित्या आरब्धम् अस्ति तथा च विशुद्धरूपेण स्वैच्छिकम् अस्ति शिक्षा ब्यूरो एकीकृतव्यवस्थां न करिष्यति, विद्यालयः च बाध्यं न करिष्यति संस्था।

कर्मचारी अवदत् यत् राज्ये विद्यालयेषु कक्षासु वातानुकूलनयंत्रस्य स्थापनायाः आवश्यकता नास्ति, मातापितृभ्यः पर्याप्तं धनं नास्ति चेत् दातुम् आग्रहस्य आवश्यकता नास्ति। "यदि मातापितरः सहमताः न सन्ति तर्हि ते प्रत्यक्षतया अभिभावकसमित्याः समक्षं तस्य सूचनां दातुं शक्नुवन्ति। ते प्रत्यक्षतया अङ्गीकुर्वन्ति चेत् तस्य महत्त्वं नास्ति।"

जिन्युन् इत्यस्य मते क्षियाङ्गतान् काउण्टी एजुकेशन ब्यूरो इत्यनेन उक्तं यत् यदि प्रत्येकं कक्षायां वातानुकूलनयंत्रं भवति तर्हि विद्यालयस्य विद्युत् परिपथाः स्थापयितुं न शक्नुवन्ति "यदि मातापितरः सहमताः न भवन्ति तर्हि ते अस्वीकारं कर्तुं शक्नुवन्ति, विद्यालयस्य कृते च असम्भवम्" इति एकीकृतव्यवस्थानां आयोजनं कर्तुं।"