समाचारं

अहं अधुना एव ज्ञातवान् यत् अहं गर्भवती अस्मि तथा च ३ दिवसेभ्यः अनन्तरं प्रसवम् अकरोम्! विशेषज्ञः - अतीव सामान्यम्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं अधुना एव गर्भवती इति ज्ञात्वा त्रिदिनानन्तरं प्रसवम् अकरोम्!

अस्माकं राष्ट्रनिधिविशालपाण्डे एतादृशं आक्रोशजनकं कार्यं भवति इति सर्वथा सामान्यम्।

हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रसर्वकारेण अगस्तमासस्य १५ दिनाङ्के घोषितं यत् केन्द्रसर्वकारेण हाङ्गकाङ्ग-देशाय दानं दत्ता महिलाविशालपाण्डा "यिङ्ग् यिंग्" तस्मिन् दिने प्रातःकाले प्रायः पञ्चमासानां गर्भधारणकालानन्तरं द्विजयुगलं जनयति स्म .

फोटो/हाङ्गकाङ्ग महासागर उद्यान

वर्तमान समये पाण्डा-भ्रातरः सफलतया महत्त्वपूर्णं "जलीकरणकालम्" अतीतवन्तः ।

४ सेप्टेम्बर् दिनाङ्के विशालस्य पाण्डा-मिथुनस्य अनुजः । चित्र/हांगकांग बाओ फैट

यिंगिङ्ग् इत्यनेन द्विजाः प्रसवस्य अनन्तरं तस्याः प्रजनकः सामाजिकमाध्यमेषु यत् कथां प्रकाशितवती तत् बहु ध्यानं आकर्षितवती यत् -

पुरुषविशालपाण्डा लेले इत्यनेन सह सफलतया संभोगं कृत्वा यिंगिङ्ग् इत्यनेन भूखस्य, व्यवहारस्य च परिवर्तनम् इत्यादीनि गर्भधारणस्य लक्षणं दृश्यते स्म ।अगस्तमासस्य ११ दिनाङ्के प्रसवस्य त्रयः दिवसाः पूर्वं यावत् विशेषज्ञाः बी-अल्ट्रासाउण्ड्-माध्यमेन यिंगिङ्ग् भ्रूणस्य गर्भवती इति पुष्टिं कृतवन्तः ।

हाङ्गकाङ्ग-महासागर-उद्यानेन यिंगिङ्ग-गर्भस्य वार्ता न घोषिता, यतो हि सः चिन्तितः अस्ति यत् आनन्दः व्यर्थः भविष्यति इति।

विशालकाय पाण्डा : सर्वाधिक कष्टप्रद "नकली गर्भावस्था राज्ञी"।

प्रतिवर्षं जुलैमासात् अगस्तमासपर्यन्तं बहवः महिलाः विशालाः पाण्डाः निद्रां कर्तुं रोचन्ते, भोजनं कर्तुं न रोचन्ते, ते दुग्धं अपि स्रावितुं शक्नुवन्ति, क्रीडनकं वा वेणुं वा स्वस्य शावकरूपेण धारयन्ति ते गर्भवतीः सन्ति? परन्तु स्त्रीविशालपाण्डा गर्भवती अस्ति वा इति निर्धारणं कठिनम् ।

सर्वप्रथमं महिलाविशालपाण्डानां गर्भकालः सामान्यतया १२० तः १५० दिवसपर्यन्तं भवति । विलम्बितभ्रूणप्रत्यारोपणस्य प्रजननरणनीत्याः कारणात् व्यक्तिनां मध्ये गर्भकालः अद्यापि अतीव विशालः अस्ति । लघुतमः अभिलेखितः अवधिः ७४ दिवसाः, दीर्घतमः ३२४ दिवसाः च आसीत् । एकः महिला विशालः पाण्डा प्रथमवारं गर्भधारणस्य प्रायः ३ मासानां अनन्तरं गर्भधारणस्य लक्षणं दर्शयति । अतः पूर्वं विशालपाण्डाभ्रूणाः (निषेचिताण्डानि) महिलाविशालपाण्डानां गर्भाशये बहुदिनानि भ्रमन्ति स्म, येन प्रत्यारोपणं विलम्बः भवति स्म । एतेन सत्यमिथ्यागर्भभेदे कष्टं भवति ।

तदतिरिक्तं भ्रूणस्य प्रत्यारोपणं बहुविलम्बं कृत्वा उदरस्थः भ्रूणः अतिलघुः इति कारणतः अल्ट्रासाउण्ड्-प्रयोगेन कर्मचारिणां कृते तस्य अवलोकनं कठिनम् आसीत्

सामान्यतया प्रौढस्य विशालकायस्य पाण्डायाः उदरस्य भ्रूणं प्रसवात् दशदिनाधिकं यावत् ज्ञातुं न शक्यते । केषाञ्चन गर्भवतीनां पाण्डानां कृते प्रसवात् एकं वा द्वौ वा दिवसौ यावत् कर्मचारी वास्तवतः वक्तुं न शक्नोति यत् ते गर्भवतीः सन्ति वा इति।