समाचारं

"अवलोकनम्" आत्मनिर्भरता आत्मसुधारः च अधिकानि चीनीयस्वप्नानि उच्चैः उड्डीयन्ते

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अभावानाम् पूरणार्थं नवीनतायाः उपयोगः, संशयानां प्रतिक्रियायै शक्तिस्य उपयोगः च विज्ञान-प्रौद्योगिक्यां स्पर्धां कर्तुं सर्वोत्तमः उपायः अस्ति । अविचलतया स्वमार्गं अनुसृत्य, स्वस्य कार्याणि सम्यक् सम्पादयन्तु, स्वतन्त्रभावनाम् अवलम्ब्य, नवीनतायाः शक्तिं निरन्तरं अन्वेष्टुम्, मुक्ततायाः सह जीवनशक्तिं च वर्धयन्तु, भवन्तः अवश्यमेव दृढतरं आत्मनः प्राप्नुयुः।
घरेलुरूपेण निर्मितस्य बृहत् विमानस्य c919 इत्यस्य विषये शुभसमाचारः बहुधा आगच्छति - एतत् १०,००० तः अधिकानि सुरक्षितविमानघण्टाः सञ्चितवान् अस्ति तथा च ५,००,००० तः अधिकान् यात्रिकान् वहति स्म, एतत् चाइना ईस्टर्न् एयरलाइन्स्, एयर चाइना, चाइना साउथर्न् एयरलाइन्स् इत्येतयोः त्रयोः प्रमुखविमानसेवासु सूचीकृतम् अस्ति, उद्घाटनम् a new stage of multi-user operation... a series of achievements mark the domestic बृहत् विमानानाम् व्यापकसञ्चालनक्षमतानां व्यापकरूपेण परीक्षणं कृतम् अस्ति तथा च तीव्रवृद्धेः अवधिः प्रविष्टा अस्ति।
न जानासि यावत् कठिनाः विषयाः यावत् न घटिताः । y-10 इत्यस्य खेदजनकविफलतायाः आरभ्य c919 इत्यस्य रिले-उड्डयनपर्यन्तं चीनस्य "बृहत् विमानस्य स्वप्नः" अर्धशतकं गतः, यत्र खेदः, विघ्नाः च, धैर्यं, धैर्यं च, सफलता, गौरवः च सन्ति "कोर प्रौद्योगिकी तया विना क्रेतुं न शक्यते", "दन्तं पातयति चेदपि तत् दंशयितुं" इच्छाशक्तिः, बृहत्कार्यं कर्तुं एकाग्रतायाः संस्थागतलाभस्य च उपरि अवलम्ब्य प्रयत्नशीलानाम् पीढयः "० तः" सम्पन्नवन्तः to 1" again and again. भङ्गः। अद्य c919 इत्यनेन "त्वरणं" प्राप्तम्, "1 तः n पर्यन्तं" इति नूतनं चरणं च उद्घाटितम्, यत् अतीव रोमाञ्चकारी अस्ति । यथा नेटिजनाः अवदन् यत् "अहं तस्य मातृभूमिस्य महान् नद्यः पर्वताः च सर्वेषु उड्डीयमानं प्रतीक्षामि, दूरतरं जगत् प्रति उड्डीयमानं च प्रतीक्षामि।
"उत्तमानि विमानानि निर्मीयन्ते, उड्डीयन्ते च।" वृद्धिमार्गस्य दृष्ट्या विशालस्य वाणिज्यिकविमानस्य विशिष्टतां प्राप्तुं प्रथमं औद्योगिकनिर्माणे सफलतां प्राप्तुं, ततः वाणिज्यिककार्यक्रमेषु सफलतां प्राप्तुं च पदद्वयं ग्रहीतुं आवश्यकम् तुलनायां उत्तरस्य कठिनताकारकं न्यूनं दृश्यते, परन्तु वास्तविकबाधानां जटिलतां न्यूनीकर्तुं न अर्हति वैश्विकव्यापारिकयात्रीविमानविपण्यं दीर्घकालं यावत् "ए" (एयरबस्) तथा "बी" (बोइङ्ग) इत्येतयोः द्वयोः एकाधिकारः अस्ति उड्डयनस्य अभिलेखाः तथा उपयोक्तृणां विश्वासं जित्वा। गतवर्षस्य फेब्रुवरीमासे जापानस्य विशालविमानपरियोजना, या दशवर्षेभ्यः अधिकं यावत् ब्रेविंग् कुर्वती आसीत्, यस्याः मूल्यं १ खरब येन् आसीत्, सा पूर्णतया "दिवालिया" इति घोषितवती तान्त्रिकसमस्यानां अतिरिक्तं, मुख्यकारणं कठिनतया बहिः गन्तुं असमर्थता आसीत् एकाधिकारयुक्त विपण्य। अस्मिन् अर्थे नवोदितस्य c919 इत्यस्य बहुदूरमार्गः अस्ति, अद्यापि अस्माभिः दम्भस्य, उल्लासस्य च रक्षणं कर्तव्यम् अस्ति ।
भविष्यं पश्यन् वयं विश्वसिमः यत् चीनस्य बृहत् विमानं "अन्यं सफलतां प्राप्स्यति" इति। एकतः चीनदेशे विशालक्षमतायुक्तं घरेलुनागरिकविमानविपण्यं वर्तते । "व्यापारविपण्यदृष्टिकोणः" भविष्यवाणीं करोति यत् २०४३ तमे वर्षे चीनस्य नागरिकविमानयानस्य बेडानां आकारः दुगुणाधिकः भविष्यति, यत्र वार्षिकयात्रिकवृद्धिदरः ५.९% भविष्यति, यत् वैश्विकसरासरीवृद्धिदरेण ४.७% अपेक्षया अधिकम् अस्ति ग्राहकविमानसेवानां वास्तविकजीवनस्य अनुभवः, विस्तृतः परिचालनदत्तांशः, प्रत्येकस्मात् लिङ्कात् मूल्याङ्कनप्रतिक्रिया च c919 इत्यस्य अधिकवृद्धौ सहायकं भविष्यति । अपरपक्षे वैश्विकनागरिकविमानविपण्ये गहनपरिवर्तनं भवति । नूतनविमानस्य वितरणस्य विलम्बः, विमानस्य इञ्जिनस्य च उच्चभाडामूल्यानि, प्रमुखभागानाम् दीर्घकालं यावत् अनुरक्षणसमयः च उद्योगे व्यावसायिकवृद्धिं प्रभावितवती अस्ति परन्तु पर्यावरणसंरक्षणस्य आवश्यकतासु सुधारः, यात्रीविमानस्य अद्यतनचक्रस्य लघुकरणेन च नूतनविमानानाम् स्थाने विमानसेवानां मागः वर्धमानः अस्ति अस्मिन् समये उद्योगः तत्कालं विश्वसनीयं नूतनं विकल्पं आह्वयति। c919 इत्यस्य आगमनेन बहवः जनानां नेत्राणि उज्ज्वलानि अभवन् । यावत्पर्यन्तं पर्याप्तसंसाधनसम्पत्त्याः उपयोगः भवति, सामरिकावकाशाः च जप्ताः भवन्ति तावत् "वैश्विकव्यापारिकयात्रीविमानविपण्यं नूतनं 'क, ख, ग'-प्रतिरूपं निर्मातुम् अपेक्षितम्" इति मतानाम् अभावः नास्ति
"उद्योगस्य मुकुटे रत्नम्" इति नाम्ना बृहत् विमानं देशस्य वैज्ञानिकप्रौद्योगिकीक्षमतानां औद्योगिकस्तरस्य च एकाग्रं अभिव्यक्तिः भवति यदि वाहननिर्माणार्थं आवश्यकाः भागाः दशसहस्राणि परियोजनानि सन्ति तर्हि बृहत् विमानस्य निर्माणं कोटिस्तरीयपरियोजना अस्ति, सर्वेषां भागानां प्रक्रियाप्रौद्योगिकी, संयोजनगुणवत्ता च उच्चस्तरीयाः सन्ति आँकडा दर्शयति यत् c919 इत्यस्य डिजाइनस्य विकासस्य च माध्यमेन केवलं विमानस्य अवतरणसाधनेन अति-उच्च-शक्तियुक्तस्य इस्पातस्य स्वतन्त्रं अनुसन्धानं विकासं च प्रवर्धितम्, येन महत्त्वपूर्णस्य उच्चस्तरीयविमाननविशेष-इस्पात-उद्योगस्य निर्माणं जातम् यस्य माङ्गलिका अस्ति १,००० टनतः अधिकं उत्पादनमूल्यं च १० कोटि युआन् अधिकं भवति । अस्मात् आयामात् वयं "बृहद्देशस्य महत्त्वपूर्णशस्त्रस्य" समृद्धतरस्य अभिप्रायं प्रशंसितुं शक्नुमः: बृहत् विमानं न केवलं विमाननक्षेत्रस्य विकासस्य आवश्यकतां पूरयिष्यति, अपितु अनेकेषु मूलभूतविषयेषु प्रमुखप्रगतिम् अपि चालयिष्यति, नवीनसामग्रीणां, आधुनिकनिर्माणस्य, उन्नतस्य च सहायतां करिष्यति शक्तिः, इलेक्ट्रॉनिक्सः इत्यादयः सूचना, स्वचालितनियन्त्रणं, सङ्गणकम् इत्यादिषु क्षेत्रेषु प्रमुखप्रौद्योगिकीषु समूहसफलताः। वक्तुं शक्यते यत् यस्मिन् क्षणे वयं नूतनैः उत्पादकशक्तैः सह उच्चगुणवत्तायुक्तविकासं प्रवर्धयामः तदा विकासस्य उपक्रमं ग्रहीतुं अस्माकं कृते बृहत्विमानानि प्रमुखेषु धुरीषु अन्यतमम् अस्ति
आत्मनिर्भरतायाः स्वतन्त्रस्य च नवीनतायाः उपरि अवलम्ब्य c919 अधिकानि आशानि वहन् उच्चतरं उड्डीय अद्यापि संघर्षस्य जादुईशस्त्रं विना कर्तुं न शक्नोति; ज्ञातव्यं यत् अस्माकं विमाननइञ्जिनादिषु प्रमुखप्रौद्योगिकीषु उपकरणेषु च अद्यापि काश्चन दोषाः सन्ति, एतावन्तः यत् केचन जनाः आपूर्तिशृङ्खलावैश्वीकरणस्य प्रवृत्तेः अवहेलनां कुर्वन्ति, चीनस्य बृहत्विमानस्य "मात्रं गोला" इति निन्दां कुर्वन्ति च। अभावानाम् पूरणार्थं नवीनतायाः उपयोगः, संशयानां प्रतिक्रियायै शक्तिस्य उपयोगः च विज्ञान-प्रौद्योगिक्यां स्पर्धां कर्तुं सर्वोत्तमः उपायः अस्ति । पश्चात्तापेन चीनदेशस्य उच्चगतिरेलयानस्य अपि एतादृशी आलोचना अभवत् । परन्तु अधुना "द्वयोः पादयोः गमनाय" स्वतन्त्रनवाचारस्य, मुक्तनवीनीकरणस्य च उपरि अवलम्ब्य चीनस्य उच्चगतिरेलः चीनस्य "बुद्धिमान्" निर्माणस्य सुवर्णव्यापारपत्रं चिरकालात् अभवत् अविचलतया स्वमार्गं अनुसृत्य, स्वस्य कार्याणि सम्यक् सम्पादयन्तु, स्वतन्त्रभावनाम् अवलम्ब्य, नवीनतायाः शक्तिं निरन्तरं अन्वेष्टुम्, मुक्ततायाः सह जीवनशक्तिं च वर्धयन्तु, भवन्तः अवश्यमेव दृढतरं आत्मनः प्राप्नुयुः।
एकदा मया बहुधा एषः भावः श्रुतः यत् आकाशे उड्डीयमानाः समुद्रे तरन्तः च "बृहत्पुरुषाः" सर्वे विदेशेषु निर्मिताः कथं भवन्ति? समयः परिवर्तितः, अद्यत्वे चीनदेशस्य उत्पादानाम् निर्यातः विश्वे इति नियमः अभवत् । यदा स्वतन्त्रनवीनीकरणस्य प्रगतिपट्टिका निरन्तरं ताजगीं प्राप्नोति तदा चीनदेशस्य लक्षशः जनानां नवीनतायाः विश्वासः अपि प्रज्वलितः भवति c919 इत्यस्य "c" इति comac इत्यस्य आद्याक्षराणि सन्ति, यत् चीनस्य commercial aircraft corporation इत्यस्य आङ्ग्लनाम अस्ति, अपि च china इत्यस्य आद्याक्षराणि सन्ति अस्माकं सर्वेषां प्रयत्नानाम्, स्थिरप्रगतेः च सह, अधिकानि चीनीयस्वप्नाः उच्चैः उड्डीयन्ते च महतीं प्रगतिम् कृत्वा।
प्रतिवेदन/प्रतिक्रिया