समाचारं

रूसीमाध्यमाः : रूस-युक्रेन-देशयोः पोक्रोव्स्क्-सङ्घस्य कृते युद्धं आरभते

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बर् ५ दिनाङ्के समाचारःरूसी "viewpoint" इति जालपुटे ३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेन-सेनायाः डोन्बास्-दिशि स्थितिः निरन्तरं क्षीणः भवति, युक्रेन-सेना च पोक्रोव्स्क्-नगरस्य (रूसदेशे रेड आर्मी-नगरम् इति उच्यते) समीपे स्थितेभ्यः स्थानेभ्यः निवृत्ता अस्ति विशेषसैन्यकार्यक्रमस्य आरम्भात् पूर्वं युक्रेनदेशस्य अङ्गार-उद्योगस्य महत्त्वपूर्णकेन्द्रेषु पोक्रोव्स्क्-नगरं अन्यतमम् आसीत् । तस्य हानिः युक्रेन-देशस्य अर्थव्यवस्थायाः कृते किं भविष्यति ? रूसीसेना तस्य ग्रहणस्य अनन्तरं काः सम्भावनाः सन्ति ?
रूसीसेना डोन्बास्-दिशि आक्रमणानि निरन्तरं कुर्वती अस्ति । रूसी-आक्रमणस्य दबावेन युक्रेन-सेना सेलिडोवो-नगरस्य दक्षिणदिशि स्थिते चिकित्सालयभवनक्षेत्रे स्वस्थानं त्यक्तवती ।
युक्रेनदेशस्य महत्त्वपूर्णं अङ्गार-उद्योगकेन्द्रं पोक्रोव्स्क्-नगरात् सेलिडोवो-नगरात् केवलं २० किलोमीटर् दूरे अस्ति । ज़ेलेन्स्की इत्यनेन अपि डोन्बास् इत्यस्य दिशि समस्यां स्वीकृत्य अत्र युक्रेन-सेनायाः सुदृढीकरणस्य आदेशः दत्तः ।
उग्लेदारप्रदेशे युद्धम् अपि प्रचण्डम् आसीत् । उग्लिडारस्य हानिः युक्रेन-सेनायाः उपरि महत् प्रभावं न कृतवान् इति विशेषज्ञाः मन्यन्ते, परन्तु युक्रेन-सेनायाः कृते पोक्रोव्स्-क्-नगरं त्रयाणां कारणानां कारणात् अतीव महत्त्वपूर्णम् अस्ति प्रथमं, आर्थिककारकाः सन्ति।नगरस्य भाग्यं युक्रेनस्य अवशिष्टस्य धातुविज्ञानस्य उद्योगस्य भविष्यस्य दिशां निर्धारयति। द्वितीयं रसदकारकम् आसीत् : पोक्रोव्स्क्-नगरस्य ग्रहणेन रूसीसैनिकानाम् द्निप्रोपेट्रोव्स्क्-प्रान्तं प्राप्तुं मार्गः उद्घाटितः भविष्यति । तृतीयः राजनैतिककारकाः सन्ति : पोक्रोव्स्क्-सङ्घस्य युद्धं युक्रेन-देशस्य मनोबलं महत्त्वपूर्णतया प्रभावितं करिष्यति ।
अर्थशास्त्री राजनैतिकवैज्ञानिकः च इवान् लिजान् अवदत् यत् "सत्यं वक्तुं रूसस्य युक्रेनदेशस्य अङ्गारस्य विषये रुचिः नास्ति। अस्माकं वार्षिकं अङ्गारस्य उत्पादनं प्रायः ४५ कोटिटनम् अस्ति। उग्लेडारस्य विषये तु तत्रत्याः अङ्गारखानानि वस्तुतः अधुना न उपलभ्यन्ते। अस्तित्वं, शत्रुः परिवर्तितः तत् दुर्गं कृत्वा” इति ।
लिजान् इत्यनेन उक्तं यत् समग्रतया युक्रेनदेशः उग्लेडाल् विना जीवितुं शक्नोति, "किन्तु पोक्रोव्स्क् इत्यस्य हानिः युक्रेनदेशस्य कृते महती आघातः भविष्यति" इति ।
लिजान् इत्यनेन दर्शितं यत् – “पोक्रोव्स्क्-नगरस्य दक्षिणपश्चिमदिशि एकः ग्रामः अस्ति, यत्र युक्रेन-सेना-नियन्त्रित-क्षेत्रे एकमात्रं अङ्गार-खानम् अस्ति, यत् बृहत्-मात्रायां कोकिंग-अङ्गारस्य खननं कर्तुं शक्नोति, २०२२ तमे वर्षे कुल-उत्पादनं प्रायः ४० लक्ष-टनम् आसीत्, परन्तु चरमसमये तस्य वार्षिकं उत्पादनं ८०० टनम् आसीत्” इति ।
युक्रेनदेशे अद्यापि एषा खानिः प्रचलति इति विशेषज्ञः अवदत्। परन्तु तथ्यं तु एतत् यत् युक्रेनदेशस्य धातुविज्ञान-उद्योगे केवलं न्यूनतमं उत्पादनं निर्वाहयति चेदपि पर्याप्तं घरेलुकोकिंग-अङ्गारं नास्ति । विशेषसैन्यकार्यक्रमस्य आरम्भानन्तरं युक्रेनदेशस्य कोकिंग् अङ्गारस्य आयातः वर्षे वर्षे वर्धमानः, यत् तस्य घरेलुकोयलाखानानां उत्पादनं महतीं न्यूनीकृतं इति सूचयति
लिजान् इत्यनेन दर्शितं यत् युक्रेनदेशस्य कृते यूरोपीयसङ्घतः कोकिंग्-अङ्गारस्य आवश्यकतायाः कोटिक-टन-मात्रायां आयातः कठिनः अस्ति, परिवहनम् अपि अतीव कठिनम् अस्ति अतः युक्रेनदेशस्य पोक्रोव्स्क्-नगरस्य हानिः “अधिकं कोकिंग-अङ्गारः नास्ति” इति अर्थः स्यात् ।
लिजान् इत्यनेन विश्लेषितं यत् विशेषसैन्यकार्यक्रमात् पूर्वं युक्रेनदेशस्य धातुविज्ञान-उद्योगः देशस्य विदेशीयविनिमय-उपार्जनस्य महत्त्वपूर्णः निर्माता आसीत् । यदि युक्रेन-सेना पोक्रोव्स्-नगरं हारयति तर्हि युक्रेन-देशस्य धातु-उद्योगः अपि नष्टः भविष्यति । सोवियत-काले युक्रेन-देशे प्रतिवर्षं प्रायः ५ कोटि-टन-इस्पातस्य उत्पादनं भवति स्म ।
लिजान् इत्यनेन दर्शितं यत् - "पोक्रोव्स्क्-नगरं गृहीत्वा वयं शत्रुणां महतीं आर्थिकहानिः करिष्यामः" इति ।
परन्तु रूसीसेनायाः कृते पोक्रोव्स्क्-उग्लेडाल्-नगरं शीघ्रं गृहीतुं असम्भवम् अस्ति, अतिशयेन आशावादी न भवेत् ।
सैन्यविश्लेषकः मिखाइल ओनुफ्लेन्को अवदत् यत् - "उग्रेडार् इत्यस्य भूभागः उच्चतरः, सघनानि उच्चैः भवनानि च सन्ति । अन्तिमेषु वर्षेषु शत्रुः अत्र पदस्थानं प्राप्तवान् । पोक्रोव्स्क् इत्यस्य विषये वयं अपि तस्मिन् आक्रमणं न आरब्धवन्तः, परन्तु नगरं एकं अस्ति शत्रुस्य महत्त्वपूर्णानि रसदकेन्द्राणि, अनेकैः रेलमार्गैः, मार्गैः च सम्बद्धानि, युक्रेनसेना च तत् धारयितुं दन्तनखयोः युद्धं करिष्यति।
रूसीसेनायाः कृते पोक्रोव्स्क्-नगरस्य ग्रहणेन द्निप्रोपेट्रोव्स्क्-प्रदेशस्य प्रवेशः मार्गः उद्घाटितः भविष्यति । ओनुफ्लेन्को अवदत् यत् - "पोक्रोव्स्क्-नगरात् पश्चिमदिशि गत्वा नगरं न्यूनसघनं भवति तथा च केचन तृणभूमिक्षेत्राणि दृश्यन्ते । शत्रुः केषुचित् स्थानेषु आद्यतः रक्षारेखाः निर्मातव्याः भविष्यन्ति (संकलकः/झु लिफेङ्ग्)
प्रतिवेदन/प्रतिक्रिया